Book 7 Chapter 102
1saṃjaya uvāca
1vyūheṣv āloḍyamāneṣu pāṇḍavānāṃ tatas tataḥ
sudūram anvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ
2vartamāne tathā raudre saṃgrāme lomaharṣaṇe
prakṣaye jagatas tīvre yugānta iva bhārata
3droṇe yudhi parākrānte nardamāne muhur muhuḥ
pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu
4nāpaśyac charaṇaṃ kiṃ cid dharmarājo yudhiṣṭhiraḥ
cintayām āsa rājendra katham etad bhaviṣyati
5tatrāvekṣya diśaḥ sarvāḥ savyasācididṛkṣayā
yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam
6so 'paśyan naraśārdūlaṃ vānararṣabhalakṣaṇam
gāṇḍīvasya ca nirghoṣam aśṛṇvan vyathitendriyaḥ
7apaśyan sātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham
cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ
nādhyagacchat tadā śāntiṃ tāv apaśyan nararṣabhau
8lokopakrośabhīrutvād dharmarājo mahāyaśāḥ
acintayan mahābāhuḥ śaineyasya rathaṃ prati
9padavīṃ preṣitaś caiva phalgunasya mayā raṇe
śaineyaḥ sātyakiḥ satyo mitrāṇām abhayaṃkaraḥ
10tad idaṃ hy ekam evāsīd dvidhā jātaṃ mamādya vai
sātyakiś ca hi me jñeyaḥ pāṇḍavaś ca dhanaṃjayaḥ
11sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam
sātvatasyāpi kaṃ yuddhe preṣayiṣye padānugam
12kariṣyāmi prayatnena bhrātur anveṣaṇaṃ yadi
yuyudhānam ananviṣya loko māṃ garhayiṣyati
13bhrātur anveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ
parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam
14lokāpavādabhīrutvāt so 'haṃ pārthaṃ vṛkodaram
padavīṃ preṣayiṣyāmi mādhavasya mahātmanaḥ
15yathaiva ca mama prītir arjune śatrusūdane
tathaiva vṛṣṇivīre 'pi sātvate yuddhadurmade
16atibhāre niyuktaś ca mayā śaineyanandanaḥ
sa tu mitroparodhena gauravāc ca mahābalaḥ
praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā
17asau hi śrūyate śabdaḥ śūrāṇām anivartinām
mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā
18prāptakālaṃ subalavan niścitya bahudhā hi me
tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ
gamanaṃ rocate mahyaṃ yatra yātau mahārathau
19na cāpy asahyaṃ bhīmasya vidyate bhuvi kiṃ cana
śakto hy eṣa raṇe yattān pṛthivyāṃ sarvadhanvinaḥ
svabāhubalam āsthāya prativyūhitum añjasā
20yasya bāhubalaṃ sarve samāśritya mahātmanaḥ
vanavāsān nivṛttāḥ sma na ca yuddheṣu nirjitāḥ
21ito gate bhīmasene sātvataṃ prati pāṇḍave
sanāthau bhavitārau hi yudhi sātvataphalgunau
22kāmaṃ tv aśocanīyau tau raṇe sātvataphalgunau
rakṣitau vāsudevena svayaṃ cāstraviśāradau
23avaśyaṃ tu mayā kāryam ātmanaḥ śokanāśanam
tasmād bhīmaṃ niyokṣyāmi sātvatasya padānugam
tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati
24evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ
yantāram abravīd rājan bhīmaṃ prati nayasva mām
25dharmarājavacaḥ śrutvā sārathir hayakovidaḥ
rathaṃ hemapariṣkāraṃ bhīmāntikam upānayat
26bhīmasenam anuprāpya prāptakālam anusmaran
kaśmalaṃ prāviśad rājā bahu tatra samādiśan
27yaḥ sadevān sagandharvān daityāṃś caikaratho 'jayat
tasya lakṣma na paśyāmi bhīmasenānujasya te
28tato 'bravīd dharmarājaṃ bhīmasenas tathāgatam
naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalam īdṛśam
29purā hi duḥkhadīrṇānāṃ bhavān gatir abhūd dhi naḥ
uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te
30na hy asādhyam akāryaṃ vā vidyate mama mānada
ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ
31tam abravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan
bhīmasenam idaṃ vākyaṃ pramlānavadano nṛpaḥ
32yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate
prerito vāsudevena saṃrabdhena yaśasvinā
nūnam adya hataḥ śete tava bhrātā dhanaṃjayaḥ
33tasmin vinihate nūnaṃ yudhyate 'sau janārdanaḥ
yasya sattvavato vīryam upajīvanti pāṇḍavāḥ
34yaṃ bhayeṣv abhigacchanti sahasrākṣam ivāmarāḥ
sa śūraḥ saindhavaprepsur anvayād bhāratīṃ camūm
35tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ
śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ
36vyūḍhorasko mahāskandho mattadviradavikramaḥ
cakoranetras tāmrākṣo dviṣatām aghavardhanaḥ
37tad idaṃ mama bhadraṃ te śokasthānam ariṃdama
arjunārthaṃ mahābāho sātvatasya ca kāraṇāt
38vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ
tasya lakṣma na paśyāmi tena vindāmi kaśmalam
39taṃ viddhi puruṣavyāghraṃ sātvataṃ ca mahāratham
sa taṃ mahārathaṃ paścād anuyātas tavānujam
tam apaśyan mahābāhum ahaṃ vindāmi kaśmalam
40tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ
yasya vīryavato vīryam upajīvanti pāṇḍavāḥ
41sa tatra gaccha kaunteya yatra yāto dhanaṃjayaḥ
sātyakiś ca mahāvīryaḥ kartavyaṃ yadi manyase
vacanaṃ mama dharmajña jyeṣṭho bhrātā bhavāmi te
42na te 'rjunas tathā jñeyo jñātavyaḥ sātyakir yathā
cikīrṣur matpriyaṃ pārtha prayātaḥ savyasācinaḥ
padavīṃ durgamāṃ ghorām agamyām akṛtātmabhiḥ
43bhīmasena uvāca
43brahmeśānendravaruṇān avahad yaḥ purā rathaḥ
tam āsthāya gatau kṛṣṇau na tayor vidyate bhayam
44ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ
sametya tān naravyāghrāṃs tava dāsyāmi saṃvidam
45saṃjaya uvāca
45etāvad uktvā prayayau paridāya yudhiṣṭhiram
dhṛṣṭadyumnāya balavān suhṛdbhyaś ca punaḥ punaḥ
dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ
46viditaṃ te mahābāho yathā droṇo mahārathaḥ
grahaṇe dharmarājasya sarvopāyena vartate
47na ca me gamane kṛtyaṃ tādṛk pārṣata vidyate
yādṛśaṃ rakṣaṇe rājñaḥ kāryam ātyayikaṃ hi naḥ
48evam ukto 'smi pārthena prativaktuṃ sma notsahe
prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ
dharmarājasya vacane sthātavyam aviśaṅkayā
49so 'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram
etad dhi sarvakāryāṇāṃ paramaṃ kṛtyam āhave
50tam abravīn mahārāja dhṛṣṭadyumno vṛkodaram
īpsitena mahābāho gaccha pārthāvicārayan
51nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃ cana
nigrahaṃ dharmarājasya prakariṣyati saṃyuge
52tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ
abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalgunaḥ
53pariṣvaktas tu kaunteyo dharmarājena bhārata
āghrātaś ca tathā mūrdhni śrāvitaś cāśiṣaḥ śubhāḥ
54bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī
sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ
55tasya kārṣṇāyasaṃ varma hemacitraṃ maharddhimat
vibabhau parvataśliṣṭaḥ savidyud iva toyadaḥ
56pītaraktāsitasitair vāsobhiś ca suveṣṭitaḥ
kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ
57prayāte bhīmasene tu tava sainyaṃ yuyutsayā
pāñcajanyaravo ghoraḥ punar āsīd viśāṃ pate
58taṃ śrutvā ninadaṃ ghoraṃ trailokyatrāsanaṃ mahat
punar bhīmaṃ mahābāhur dharmaputro 'bhyabhāṣata
59eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam
pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ
60nūnaṃ vyasanam āpanne sumahat savyasācini
kurubhir yudhyate sārdhaṃ sarvaiś cakragadādharaḥ
61nūnam āryā mahat kuntī pāpam adya nidarśanam
draupadī ca subhadrā ca paśyanti saha bandhubhiḥ
62sa bhīmas tvarayā yukto yāhi yatra dhanaṃjayaḥ
muhyantīva hi me sarvā dhanaṃjayadidṛkṣayā
diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt
63gaccha gaccheti ca punar bhīmasenam abhāṣata
bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṃkaraḥ
āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt
64vinadya siṃhanādaṃ ca jyāṃ vikarṣan punaḥ punaḥ
darśayan ghoram ātmānam amitrān sahasābhyayāt
65tam ūhur javanā dāntā vikurvāṇā hayottamāḥ
viśokenābhisaṃyattā manomārutaraṃhasaḥ
66ārujan virujan pārtho jyāṃ vikarṣaṃś ca pāṇinā
so 'vakarṣan vikarṣaṃś ca senāgraṃ samaloḍayat
67taṃ prayāntaṃ mahābāhuṃ pāñcālāḥ sahasomakāḥ
pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ
68taṃ sasenā mahārāja sodaryāḥ paryavārayan
duḥśalaś citrasenaś ca kuṇḍabhedī viviṃśatiḥ
