Book 7 Chapter 108
1dhṛtarāṣṭra uvāca
1atyadbhutam ahaṃ manye bhīmasenasya vikramam
yat karṇaṃ yodhayām āsa samare laghuvikramam
2tridaśān api codyuktān sarvaśastradharān yudhi
vārayed yo raṇe karṇaḥ sayakṣāsuramānavān
3sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā
nātarat saṃyuge tāta tan mamācakṣva saṃjaya
4kathaṃ ca yuddhaṃ bhūyo 'bhūt tayoḥ prāṇadurodare
atra manye samāyatto jayo vājaya eva vā
5karṇaṃ prāpya raṇe sūta mama putraḥ suyodhanaḥ
jetum utsahate pārthān sagovindān sasātvatān
6śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā
bhīmasenena samare moha āviśatīva mām
7vinaṣṭān kauravān manye mama putrasya durnayaiḥ
na hi karṇo maheṣvāsān pārthāñ jyeṣyati saṃjaya
8kṛtavān yāni yuddhāni karṇaḥ pāṇḍusutaiḥ saha
sarvatra pāṇḍavāḥ karṇam ajayanta raṇājire
9ajayyāḥ pāṇḍavās tāta devair api savāsavaiḥ
na ca tad budhyate mandaḥ putro duryodhano mama
10dhanaṃ dhaneśvarasyeva hṛtvā pārthasya me sutaḥ
madhuprepsur ivābuddhiḥ prapātaṃ nāvabudhyate
11nikṛtyā nikṛtiprajño rājyaṃ hṛtvā mahātmanām
jitān ity eva manvānaḥ pāṇḍavān avamanyate
12putrasnehābhibhūtena mayā cāpy akṛtātmanā
dharme sthitā mahātmāno nikṛtāḥ pāṇḍunandanāḥ
13śamakāmaḥ sadā pārtho dīrghaprekṣī yudhiṣṭhiraḥ
aśakta iti manvānaiḥ putrair mama nirākṛtaḥ
14tāni duḥkhāny anekāni viprakārāṃś ca sarvaśaḥ
hṛdi kṛtvā mahābāhur bhīmo 'yudhyata sūtajam
15tasmān me saṃjaya brūhi karṇabhīmau yathā raṇe
ayudhyetāṃ yudhi śreṣṭhau parasparavadhaiṣiṇau
16saṃjaya uvāca
16śṛṇu rājan yathā vṛttaḥ saṃgrāmaḥ karṇabhīmayoḥ
parasparavadhaprepsvor vane kuñjarayor iva
17rājan vaikartano bhīmaṃ kruddhaḥ kruddham ariṃdamam
parākrāntaṃ parākramya vivyādha triṃśatā śaraiḥ
18mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ
āhanad bharataśreṣṭha bhīmaṃ vaikartanaḥ śaraiḥ
19tasyāsyato dhanur bhīmaś cakarta niśitais tribhiḥ
rathanīḍāc ca yantāraṃ bhallenāpātayat kṣitau
20sa kāṅkṣan bhīmasenasya vadhaṃ vaikartano vṛṣaḥ
śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat
21pragṛhya ca mahāśaktiṃ kālaśaktim ivāparām
samutkṣipya ca rādheyaḥ saṃdhāya ca mahābalaḥ
cikṣepa bhīmasenāya jīvitāntakarīm iva
22śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim
nanāda sumahānādaṃ balavān sūtanandanaḥ
taṃ ca nādaṃ tataḥ śrutvā putrās te hṛṣitābhavan
23tāṃ karṇabhujanirmuktām arkavaiśvānaraprabhām
śaktiṃ viyati ciccheda bhīmaḥ saptabhir āśugaiḥ
24chittvā śaktiṃ tato bhīmo nirmuktoragasaṃnibhām
mārgamāṇa iva prāṇān sūtaputrasya māriṣa
25prāhiṇon nava saṃrabdhaḥ śarān barhiṇavāsasaḥ
svarṇapuṅkhāñ śilādhautān yamadaṇḍopamān mṛdhe
26karṇo 'py anyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam
vikṛṣya ca mahātejā vyasṛjat sāyakān nava
27tān pāṇḍuputraś ciccheda navabhir nataparvabhiḥ
vasuṣeṇena nirmuktān nava rājan mahāśarān
chittvā bhīmo mahārāja nādaṃ siṃha ivānadat
28tau vṛṣāv iva nardantau balinau vāśitāntare
śārdūlāv iva cānyonyam atyarthaṃ ca hy agarjatām
29anyonyaṃ prajihīrṣantāv anyonyasyāntaraiṣiṇau
anyonyam abhivīkṣantau goṣṭheṣv iva maharṣabhau
30mahāgajāv ivāsādya viṣāṇāgraiḥ parasparam
śaraiḥ pūrṇāyatotsṛṣṭair anyonyam abhijaghnatuḥ
31nirdahantau mahārāja śaravṛṣṭyā parasparam
anyonyam abhivīkṣantau kopād vivṛtalocanau
32prahasantau tathānyonyaṃ bhartsayantau muhur muhuḥ
śaṅkhaśabdaṃ ca kurvāṇau yuyudhāte parasparam
33tasya bhīmaḥ punaś cāpaṃ muṣṭau ciccheda māriṣa
śaṅkhavarṇāś ca tān aśvān bāṇair ninye yamakṣayam
34tathā kṛcchragataṃ dṛṣṭvā karṇaṃ duryodhano nṛpaḥ
vepamāna iva krodhād vyādideśātha durjayam
35gaccha durjaya rādheyaṃ purā grasati pāṇḍavaḥ
jahi tūbarakaṃ kṣipraṃ karṇasya balam ādadhat
36evam uktas tathety uktvā tava putras tavātmajam
abhyadravad bhīmasenaṃ vyāsaktaṃ vikirañ śarān
37sa bhīmaṃ navabhir bāṇair aśvān aṣṭabhir ardayat
ṣaḍbhiḥ sūtaṃ tribhiḥ ketuṃ punas taṃ cāpi saptabhiḥ
38bhīmaseno 'pi saṃkruddhaḥ sāśvayantāram āśugaiḥ
durjayaṃ bhinnamarmāṇam anayad yamasādanam
39svalaṃkṛtaṃ kṣitau kṣuṇṇaṃ ceṣṭamānaṃ yathoragam
rudann ārtas tava sutaṃ karṇaś cakre pradakṣiṇam
40sa tu taṃ virathaṃ kṛtvā smayann atyantavairiṇam
samācinod bāṇagaṇaiḥ śataghnīm iva śaṅkubhiḥ
41tathāpy atirathaḥ karṇo bhidyamānaḥ sma sāyakaiḥ
na jahau samare bhīmaṃ kruddharūpaṃ paraṃtapaḥ