Book 7 Chapter 106
1dhṛtarāṣṭra uvāca
1yau tau karṇaś ca bhīmaś ca saṃprayuddhau mahābalau
arjunasya rathopānte kīdṛśaḥ so 'bhavad raṇaḥ
2pūrvaṃ hi nirjitaḥ karṇo bhīmasenena saṃyuge
kathaṃ bhūyas tu rādheyo bhīmam āgān mahārathaḥ
3bhīmo vā sūtatanayaṃ pratyudyātaḥ kathaṃ raṇe
mahārathasamākhyātaṃ pṛthivyāṃ pravaraṃ ratham
4bhīṣmadroṇāv atikramya dharmaputro yudhiṣṭhiraḥ
nānyato bhayam ādatta vinā karṇaṃ dhanurdharam
5bhayān na śete satataṃ cintayan vai mahāratham
taṃ kathaṃ sūtaputraṃ hi bhīmo 'yudhyata saṃyuge
6brahmaṇyaṃ vīryasaṃpannaṃ samareṣv anivartinam
kathaṃ karṇaṃ yudhāṃ śreṣṭhaṃ bhīmo 'yudhyata saṃyuge
7yau tau samīyatur vīrāv arjunasya rathaṃ prati
kathaṃ nu tāv ayudhyetāṃ sūtaputravṛkodarau
8bhrātṛtvaṃ darśitaṃ pūrvaṃ ghṛṇī cāpi sa sūtajaḥ
kathaṃ bhīmena yuyudhe kuntyā vākyam anusmaran
9bhīmo vā sūtaputreṇa smaran vairaṃ purā kṛtam
so 'yudhyata kathaṃ vīraḥ karṇena saha saṃyuge
10āśāste ca sadā sūta putro duryodhano mama
karṇo jeṣyati saṃgrāme sahitān pāṇḍavān iti
11jayāśā yatra mandasya putrasya mama saṃyuge
sa kathaṃ bhīmakarmāṇaṃ bhīmasenam ayudhyata
12yaṃ samāśritya putrair me kṛtaṃ vairaṃ mahārathaiḥ
taṃ sūtatanayaṃ tāta kathaṃ bhīmo hy ayodhayat
13anekān viprakārāṃś ca sūtaputrasamudbhavān
smaramāṇaḥ kathaṃ bhīmo yuyudhe sūtasūnunā
14yo 'jayat pṛthivīṃ sarvāṃ rathenaikena vīryavān
taṃ sūtatanayaṃ yuddhe kathaṃ bhīmo hy ayodhayat
15yo jātaḥ kuṇḍalābhyāṃ ca kavacena sahaiva ca
taṃ sūtaputraṃ samare bhīmaḥ katham ayodhayat
16yathā tayor yuddham abhūd yaś cāsīd vijayī tayoḥ
tan mamācakṣva tattvena kuśalo hy asi saṃjaya
17saṃjaya uvāca
17bhīmasenas tu rādheyam utsṛjya rathināṃ varam
iyeṣa gantuṃ yatrāstāṃ vīrau kṛṣṇadhanaṃjayau
18taṃ prayāntam abhidrutya rādheyaḥ kaṅkapatribhiḥ
abhyavarṣan mahārāja megho vṛṣṭyeva parvatam
19phullatā paṅkajeneva vaktreṇābhyutsmayan balī
ājuhāva raṇe yāntaṃ bhīmam ādhirathis tadā
20bhīmasenas tadāhvānaṃ karṇān nāmarṣayad yudhi
ardhamaṇḍalam āvṛtya sūtaputram ayodhayat
21avakragāmibhir bāṇair abhyavarṣan mahāyasaiḥ
dvairathe daṃśitaṃ yattaṃ sarvaśastrabhṛtāṃ varam
22vidhitsuḥ kalahasyāntaṃ jighāṃsuḥ karṇam akṣiṇot
taṃ ca hatvetarān sarvān hantukāmo mahābalaḥ
23tasmai prāsṛjad ugrāṇi vividhāni paraṃtapaḥ
amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa
24tasya tānīṣuvarṣāṇi mattadviradagāminaḥ
sūtaputro 'stramāyābhir agrasat sumahāyaśāḥ
25sa yathāvan mahārāja vidyayā vai supūjitaḥ
ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe
26saṃrambheṇa tu yudhyantaṃ bhīmasenaṃ smayann iva
abhyapadyata rādheyas tam amarṣī vṛkodaram
27tan nāmṛṣyata kaunteyaḥ karṇasya smitam āhave
yudhyamāneṣu vīreṣu paśyatsu ca samantataḥ
28taṃ bhīmasenaḥ saṃprāptaṃ vatsadantaiḥ stanāntare
vivyādha balavān kruddhas tottrair iva mahādvipam
29sūtaṃ tu sūtaputrasya supuṅkhair niśitaiḥ śaraiḥ
sumuktaiś citravarmāṇaṃ nirbibheda trisaptabhiḥ
30karṇo jāmbūnadair jālaiḥ saṃchannān vātaraṃhasaḥ
vivyādha turagān vīraḥ pañcabhiḥ pañcabhiḥ śaraiḥ
31tato bāṇamayaṃ jālaṃ bhīmasenarathaṃ prati
karṇena vihitaṃ rājan nimeṣārdhād adṛśyata
32sarathaḥ sadhvajas tatra sasūtaḥ pāṇḍavas tadā
prācchādyata mahārāja karṇacāpacyutaiḥ śaraiḥ
33tasya karṇaś catuḥṣaṣṭyā vyadhamat kavacaṃ dṛḍham
kruddhaś cāpy ahanat pārśve nārācair marmabhedibhiḥ
34tato 'cintya mahāvegān karṇakārmukaniḥsṛtān
samāśliṣyad asaṃbhrāntaḥ sūtaputraṃ vṛkodaraḥ
35sa karṇacāpaprabhavān iṣūn āśīviṣopamān
bibhrad bhīmo mahārāja na jagāma vyathāṃ raṇe
36tato dvātriṃśatā bhallair niśitais tigmatejanaiḥ
vivyādha samare karṇaṃ bhīmasenaḥ pratāpavān
37ayatnenaiva taṃ karṇaḥ śarair upa samākirat
bhīmasenaṃ mahābāhuṃ saindhavasya vadhaiṣiṇam
38mṛdupūrvaṃ ca rādheyo bhīmam ājāv ayodhayat
krodhapūrvaṃ tathā bhīmaḥ pūrvavairam anusmaran
39taṃ bhīmaseno nāmṛṣyad avamānam amarṣaṇaḥ
sa tasmai vyasṛjat tūrṇaṃ śaravarṣam amitrajit
40te śarāḥ preṣitā rājan bhīmasenena saṃyuge
nipetuḥ sarvato bhīmāḥ kūjanta iva pakṣiṇaḥ
41hemapuṅkhā mahārāja bhīmasenadhanuścyutāḥ
abhyadravaṃs te rādheyaṃ vṛkāḥ kṣudramṛgaṃ yathā
42karṇas tu rathināṃ śreṣṭhaś chādyamānaḥ samantataḥ
rājan vyasṛjad ugrāṇi śaravarṣāṇi saṃyuge
43tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ
ciccheda bahubhir bhallair asaṃprāptān vṛkodaraḥ
44punaś ca śaravarṣeṇa chādayām āsa bhārata
karṇo vaikartano yuddhe bhīmasenaṃ mahāratham
45tatra bhārata bhīmaṃ tu dṛṣṭavantaḥ sma sāyakaiḥ
samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva
46hemapuṅkhāñ śilādhautān karṇacāpacyutāñ śarān
dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ
47rudhirokṣitasarvāṅgo bhīmaseno vyarocata
tapanīyanibhaiḥ puṣpaiḥ palāśa iva kānane
48tat tu bhīmo mahārāja karṇasya caritaṃ raṇe
nāmṛṣyata maheṣvāsaḥ krodhād udvṛtya cakṣuṣī
49sa karṇaṃ pañcaviṃśatyā nārācānāṃ samārpayat
mahīdharam iva śvetaṃ gūḍhapādair viṣolbaṇaiḥ
50taṃ vivyādha punar bhīmaḥ ṣaḍbhir aṣṭābhir eva ca
marmasv amaravikrāntaḥ sūtaputraṃ mahāraṇe
51tataḥ karṇasya saṃkruddho bhīmasenaḥ pratāpavān
ciccheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca
52jaghāna caturaś cāśvān sūtaṃ ca tvaritaḥ śaraiḥ
nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi
53te jagmur dharaṇīṃ sarve karṇaṃ nirbhidya māriṣa
yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ
54sa vaikalyaṃ mahat prāpya chinnadhanvā śarārditaḥ
tathā puruṣamānī sa pratyapāyād rathāntaram