Book 7 Chapter 97
1dhṛtarāṣṭra uvāca
1saṃpramṛdya mahat sainyaṃ yāntaṃ śaineyam arjunam
nirhrīkā mama te putrāḥ kim akurvata saṃjaya
2kathaṃ caiṣāṃ tathā yuddhe dhṛtir āsīn mumūrṣatām
śaineyacaritaṃ dṛṣṭvā sadṛśaṃ savyasācinaḥ
3kiṃ nu vakṣyanti te kṣātraṃ sainyamadhye parājitāḥ
kathaṃ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ
4kathaṃ ca mama putrāṇāṃ jīvatāṃ tatra saṃjaya
śaineyo 'bhiyayau yuddhe tan mamācakṣva tattvataḥ
5atyadbhutam idaṃ tāta tvatsakāśāc chṛṇomy aham
ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ
6viparītam ahaṃ manye mandabhāgyān sutān prati
yatrāvadhyanta samare sātvatena mahātmanā
7ekasya hi na paryāptaṃ matsainyaṃ tasya saṃjaya
kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ
8nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam
yathā paśugaṇān siṃhas tadvad dhantā sutān mama
9kṛtavarmādibhiḥ śūrair yattair bahubhir āhave
yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ
10naitad īdṛśakaṃ yuddhaṃ kṛtavāṃs tatra phalgunaḥ
yādṛśaṃ kṛtavān yuddhaṃ śiner naptā mahāyaśāḥ
11saṃjaya uvāca
11tava durmantrite rājan duryodhanakṛtena ca
śṛṇuṣvāvahito bhūtvā yat te vakṣyāmi bhārata
12te punaḥ saṃnyavartanta kṛtvā saṃśaptakān mithaḥ
parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt
13trīṇi sādisahasrāṇi duryodhanapurogamāḥ
śakāḥ kāmbojabāhlīkā yavanāḥ pāradās tathā
14kuṇindās taṅgaṇāmbaṣṭhāḥ paiśācāś ca samandarāḥ
abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā
15yuktāś ca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām
śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan
16tato rathasahasreṇa mahārathaśatena ca
dviradānāṃ sahasreṇa dvisāhasraiś ca vājibhiḥ
17śaravarṣāṇi muñcanto vividhāni mahārathāḥ
abhyadravanta śaineyam asaṃkhyeyāś ca pattayaḥ
18tāṃś ca saṃcodayan sarvān ghnatainam iti bhārata
duḥśāsano mahārāja sātyaktiṃ paryavārayat
19tatrādbhutam apaśyāma śaineyacaritaṃ mahat
yad eko bahubhiḥ sārdham asaṃbhrāntam ayudhyata
20avadhīc ca rathānīkaṃ dviradānāṃ ca tad balam
sādinaś caiva tān sarvān dasyūn api ca sarvaśaḥ
21tatra cakrair vimathitair bhagnaiś ca paramāyudhaiḥ
akṣaiś ca bahudhā bhagnair īṣādaṇḍakabandhuraiḥ
22kūbarair mathitaiś cāpi dhvajaiś cāpi nipātitaiḥ
varmabhiś cāmaraiś caiva vyavakīrṇā vasuṃdharā
23sragbhir ābharaṇair vastrair anukarṣaiś ca māriṣa
saṃchannā vasudhā tatra dyaur grahair iva bhārata
24girirūpadharāś cāpi patitāḥ kuñjarottamāḥ
añjanasya kule jātā vāmanasya ca bhārata
supratīkakule jātā mahāpadmakule tathā
25airāvaṇakule caiva tathānyeṣu kuleṣu ca
jātā dantivarā rājañ śerate bahavo hatāḥ
26vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān
tathā hayavarān rājan nijaghne tatra sātyakiḥ
27nānādeśasamutthāṃś ca nānājātyāṃś ca pattinaḥ
nijaghne tatra śaineyaḥ śataśo 'tha sahasraśaḥ
28teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt
nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
29tāṃś cāpi sarvān saṃprekṣya putro duḥśāsanas tava
pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat
30aśmayuddheṣu kuśalā naitaj jānāti sātyakiḥ
aśmayuddham ajānantaṃ ghnatainaṃ yuddhakāmukam
31tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ
abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ
32tato gajaśiśuprakhyair upalaiḥ śailavāsinaḥ
udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ
33kṣepaṇīyais tathāpy anye sātvatasya vadhaiṣiṇaḥ
coditās tava putreṇa rurudhuḥ sarvatodiśam
34teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām
sātyakiḥ pratisaṃdhāya triṃśataṃ prāhiṇoc charān
35tām aśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām
bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ
36tair aśmacūrṇair dīpyadbhiḥ khadyotānām iva vrajaiḥ
prāyaḥ sainyāny avadhyanta hāhābhūtāni māriṣa
37tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ
nikṛttabāhavo rājan nipetur dharaṇītale
38pāṣāṇayodhinaḥ śūrān yatamānān avasthitān
avadhīd bahusāhasrāṃs tad adbhutam ivābhavat
39tataḥ punar bastamukhair aśmavṛṣṭiṃ samantataḥ
ayohastaiḥ śūlahastair daradaiḥ khaśataṅgaṇaiḥ
40ambaṣṭhaiś ca kuṇindaiś ca kṣiptāṃ kṣiptāṃ sa sātyakiḥ
nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ
41adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ
śabdena prādravan rājan gajāśvarathapattayaḥ
42aśmacūrṇaiḥ samākīrṇā manuṣyāś ca vayāṃsi ca
nāśaknuvann avasthātuṃ bhramarair iva daṃśitāḥ
43hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ
kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prathi
44tataḥ śabdaḥ samabhavat tava sainyasya māriṣa
mādhavenārdyamānasya sāgarasyeva dāruṇaḥ
45taṃ śabdaṃ tumulaṃ śrutvā droṇo yantāram abravīt
eṣa sūta raṇe kruddhaḥ sātvatānāṃ mahārathaḥ
46dārayan bahudhā sainyaṃ raṇe carati kālavat
yatraiṣa śabdas tumulas tatra sūta rathaṃ naya
47pāṣāṇayodhibhir nūnaṃ yuyudhānaḥ samāgataḥ
tathā hi rathinaḥ sarve hriyante vidrutair hayaiḥ
48viśastrakavacā rugṇās tatra tatra patanti ca
na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān
49ity evaṃ bruvato rājan bhāradvājasya dhīmataḥ
pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam
50āyuṣman dravate sainyaṃ kauraveyaṃ samantataḥ
paśya yodhān raṇe bhinnān dhāvamānāṃs tatas tataḥ
51ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha
tvām eva hi jighāṃsantaḥ prādravanti samantataḥ
52atra kāryaṃ samādhatsva prāptakālam ariṃdama
sthāne vā gamane vāpi dūraṃ yātaś ca sātyakiḥ
53tathaivaṃ vadatas tasya bhāradvājasya māriṣa
pratyadṛśyata śaineyo nighnan bahuvidhān rathān
54te vadhyamānāḥ samare yuyudhānena tāvakāḥ
yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ
55yais tu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata
te bhītās tv abhyadhāvanta sarve droṇarathaṃ prati