Book 7 Chapter 103
1saṃjaya uvāca
1tam uttīrṇaṃ rathānīkāt tamaso bhāskaraṃ yathā
didhārayiṣur ācāryaḥ śaravarṣair avākirat
2pibann iva śaraughāṃs tān droṇacāpavarātigān
so 'bhyavartata sodaryān māyayā mohayan balam
3taṃ mṛdhe vegam āsthāya paraṃ paramadhanvinaḥ
coditās tava putraiś ca sarvataḥ paryavārayan
4sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata
udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavan nadan
avāsṛjac ca vegena teṣu tān pramathad balī
5sendrāśanir ivendreṇa praviddhā saṃhatātmanā
ghoṣeṇa mahatā rājan pūrayitveva medinīm
jvalantī tejasā bhīmā trāsayām āsa te sutān
6tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejobhisaṃvṛtām
prādravaṃs tāvakāḥ sarve nadanto bhairavān ravān
7taṃ ca śabdam asaṃsahyaṃ tasyāḥ saṃlakṣya māriṣa
prāpatan manujās tatra rathebhyo rathinas tadā
8sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ
suparṇa iva vegena pakṣirāḍ atyagāc camūm
9tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam
bhāradvājo mahārāja bhīmasenaṃ samabhyayāt
10droṇas tu samare bhīmaṃ vārayitvā śarormibhiḥ
akarot sahasā nādaṃ pāṇḍūnāṃ bhayam ādadhat
11tad yuddham āsīt sumahad ghoraṃ devāsuropamam
droṇasya ca mahārāja bhīmasya ca mahātmanaḥ
12yadā tu viśikhais tīkṣṇair droṇacāpaviniḥsṛtaiḥ
vadhyante samare vīrāḥ śataśo 'tha sahasraśaḥ
13tato rathād avaplutya vegam āsthāya pāṇḍavaḥ
nimīlya nayane rājan padātir droṇam abhyayāt
14yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā
tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt
15sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa
īṣāyāṃ pāṇinā gṛhya pracikṣepa mahābalaḥ
16droṇas tu satvaro rājan kṣipto bhīmena saṃyuge
ratham anyaṃ samāsthāya vyūhadvāram upāyayau
17tasmin kṣaṇe tasya yantā tūrṇam aśvān acodayat
bhīmasenasya kauravya tad adbhutam ivābhavat
18tataḥ svaratham āsthāya bhīmaseno mahābalaḥ
abhyavartata vegena tava putrasya vāhinīm
19sa mṛdnan kṣatriyān ājau vāto vṛkṣān ivoddhataḥ
agacchad dārayan senāṃ sindhuvego nagān iva
20bhojānīkaṃ samāsādya hārdikyenābhirakṣitam
pramathya bahudhā rājan bhīmasenaḥ samabhyayāt
21saṃtrāsayann anīkāni talaśabdena māriṣa
ajayat sarvasainyāni śārdūla iva govṛṣān
22bhojānīkam atikramya kāmbojānāṃ ca vāhinīm
tathā mlecchagaṇāṃś cānyān bahūn yuddhaviśāradān
23sātyakiṃ cāpi saṃprekṣya yudhyamānaṃ nararṣabham
rathena yattaḥ kaunteyo vegena prayayau tadā
24bhīmaseno mahārāja draṣṭukāmo dhanaṃjayam
atītya samare yodhāṃs tāvakān pāṇḍunandanaḥ
25so 'paśyad arjunaṃ tatra yudhyamānaṃ nararṣabham
saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī
26arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān
taṃ tu tasya mahānādaṃ pārthaḥ śuśrāva nardataḥ
27tataḥ pārtho mahānādaṃ muñcan vai mādhavaś ca ha
abhyayātāṃ mahārāja nardantau govṛṣāv iva
28vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ
punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram
29bhīmasenaravaṃ śrutvā phalgunasya ca dhanvinaḥ
aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ
30viśokaś cābhavad rājā śrutvā taṃ ninadaṃ mahat
dhanaṃjayasya ca raṇe jayam āśāstavān vibhuḥ
31tathā tu nardamāne vai bhīmasene raṇotkaṭe
smitaṃ kṛtvā mahābāhur dharmaputro yudhiṣṭhiraḥ
32hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ
dattā bhīma tvayā saṃvit kṛtaṃ guruvacas tathā
33na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava
diṣṭyā jīvati saṃgrāme savyasācī dhanaṃjayaḥ
34diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ
diṣṭyā śṛṇomi garjantau vāsudevadhanaṃjayau
35yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ
sa hantā dviṣatāṃ saṃkhye diṣṭyā jīvati phalgunaḥ
36yasya bāhubalaṃ sarve vayam āśritya jīvitāḥ
sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ
37nivātakavacā yena devair api sudurjayāḥ
nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati
38kauravān sahitān sarvān gograhārthe samāgatān
yo 'jayan matsyanagare diṣṭyā pārthaḥ sa jīvati
39kālakeyasahasrāṇi caturdaśa mahāraṇe
yo 'vadhīd bhujavīryeṇa diṣṭyā pārthaḥ sa jīvati
40gandharvarājaṃ balinaṃ duryodhanakṛtena vai
jitavān yo 'stravīryeṇa diṣṭyā pārthaḥ sa jīvati
41kirīṭamālī balavāñ śvetāśvaḥ kṛṣṇasārathiḥ
mama priyaś ca satataṃ diṣṭyā jīvati phalgunaḥ
42putraśokābhisaṃtaptaś cikīrṣuḥ karma duṣkaram
jayadrathavadhānveṣī pratijñāṃ kṛtavān hi yaḥ
kaccit sa saindhavaṃ saṃkhye haniṣyati dhanaṃjayaḥ
43kaccit tīrṇapratijñaṃ hi vāsudevena rakṣitam
anastamita āditye sameṣyāmy aham arjunam
44kaccit saindhavako rājā duryodhanahite rataḥ
nandayiṣyaty amitrāṇi phalgunena nipātitaḥ
45kaccid duryodhano rājā phalgunena nipātitam
dṛṣṭvā saindhavakaṃ saṃkhye śamam asmāsu dhāsyati
46dṛṣṭvā vinihatān bhrātṝn bhīmasenena saṃyuge
kaccid duryodhano mandaḥ śamam asmāsu dhāsyati
47dṛṣṭvā cānyān bahūn yodhān pātitān dharaṇītale
kaccid duryodhano mandaḥ paścāttāpaṃ kariṣyati
48kaccid bhīṣmeṇa no vairam ekenaiva praśāmyati
śeṣasya rakṣaṇārthaṃ ca saṃdhāsyati suyodhanaḥ
49evaṃ bahuvidhaṃ tasya cintayānasya pārthiva
kṛpayābhiparītasya ghoraṃ yuddham avartata