Book 7 Chapter 107
1dhṛtarāṣṭra uvāca
1yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya
taṃ dṛṣṭvā vimukhaṃ saṃkhye kiṃ nu duryodhano 'bravīt
karṇo vā samare tāta kim akārṣīd ataḥ param
2saṃjaya uvāca
2bhīmasenaṃ raṇe dṛṣṭvā jvalantam iva pāvakam
ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ
abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ
3kruddham ādhirathiṃ dṛṣṭvā putrās tava viśāṃ pate
bhīmasenam amanyanta vaivasvatamukhe hutam
4cāpaśabdaṃ mahat kṛtvā talaśabdaṃ ca bhairavam
abhyavartata rādheyo bhīmasenarathaṃ prati
5punar eva tato rājan mahān āsīt sudāruṇaḥ
vimardaḥ sūtaputrasya bhīmasya ca viśāṃ pate
6saṃrabdhau hi mahābāhū parasparavadhaiṣiṇau
anyonyam īkṣāṃ cakrāte dahantāv iva locanaiḥ
7krodharaktekṣaṇau kruddhau niḥśvasantau mahārathau
yuddhe 'nyonyaṃ samāsādya tatakṣatur ariṃdamau
8vyāghrāv iva susaṃrabdhau śyenāv iva ca śīghragau
śarabhāv iva saṃkruddhau yuyudhāte parasparam
9tato bhīmaḥ smaran kleśān akṣadyūte vane 'pi ca
virāṭanagare caiva prāptaṃ duḥkham ariṃdamaḥ
10rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ
satataṃ ca parikleśān saputreṇa tvayā kṛtān
11dagdhum aicchaś ca yat kuntīṃ saputrāṃ tvam anāgasam
kṛṣṇāyāś ca parikleśaṃ sabhāmadhye durātmabhiḥ
12patim anyaṃ parīpsasva na santi patayas tava
narakaṃ patitāḥ pārthāḥ sarve ṣaṇḍhatilopamāḥ
13samakṣaṃ tava kauravya yad ūcuḥ kuravas tadā
dāsībhogena kṛṣṇāṃ ca bhoktukāmāḥ sutās tava
14yac cāpi tān pravrajataḥ kṛṣṇājinanivāsinaḥ
paruṣāṇy uktavān karṇaḥ sabhāyāṃ saṃnidhau tava
15tṛṇīkṛtya ca yat pārthāṃs tava putro vavalga ha
viṣamasthān samastho hi saṃrambhād gatacetasaḥ
16bālyāt prabhṛti cārighnas tāni duḥkhāni cintayan
niravidyata dharmātmā jīvitena vṛkodaraḥ
17tato visphārya sumahad dhemapṛṣṭhaṃ durāsadam
cāpaṃ bharataśārdūlas tyaktātmā karṇam abhyayāt
18sa sāyakamayair jālair bhīmaḥ karṇarathaṃ prati
bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām
19tataḥ prahasyādhirathis tūrṇam asyañ śitāñ śarān
vyadhamad bhīmasenasya śarajālāni patribhiḥ
20mahāratho mahābāhur mahāvegair mahābalaḥ
vivyādhādhirathir bhīmaṃ navabhir niśitaiḥ śaraiḥ
21sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ
abhyadhāvad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ
22tam āpatantaṃ vegena rabhasaṃ pāṇḍavarṣabham
karṇaḥ pratyudyayau yoddhuṃ matto mattam iva dvipam
23tataḥ pradhmāpya jalajaṃ bherīśatanināditam
akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ
24tad uddhūtaṃ balaṃ dṛṣṭva rathanāgāśvapattimat
bhīmaḥ karṇaṃ samāsādya chādayām āsa sāyakaiḥ
25aśvān ṛśyasavarṇāṃs tu haṃsavarṇair hayottamaiḥ
vyāmiśrayad raṇe karṇaḥ pāṇḍavaṃ chādayañ śaraiḥ
26ṛśyavarṇān hayān karkair miśrān mārutaraṃhasaḥ
nirīkṣya tava putrāṇāṃ hāhākṛtam abhūd balam
27te hayā bahv aśobhanta miśritā vātaraṃhasaḥ
sitāsitā mahārāja yathā vyomni balāhakāḥ
28saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau
saṃtrastāḥ samakampanta tvadīyānāṃ mahārathāḥ
29yamarāṣṭropamaṃ ghoram āsīd āyodhanaṃ tayoḥ
durdarśaṃ bharataśreṣṭha pretarājapuraṃ yathā
30samājam iva tac citraṃ prekṣamāṇā mahārathāḥ
nālakṣayañ jayaṃ vyaktam ekaikasya nivāraṇe
31tayoḥ praikṣanta saṃmardaṃ saṃnikṛṣṭamahāstrayoḥ
tava durmantrite rājan saputrasya viśāṃ pate
32chādayantau hi śatrughnāv anyonyaṃ sāyakaiḥ śitaiḥ
śarajālāvṛtaṃ vyoma cakrāte śaravṛṣṭibhiḥ
33tāv anyonyaṃ jighāṃsantau śarais tīkṣṇair mahārathau
prekṣaṇīyatarāv āstāṃ vṛṣṭimantāv ivāmbudau
34suvarṇavikṛtān bāṇān pramuñcantāv ariṃdamau
bhāsvaraṃ vyoma cakrāte vahnyulkābhir iva prabho
35tābhyāṃ muktā vyakāśanta kaṅkabarhiṇavāsasaḥ
paṅktyaḥ śaradi mattānāṃ sārasānām ivāmbare
36saṃsaktaṃ sūtaputreṇa dṛṣṭvā bhīmam ariṃdamam
atibhāram amanyetāṃ bhīme kṛṣṇadhanaṃjayau
37tatrādhirathibhīmābhyāṃ śarair muktair dṛḍhāhatāḥ
iṣupātam atikramya petur aśvanaradvipāḥ
38patadbhiḥ patitaiś cānyair gatāsubhir anekaśaḥ
kṛto mahān mahārāja putrāṇāṃ te janakṣayaḥ
39manuṣyāśvagajānāṃ ca śarīrair gatajīvitaiḥ
kṣaṇena bhūmiḥ saṃjajñe saṃvṛtā bharatarṣabha