Book 7 Chapter 105
1saṃjaya uvāca
1tasmin vilulite sainye saindhavāyārjune gate
sātvate bhīmasene ca putras te droṇam abhyayāt
tvarann ekarathenaiva bahukṛtyaṃ vicintayan
2sa rathas tava putrasya tvarayā parayā yutaḥ
tūrṇam abhyapatad droṇaṃ manomārutavegavān
3uvāca cainaṃ putras te saṃrambhād raktalocanaḥ
arjuno bhīmasenaś ca sātyakiś cāparājitaḥ
4vijitya sarvasainyāni sumahānti mahārathāḥ
saṃprāptāḥ sindhurājasya samīpam arikarśanāḥ
vyāyacchanti ca tatrāpi sarva evāparājitāḥ
5yadi tāvad raṇe pārtho vyatikrānto mahārathaḥ
kathaṃ sātyakibhīmābhyāṃ vyatikrānto 'si mānada
6āścaryabhūtaṃ loke 'smin samudrasyeva śoṣaṇam
nirjayaṃ tava viprāgrya sātvatenārjunena ca
7tathaiva bhīmasenena lokaḥ saṃvadate bhṛśam
kathaṃ droṇo jitaḥ saṃkhye dhanurvedasya pāragaḥ
8nāśa eva tu me nūnaṃ mandabhāgyasya saṃyuge
yatra tvāṃ puruṣavyāghram atikrāntās trayo rathāḥ
9evaṃ gate tu kṛtye 'smin brūhi yat te vivakṣitam
yad gataṃ gatam eveha śeṣaṃ cintaya mānada
10yat kṛtyaṃ sindhurājasya prāptakālam anantaram
tad bravītu bhavān kṣipraṃ sādhu tat saṃvidhīyatām
11droṇa uvāca
11cintyaṃ bahu mahārāja kṛtyaṃ yat tatra me śṛṇu
trayo hi samatikrāntāḥ pāṇḍavānāṃ mahārathāḥ
yāvad eva bhayaṃ paścāt tāvad eṣāṃ puraḥsaram
12tad garīyastaraṃ manye yatra kṛṣṇadhanaṃjayau
sā purastāc ca paścāc ca gṛhītā bhāratī camūḥ
13tatra kṛtyam ahaṃ manye saindhavasyābhirakṣaṇam
sa no rakṣyatamas tāta kruddhād bhīto dhanaṃjayāt
14gatau hi saindhavaṃ vīrau yuyudhānavṛkodarau
saṃprāptaṃ tad idaṃ dyūtaṃ yat tac chakunibuddhijam
15na sabhāyāṃ jayo vṛtto nāpi tatra parājayaḥ
iha no glahamānānām adya tāta jayājayau
16yān sma tān glahate ghorāñ śakuniḥ kurusaṃsadi
akṣān saṃmanyamānaḥ sa prā kśarās te durāsadāḥ
17yatra te bahavas tāta kuravaḥ paryavasthitāḥ
senāṃ durodaraṃ viddhi śarān akṣān viśāṃ pate
18glahaṃ ca saindhavaṃ rājann atra dyūtasya niścayaḥ
saindhave hi mahādyūtaṃ samāsaktaṃ paraiḥ saha
19atra sarve mahārāja tyaktvā jīvitam ātmanaḥ
saindhavasya raṇe rakṣāṃ vidhivat kartum arhatha
tatra no glahamānānāṃ dhruvau tāta jayājayau
20yatra te parameṣvāsā yattā rakṣanti saindhavam
tatra yāhi svayaṃ śīghraṃ tāṃś ca rakṣasva rakṣiṇaḥ
21ihaiva tv aham āsiṣye preṣayiṣyāmi cāparān
nirotsyāmi ca pāñcālān sahitān pāṇḍusṛñjayaiḥ
22tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt
udyamyātmānam ugrāya karmaṇe sapadānugaḥ
23cakrarakṣau tu pāñcālyau yudhāmanyūttamaujasau
bāhyena senām abhyetya jagmatuḥ savyasācinam
24tau hi pūrvaṃ mahārāja vāritau kṛtavarmaṇā
praviṣṭe tv arjune rājaṃs tava sainyaṃ yuyutsayā
25tābhyāṃ duryodhanaḥ sārdham agacchad yuddham uttamam
tvaritas tvaramāṇābhyāṃ bhrātṛbhyāṃ bhārato balī
26tāv abhidravatām enam ubhāv udyatakārmukau
mahārathasamākhyātau kṣatriyapravarau yudhi
27yudhāmanyus tu saṃkruddhaḥ śarāṃs triṃśatam āyasān
vyasṛjat tava putrasya tvaramāṇaḥ stanāntare
28duryodhano 'pi rājendra pāñcālyasyottamaujasaḥ
jaghāna caturaś cāśvān ubhau ca pārṣṇisārathī
29uttamaujā hatāśvas tu hatasūtaś ca saṃyuge
āruroha rathaṃ bhrātur yudhāmanyor abhitvaran
30sa rathaṃ prāpya taṃ bhrātur duryodhanahayāñ śaraiḥ
bahubhis tāḍayām āsa te hatāḥ prāpatan bhuvi
31hayeṣu patiteṣv asya ciccheda parameṣuṇā
yudhāmanyur dhanuḥ śīghraṃ śarāvāpaṃ ca saṃyuge
32hatāśvasūtāt sa rathād avaplutya mahārathaḥ
gadām ādāya te putraḥ pāñcālyāv abhyadhāvata
33tam āpatantaṃ saṃprekṣya kruddhaṃ parapuraṃjayam
avaplutau rathopasthād yudhāmanyūttamaujasau
34tataḥ sa hemacitraṃ taṃ syandanapravaraṃ gadī
gadayā pothayām āsa sāśvasūtadhvajaṃ raṇe
35hatvā cainaṃ sa putras te hatāśvo hatasārathiḥ
madrarājarathaṃ tūrṇam āruroha paraṃtapaḥ
36pāñcālānāṃ tu mukhyau tau rājaputrau mahābalau
ratham anyaṃ samāruhya dhanaṃjayam abhīyatuḥ