Book 7 Chapter 101
1saṃjaya uvāca
1aparāhṇe mahārāja saṃgrāmaḥ samapadyata
parjanyasamanirghoṣaḥ punar droṇasya somakaiḥ
2śoṇāśvaṃ ratham āsthāya naravīraḥ samāhitaḥ
samare 'bhyadravat pāṇḍūñ javam āsthāya madhyamam
3tava priyahite yukto maheṣvāso mahābalaḥ
citrapuṅkhaiḥ śitair bāṇaiḥ kalaśottamasaṃbhavaḥ
4varān varān hi yodhānāṃ vicinvann iva bhārata
akrīḍata raṇe rājan bhāradvājaḥ pratāpavān
5tam abhyayād bṛhatkṣatraḥ kekayānāṃ mahārathaḥ
bhrātṝṇāṃ vīrapañcānāṃ jyeṣṭhaḥ samarakarkaśaḥ
6vimuñcan viśikhāṃs tīkṣṇān ācāryaṃ chādayan bhṛśam
mahāmegho yathā varṣaṃ vimuñcan gandhamādane
7tasya droṇo mahārāja svarṇapuṅkhāñ śilāśitān
preṣayām āsa saṃkruddhaḥ sāyakān daśa sapta ca
8tāṃs tu droṇadhanurmuktān ghorān āśīviṣopamān
ekaikaṃ daśabhir bāṇair yudhi ciccheda hṛṣṭavat
9tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ
preṣayām āsa viśikhān aṣṭau saṃnataparvaṇaḥ
10tān dṛṣṭvā patataḥ śīghraṃ droṇacāpacyutāñ śarān
avārayac charair eva tāvadbhir niśitair dṛḍhaiḥ
11tato 'bhavan mahārāja tava sainyasya vismayaḥ
bṛhatkṣatreṇa tat karma kṛtaṃ dṛṣṭvā suduṣkaram
12tato droṇo mahārāja kekayaṃ vai viśeṣayan
prāduścakre raṇe divyaṃ brāhmam astraṃ mahātapāḥ
13tad asya rājan kaikeyaḥ pratyavārayad acyutaḥ
brāhmeṇaiva mahābāhur āhave samudīritam
14pratihanya tad astraṃ tu bhāradvājasya saṃyuge
vivyādha brāhmaṇaṃ ṣaṣṭyā svarṇapuṅkhaiḥ śilāśitaiḥ
15taṃ droṇo dvipadāṃ śreṣṭho nārācena samarpayat
sa tasya kavacaṃ bhittvā prāviśad dharaṇītalam
16kṛṣṇasarpo yathā mukto valmīkaṃ nṛpasattama
tathābhyagān mahīṃ bāṇo bhittvā kaikeyam āhave
17so 'tividdho mahārāja droṇenāstravidā bhṛśam
krodhena mahatāviṣṭo vyāvṛtya nayane śubhe
18droṇaṃ vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ
sārathiṃ cāsya bhallena bāhvor urasi cārpayat
19droṇas tu bahudhā viddho bṛhatkṣatreṇa māriṣa
asṛjad viśikhāṃs tīkṣṇān kekayasya rathaṃ prati
20vyākulīkṛtya taṃ droṇo bṛhatkṣatraṃ mahāratham
vyasṛjat sāyakaṃ tīkṣṇaṃ kekayaṃ prati bhārata
21sa gāḍhaviddhas tenāśu mahārāja stanāntare
rathāt puruṣaśārdūlaḥ saṃbhinnahṛdayo 'patat
22bṛhatkṣatre hate rājan kekayānāṃ mahārathe
śaiśupāliḥ susaṃkruddho yantāram idam abravīt
23sārathe yāhi yatraiṣa droṇas tiṣṭhati daṃśitaḥ
vinighnan kekayān sarvān pāñcālānāṃ ca vāhinīm
24tasya tad vacanaṃ śrutvā sārathī rathināṃ varam
droṇāya prāpayām āsa kāmbojair javanair hayaiḥ
25dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ
sahasā prāpatad droṇaṃ pataṃga iva pāvakam
26so 'bhyavidhyat tato droṇaṃ ṣaṣṭyā sāśvarathadhvajam
punaś cānyaiḥ śarais tīkṣṇaiḥ suptaṃ vyāghraṃ tudann iva
27tasya droṇo dhanurmadhye kṣurapreṇa śitena ha
ciccheda rājño balino yatamānasya saṃyuge
28athānyad dhanur ādāya śaiśupālir mahārathaḥ
vivyādha sāyakair droṇaṃ punaḥ suniśitair dṛḍhaiḥ
29tasya droṇo hayān hatvā sārathiṃ ca mahābalaḥ
athainaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
30viratho vidhanuṣkaś ca cedirājo 'pi saṃyuge
gadāṃ cikṣepa saṃkruddho bhāradvājarathaṃ prati
31tām āpatantīṃ sahasā ghorarūpāṃ bhayāvahām
aśmasāramayīṃ gurvīṃ tapanīyavibhūṣitām
śarair anekasāhasrair bhāradvājo nyapātayat
32sā papāta gadā bhūmau bhāradvājena sāditā
raktamālyāmbaradharā tāreva nabhasas talāt
33gadāṃ vinihatāṃ dṛṣṭvā dhṛṣṭaketur amarṣaṇaḥ
tomaraṃ vyasṛjat tūrṇaṃ śaktiṃ ca kanakojjvalām
34tomaraṃ tu tribhir bāṇair droṇaś chittvā mahāmṛdhe
śaktiṃ ciccheda sahasā kṛtahasto mahābalaḥ
35tato 'sya viśikhaṃ tīkṣṇaṃ vadhārthaṃ vadhakāṅkṣiṇaḥ
preṣayām āsa samare bhāradvājaḥ pratāpavān
36sa tasya kavacaṃ bhittvā hṛdayaṃ cāmitaujasaḥ
abhyagād dharaṇīṃ bāṇo haṃsaḥ padmasaro yathā
37pataṃgaṃ hi grasec cāṣo yathā rājan bubhukṣitaḥ
tathā droṇo 'grasac chūro dhṛṣṭaketuṃ mahāmṛdhe
38nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat
amarṣavaśam āpannaḥ putro 'sya paramāstravit
39tam api prahasan droṇaḥ śarair ninye yamakṣayam
mahāvyāghro mahāraṇye mṛgaśāvaṃ yathā balī
40teṣu prakṣīyamāṇeṣu pāṇḍaveyeṣu bhārata
jarāsaṃdhasuto vīraḥ svayaṃ droṇam upādravat
41sa tu droṇaṃ mahārāja chādayan sāyakaiḥ śitaiḥ
adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā
42tasya tal lāghavaṃ dṛṣṭvā droṇaḥ kṣatriyamardanaḥ
vyasṛjat sāyakāṃs tūrṇaṃ śataśo 'tha sahasraśaḥ
43chādayitvā raṇe droṇo rathasthaṃ rathināṃ varam
jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām
44yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ
ādatta sarvabhūtāni prāpte kāle yathāntakaḥ
45tato droṇo maheṣvāso nāma viśrāvya saṃyuge
śarair anekasāhasraiḥ pāṇḍaveyān vyamohayat
46tato droṇāṅkitā bāṇāḥ svarṇapuṅkhāḥ śilāśitāḥ
narān nāgān hayāṃś caiva nijaghnuḥ sarvato raṇe
47te vadhyamānā droṇena śakreṇeva mahāsurāḥ
samakampanta pāñcālā gāvaḥ śītārditā iva
48tato niṣṭānako ghoraḥ pāṇḍavānām ajāyata
droṇena vadhyamāneṣu sainyeṣu bharatarṣabha
49mohitāḥ śaravarṣeṇa bhāradvājasya saṃyuge
ūrugrāhagṛhītā hi pāñcālānāṃ mahārathāḥ
50cedayaś ca mahārāja sṛñjayāḥ somakās tathā
abhyadravanta saṃhṛṣṭā bhāradvājaṃ yuyutsayā
51hata droṇaṃ hata droṇam iti te droṇam abhyayuḥ
yatantaḥ puruṣavyāghrāḥ sarvaśaktyā mahādyutim
ninīṣanto raṇe droṇaṃ yamasya sadanaṃ prati
52yatamānāṃs tu tān vīrān bhāradvājaḥ śilīmukhaiḥ
yamāya preṣayām āsa cedimukhyān viśeṣataḥ
53teṣu prakṣīyamāṇeṣu cedimukhyeṣu bhārata
pāñcālāḥ samakampanta droṇasāyakapīḍitāḥ
54prākrośan bhīmasenaṃ te dhṛṣṭadyumnarathaṃ prati
dṛṣṭvā droṇasya karmāṇi tathārūpāṇi māriṣa
55brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat
tathā hi yudhi vikrānto dahati kṣatriyarṣabhān
56dharmo yuddhaṃ kṣatriyasya brāhmaṇasya paraṃ tapaḥ
tapasvī kṛtavidyaś ca prekṣitenāpi nirdahet
57droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ
bahavo dustaraṃ ghoraṃ yatrādahyanta bhārata
58yathābalaṃ yathotsāhaṃ yathāsattvaṃ mahādyutiḥ
mohayan sarvabhūtāni droṇo hanti balāni naḥ
59teṣāṃ tad vacanaṃ śrutvā kṣatradharmā vyavasthitaḥ
ardhacandreṇa ciccheda droṇasya saśaraṃ dhanuḥ
60sa saṃrabdhataro bhūtvā droṇaḥ kṣatriyamardanaḥ
anyat kārmukam ādāya bhāsvaraṃ vegavattaram
61tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham
ākarṇapūrṇam ācāryo balavān abhyavāsṛjat
62sa hatvā kṣatradharmāṇaṃ jagāma dharaṇītalam
sa bhinnahṛdayo vāhād apatan medinītale
63tataḥ sainyāny akampanta dhṛṣṭadyumnasute hate
atha droṇaṃ samārohac cekitāno mahārathaḥ
64sa droṇaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
caturbhiḥ sārathiṃ cāsya caturbhiś caturo hayān
65tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam
dhvajaṃ ṣoḍaśabhir bāṇair yantāraṃ cāsya saptabhiḥ
66tasya sūte hate te 'śvā ratham ādāya vidrutāḥ
samare śarasaṃvītā bhāradvājena māriṣa
67cekitānarathaṃ dṛṣṭvā vidrutaṃ hatasārathim
pāñcālān pāṇḍavāṃś caiva mahad bhayam athāviśat
68tān sametān raṇe śūrāṃś cedipāñcālasṛñjayān
samantād drāvayan droṇo bahv aśobhata māriṣa
69ākarṇapalitaḥ śyāmo vayasāśītikāt paraḥ
raṇe paryacarad droṇo vṛddhaḥ ṣoḍaśavarṣavat
70atha droṇaṃ mahārāja vicarantam abhītavat
vajrahastam amanyanta śatravaḥ śatrusūdanam
71tato 'bravīn mahārāja drupado buddhimān nṛpa
lubdho 'yaṃ kṣatriyān hanti vyāghraḥ kṣudramṛgān iva
72kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ
yasya lobhād vinihatāḥ samare kṣatriyarṣabhāḥ
73śataśaḥ śerate bhūmau nikṛttā govṛṣā iva
rudhireṇa parītāṅgāḥ śvasṛgālādanīkṛtāḥ
74evam uktvā mahārāja drupado 'kṣauhiṇīpatiḥ
puraskṛtya raṇe pārthān droṇam abhyadravad drutam