Book 7 Chapter 100
1dhṛtarāṣṭra uvāca
1kiṃ tasyāṃ mama senāyāṃ nāsan ke cin mahārathāḥ
ye tathā sātyakiṃ yāntaṃ naivāghnan nāpy avārayan
2eko hi samare karma kṛtavān satyavikramaḥ
śakratulyabalo yuddhe mahendro dānaveṣv iva
3atha vā śūnyam āsīt tad yena yātaḥ sa sātyakiḥ
eko vai bahulāḥ senāḥ pramṛdnan puruṣarṣabhaḥ
4kathaṃ ca yudhyamānānām apakrānto mahātmanām
eko bahūnāṃ śaineyas tan mamācakṣva saṃjaya
5saṃjaya uvāca
5rājan senāsamudyogo rathanāgāśvapattimān
tumulas tava sainyānāṃ yugāntasadṛśo 'bhavat
6āhṇikeṣu samūheṣu tava sainyasya mānada
nāsti loke samaḥ kaś cit samūha iti me matiḥ
7tatra devāḥ sma bhāṣante cāraṇāś ca samāgatāḥ
etad antāḥ samūhā vai bhaviṣyanti mahītale
8na caiva tādṛśaḥ kaś cid vyūha āsīd viśāṃ pate
yādṛg jayadrathavadhe droṇena vihito 'bhavat
9caṇḍavātābhipannānāṃ samudrāṇām iva svanaḥ
raṇe 'bhavad balaughānām anyonyam abhidhāvatām
10pārthivānāṃ sametānāṃ bahūny āsan narottama
tvadbale pāṇḍavānāṃ ca sahasrāṇi śatāni ca
11saṃrabdhānāṃ pravīrāṇāṃ samare dṛḍhakarmaṇām
tatrāsīt sumahāñ śabdas tumulo lomaharṣaṇaḥ
12athākrandad bhīmaseno dhṛṣṭadyumnaś ca māriṣa
nakulaḥ sahadevaś ca dharmarājaś ca pāṇḍavaḥ
13āgacchata praharata balavat paridhāvata
praviṣṭāv arisenāṃ hi vīrau mādhavapāṇḍavau
14yathā sukhena gacchetāṃ jayadrathavadhaṃ prati
tathā prakuruta kṣipram iti sainyāny acodayat
tayor abhāve kuravaḥ kṛtārthāḥ syur vayaṃ jitāḥ
15te yūyaṃ sahitā bhūtvā tūrṇam eva balārṇavam
kṣobhayadhvaṃ mahāvegāḥ pavanāḥ sāgaraṃ yathā
16bhīmasenena te rājan pāñcālyena ca coditāḥ
ājaghnuḥ kauravān saṃkhye tyaktvāsūn ātmanaḥ priyān
17icchanto nidhanaṃ yuddhe śastrair uttamatejasaḥ
svargārthaṃ mitrakāryārthaṃ nābhyarakṣanta jīvitam
18tathaiva tāvakā rājan prārthayanto mahad yaśaḥ
āryāṃ yuddhe matiṃ kṛtvā yuddhāyaivopatasthire
19tasmiṃs tu tumule yuddhe vartamāne mahābhaye
hatvā sarvāṇi sainyāni prāyāt sātyakir arjunam
20kavacānāṃ prabhās tatra sūryaraśmivicitritāḥ
dṛṣṭīḥ saṃkhye sainikānāṃ pratijaghnuḥ samantataḥ
21tathā prayatamāneṣu pāṇḍaveyeṣu nirbhayaḥ
duryodhano mahārāja vyagāhata mahad balam
22sa saṃnipātas tumulas teṣāṃ tasya ca bhārata
abhavat sarvasainyānām abhāvakaraṇo mahān
23dhṛtarāṣṭra uvāca
23tathā gateṣu sainyeṣu tathā kṛcchragataḥ svayam
kaccid duryodhanaḥ sūta nākārṣīt pṛṣṭhato raṇam
24ekasya ca bahūnāṃ ca saṃnipāto mahāhave
viśeṣato nṛpatinā viṣamaḥ pratibhāti me
25so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ
eko bahūn samāsādya kaccin nāsīt parāṅmukhaḥ
26saṃjaya uvāca
26rājan saṃgrāmam āścaryaṃ tava putrasya bhārata
ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam
27duryodhanena sahasā pāṇḍavī pṛtanā raṇe
nalinī dviradeneva samantād vipraloḍitā
28tathā senāṃ kṛtāṃ dṛṣṭvā tava putreṇa kaurava
bhīmasenapurogās taṃ pāñcālāḥ samupādravan
29sa bhīmasenaṃ daśabhir mādrīputrau tribhis tribhiḥ
virāṭadrupadau ṣaḍbhiḥ śatena ca śikhaṇḍinam
30dhṛṣṭadyumnaṃ ca viṃśatyā dharmaputraṃ ca saptabhiḥ
kekayān daśabhir viddhvā draupadeyāṃs tribhis tribhiḥ
31śataśaś cāparān yodhān sadvipāṃś ca rathān raṇe
śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ
32na saṃdadhan vimuñcan vā maṇḍalīkṛtakārmukaḥ
adṛśyata ripūn nighnañ śikṣayāstrabalena ca
33tasya tān nighnataḥ śatrūn hemapṛṣṭhaṃ mahad dhanuḥ
bhallābhyāṃ pāṇḍavo jyeṣṭhas tridhā ciccheda māriṣa
34vivyādha cainaṃ bahubhiḥ samyag astaiḥ śitaiḥ śaraiḥ
varmāṇy āśu samāsādya te bhagnāḥ kṣitim āviśan
35tataḥ pramuditāḥ pārthāḥ parivavrur yudhiṣṭhiram
yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ
36atha duryodhano rājā dṛḍham ādāya kārmukam
tiṣṭha tiṣṭheti rājānaṃ bruvan pāṇḍavam abhyayāt
37taṃ tathā vādinaṃ rājaṃs tava putraṃ mahāratham
pratyudyayuḥ pramuditāḥ pāñcālā jayagṛddhinaḥ
38tān droṇaḥ pratijagrāha parīpsan yudhi pāṇḍavam
caṇḍavātoddhutān meghān sajalān acalo yathā
39tatra rājan mahān āsīt saṃgrāmo bhūrivardhanaḥ
rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām