Book 7 Chapter 94
1saṃjaya uvāca
1droṇaṃ sa jitvā puruṣapravīras; tathaiva hārdikyamukhāṃs tvadīyān
prahasya sūtaṃ vacanaṃ babhāṣe; śinipravīraḥ kurupuṃgavāgrya
2nimittamātraṃ vayam atra sūta; dagdhārayaḥ keśavaphalgunābhyām
hatān nihanmeha nararṣabheṇa; vayaṃ sureśātmasamudbhavena
3tam evam uktvā śinipuṃgavas tadā; mahāmṛdhe so 'gryadhanurdharo 'rihā
kiran samantāt sahasā śarān balī; samāpatac chyena ivāmiṣaṃ yathā
4taṃ yāntam aśvaiḥ śaśiśaṅkhavarṇair; vigāhya sainyaṃ puruṣapravīram
nāśaknuvan vārayituṃ samantād; ādityaraśmipratimaṃ narāgryam
5asahyavikrāntam adīnasattvaṃ; sarve gaṇā bhārata durviṣahyam
sahasranetrapratimaprabhāvaṃ; divīva sūryaṃ jaladavyapāye
6amarṣapūrṇas tv aticitrayodhī; śarāsanī kāñcanavarmadhārī
sudarśanaḥ sātyakim āpatantaṃ; nyavārayad rājavaraḥ prasahya
7tayor abhūd bharata saṃprahāraḥ; sudāruṇas taṃ samabhipraśaṃsan
yodhās tvadīyāś ca hi somakāś ca; vṛtrendrayor yuddham ivāmaraughāḥ
8śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat; sudarśanaḥ sātvatamukhyam ājau
anāgatān eva tu tān pṛṣatkāṃś; ciccheda bāṇaiḥ śinipuṃgavo 'pi
9tathaiva śakrapratimo 'pi sātyakiḥ; sudarśane yān kṣipati sma sāyakān
dvidhā tridhā tān akarot sudarśanaḥ; śarottamaiḥ syandanavaryam āsthitaḥ
10saṃprekṣya bāṇān nihatāṃs tadānīṃ; sudarśanaḥ sātyakibāṇavegaiḥ
krodhād didhakṣann iva tigmatejāḥ; śarān amuñcat tapanīyacitrān
11punaḥ sa bāṇais tribhir agnikalpair; ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ
vivyādha dehāvaraṇaṃ vibhidya; te sātyaker āviviśuḥ śarīram
12tathaiva tasyāvanipālaputraḥ; saṃdhāya bāṇair aparair jvaladbhiḥ
ājaghnivāṃs tān rajataprakāśāṃś; caturbhir aśvāṃś caturaḥ prasahya
13tathā tu tenābhihatas tarasvī; naptā śiner indrasamānavīryaḥ
sudarśanasyeṣugaṇaiḥ sutīkṣṇair; hayān nihatyāśu nanāda nādam
14athāsya sūtasya śiro nikṛtya; bhallena vajrāśanisaṃnibhena
sudarśanasyāpi śinipravīraḥ; kṣureṇa ciccheda śiraḥ prasahya
15sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ; bhrājiṣṇu vaktraṃ nicakarta dehāt
yathā purā vajradharaḥ prasahya; balasya saṃkhye 'tibalasya rājan
16nihatya taṃ pārthivaputrapautraṃ; raṇe yadūnām ṛṣabhas tarasvī
mudā sametaḥ parayā mahātmā; rarāja rājan surarājakalpaḥ
17tato yayāv arjunam eva yena; nivārya sainyaṃ tava mārgaṇaughaiḥ
sadaśvayuktena rathena niryāl; lokān visismāpayiṣur nṛvīraḥ
18tat tasya vismāpayanīyam agryam; apūjayan yodhavarāḥ sametāḥ
yad vartamānān iṣugocare 'rīn; dadāha bāṇair hutabhug yathaiva