Book 7 Chapter 99
1saṃjaya uvāca
1tato duḥśāsano rājañ śaineyaṃ samupādravat
kirañ śarasahasrāṇi parjanya iva vṛṣṭimān
2sa viddhvā sātyakiṃ ṣaṣṭyā tathā ṣoḍaśabhiḥ śaraiḥ
nākampayat sthitaṃ yuddhe mainākam iva parvatam
3sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam
maśakaṃ samanuprāptam ūrṇanābhir ivorṇayā
4dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam
trigartāṃś codayām āsa yuyudhānarathaṃ prati
5te 'gacchan yuyudhānasya samīpaṃ krūrakāriṇaḥ
trigartānāṃ trisāhasrā rathā yuddhaviśāradāḥ
6te tu taṃ rathavaṃśena mahatā paryavārayan
sthirāṃ kṛtvā matiṃ yuddhe bhūtvā saṃśaptakā mithaḥ
7teṣāṃ prayatatāṃ yuddhe śaravarṣāṇi muñcatām
yodhān pañcaśatān mukhyān agrānīke vyapothayat
8te 'patanta hatās tūrṇaṃ śinipravarasāyakaiḥ
mahāmārutavegena rugṇā iva mahādrumāḥ
9rathaiś ca bahudhā chinnair dhvajaiś caiva viśāṃ pate
hayaiś ca kanakāpīḍaiḥ patitais tatra medinī
10śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ
aśobhata mahārāja kiṃśukair iva puṣpitaiḥ
11te vadhyamānāḥ samare yuyudhānena tāvakāḥ
trātāraṃ nādhyagacchanta paṅkamagnā iva dvipāḥ
12tatas te paryavartanta sarve droṇarathaṃ prati
bhayāt patagarājasya gartānīva mahoragāḥ
13hatvā pañcaśatān yodhāñ śarair āśīviṣopamaiḥ
prāyāt sa śanakair vīro dhanaṃjayarathaṃ prati
14taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanas tava
vivyādha navabhis tūrṇaṃ śaraiḥ saṃnataparvabhiḥ
15sa tu taṃ prativivyādha pañcabhir niśitaiḥ śaraiḥ
rukmapuṅkhair maheṣvāso gārdhrapatrair ajihmagaiḥ
16sātyakiṃ tu mahārāja prahasann iva bhārata
duḥśāsanas tribhir viddhvā punar vivyādha pañcabhiḥ
17śaineyas tava putraṃ tu viddhvā pañcabhir āśugaiḥ
dhanuś cāsya raṇe chittvā vismayann arjunaṃ yayau
18tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate
sarvapāraśavīṃ śaktiṃ visasarja jighāṃsayā
19tāṃ tu śaktiṃ tadā ghorāṃ tava putrasya sātyakiḥ
ciccheda śatadhā rājan niśitaiḥ kaṅkapatribhiḥ
20athānyad dhanur ādāya putras tava janeśvara
sātyakiṃ daśabhir viddhvā siṃhanādaṃ nanāda ha
21sātyakis tu raṇe kruddho mohayitvā sutaṃ tava
śarair agniśikhākārair ājaghāna stanāntare
sarvāyasais tīkṣṇavaktrair aṣṭābhir vivyadhe punaḥ
22duḥśāsanas tu viṃśatyā sātyakiṃ pratyavidhyata
sātvato 'pi mahārāja taṃ vivyādha stanāntare
tribhir eva mahāvegaiḥ śaraiḥ saṃnataparvabhiḥ
23tato 'sya vāhān niśitaiḥ śarair jaghne mahārathaḥ
sārathiṃ ca susaṃkruddhaḥ śaraiḥ saṃnataparvabhiḥ
24dhanur ekena bhallena hastāvāpaṃ ca pañcabhiḥ
dhvajaṃ ca rathaśaktiṃ ca bhallābhyāṃ paramāstravit
ciccheda viśikhais tīkṣṇais tathobhau pārṣṇisārathī
25sa chinnadhanvā viratho hatāśvo hatasārathiḥ
trigartasenāpatinā svarathenāpavāhitaḥ
26tam abhidrutya śaineyo muhūrtam iva bhārata
na jaghāna mahābāhur bhīmasenavacaḥ smaran
27bhīmasenena hi vadhaḥ sutānāṃ tava bhārata
pratijñātaḥ sabhāmadhye sarveṣām eva saṃyuge
28tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho
jagāma tvarito rājan yena yāto dhanaṃjayaḥ