69durmukho duḥsahaś caiva vikarṇaś ca śalas tathā
vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ
70vṛndārakaḥ suhastaś ca suṣeṇo dīrghalocanaḥ
abhayo raudrakarmā ca suvarmā durvimocanaḥ
71vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ
saṃyattāḥ samare śūrā bhīmasenam upādravan
72tān samīkṣya tu kaunteyo bhīmasenaḥ parākramī
abhyavartata vegena siṃhaḥ kṣudramṛgān iva
73te mahāstrāṇi divyāni tatra vīrā adarśayan
vārayantaḥ śarair bhīmaṃ meghāḥ sūryam ivoditam
74sa tān atītya vegena droṇānīkam upādravat
agrataś ca gajānīkaṃ śaravarṣair avākirat
75so 'cireṇaiva kālena tad gajānīkam āśugaiḥ
diśaḥ sarvāḥ samabhyasya vyadhamat pavanātmajaḥ
76trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ
prādravan dviradāḥ sarve nadanto bhairavān ravān
77punaś cātītya vegena droṇānīkam upādravat
tam avārayad ācāryo velevodvṛttam arṇavam
78lalāṭe 'tāḍayac cainaṃ nārācena smayann iva
ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ
79sa manyamānas tv ācāryo mamāyaṃ phalguno yathā
bhīmaḥ kariṣyate pūjām ity uvāca vṛkodaram
80bhīmasena na te śakyaṃ praveṣṭum arivāhinīm
mām anirjitya samare śatrumadhye mahābala
81yadi te so 'nujaḥ kṛṣṇaḥ praviṣṭo 'numate mama
anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā
82atha bhīmas tu tac chrutvā guror vākyam apetabhīḥ
kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan
83tavārjuno nānumate brahmabandho raṇājiram
praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam
84yena vai paramāṃ pūjāṃ kurvatā mānito hy asi
nārjuno 'haṃ ghṛṇī droṇa bhīmaseno 'smi te ripuḥ
85pitā nas tvaṃ gurur bandhus tathā putrā hi te vayam
iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ
86adya tad viparītaṃ te vadato 'smāsu dṛśyate
yadi śatruṃ tvam ātmānaṃ manyase tat tathāstv iha
eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomy aham
87athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ
droṇāyāvasṛjad rājan sa rathād avapupluve
88sāśvasūtadhvajaṃ yānaṃ droṇasyāpothayat tadā
prāmṛdnāc ca bahūn yodhān vāyur vṛkṣān ivaujasā
89taṃ punaḥ parivavrus te tava putrā rathottamam
anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ
90tataḥ kruddho mahārāja bhīmasenaḥ parākramī
agrataḥ syandanānīkaṃ śaravarṣair avākirat
91te vadhyamānāḥ samare tava putrā mahārathāḥ
bhīmaṃ bhīmabalaṃ yuddhe 'yodhayaṃs tu jayaiṣiṇaḥ
92tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat
sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam
93āpatantīṃ mahāśaktiṃ tava putrapracoditām
dvidhā ciccheda tāṃ bhīmas tad adbhutam ivābhavat
94athānyair niśitair bāṇaiḥ saṃkruddhaḥ kuṇḍabhedinam
suṣeṇaṃ dīrghanetraṃ ca tribhis trīn avadhīd balī
95tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam
putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ
96abhayaṃ raudrakarmāṇaṃ durvimocanam eva ca
tribhis trīn avadhīd bhīmaḥ punar eva sutāṃs tava
97vadhyamānā mahārāja putrās tava balīyasā
bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan
98vindānuvindau sahitau suvarmāṇaṃ ca te sutam
prahasann iva kaunteyaḥ śarair ninye yamakṣayam
99tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha
vivyādha samare tūrṇaṃ sa papāta mamāra ca
100so 'cireṇaiva kālena tad rathānīkam āśugaiḥ
diśaḥ sarvāḥ samabhyasya vyadhamat pāṇḍunandanaḥ
101tato vai rathaghoṣeṇa garjitena mṛgā iva
vadhyamānāś ca samare putrās tava viśāṃ pate
prādravan sarathāḥ sarve bhīmasenabhayārditāḥ
102anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam
vivyādha samare rājan kauraveyān samantataḥ
103vadhyamānā mahārāja bhīmasenena tāvakāḥ
tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān
104tāṃs tu nirjitya samare bhīmaseno mahābalaḥ
siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ
105talaśabdaṃ ca sumahat kṛtvā bhīmo mahābalaḥ
vyatītya rathinaś cāpi droṇānīkam upādravat