Book 7 Chapter 93
1saṃjaya uvāca
1kālyamāneṣu sainyeṣu śaineyena tatas tataḥ
bhāradvājaḥ śaravrātair mahadbhiḥ samavākirat
2sa saṃprahāras tumulo droṇasātvatayor abhūt
paśyatāṃ sarvasainyānāṃ balivāsavayor iva
3tato droṇaḥ śineḥ pautraṃ citraiḥ sarvāyasaiḥ śaraiḥ
tribhir āśīviṣākārair lalāṭe samavidhyata
4tair lalāṭārpitair bāṇair yuyudhānas tv ajihmagaiḥ
vyarocata mahārāja triśṛṅga iva parvataḥ
5tato 'sya bāṇān aparān indrāśanisamasvanān
bhāradvājo 'ntaraprekṣī preṣayām āsa saṃyuge
6tān droṇacāpanirmuktān dāśārhaḥ patataḥ śarān
dvābhyāṃ dvābhyāṃ supuṅkhābhyāṃ ciccheda paramāstravit
7tām asya laghutāṃ droṇaḥ samavekṣya viśāṃ pate
prahasya sahasāvidhyad viṃśatyā śinipuṃgavam
8punaḥ pañcāśateṣūṇāṃ śatena ca samārpayat
laghutāṃ yuyudhānasya lāghavena viśeṣayan
9samutpatanti valmīkād yathā kruddhā mahoragāḥ
tathā droṇarathād rājann utpatanti tanucchidaḥ
10tathaiva yuyudhānena sṛṣṭāḥ śatasahasraśaḥ
avākiran droṇarathaṃ śarā rudhirabhojanāḥ
11lāghavād dvijamukhyasya sātvatasya ca māriṣa
viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau
12sātyakis tu tato droṇaṃ navabhir nataparvabhiḥ
ājaghāna bhṛśaṃ kruddho dhvajaṃ ca niśitaiḥ śaraiḥ
sārathiṃ ca śatenaiva bhāradvājasya paśyataḥ
13lāghavaṃ yuyudhānasya dṛṣṭvā droṇo mahārathaḥ
saptatyā sātyakiṃ viddhvā turagāṃś ca tribhis tribhiḥ
dhvajam ekena vivyādha mādhavasya rathe sthitam
14athāpareṇa bhallena hemapuṅkhena patriṇā
dhanuś ciccheda samare mādhavasya mahātmanaḥ
15sātyakis tu tataḥ kruddho dhanus tyaktvā mahārathaḥ
gadāṃ jagrāha mahatīṃ bhāradvājāya cākṣipat
16tām āpatantīṃ sahasā paṭṭabaddhām ayasmayīm
nyavārayac charair droṇo bahubhir bahurūpibhiḥ
17athānyad dhanur ādāya sātyakiḥ satyavikramaḥ
vivyādha bahubhir vīraṃ bhāradvājaṃ śilāśitaiḥ
18sa viddhvā samare droṇaṃ siṃhanādam amuñcata
taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ
19tathaḥ śaktiṃ gṛhītvā tu rukmadaṇḍām ayasmayīm
tarasā preṣayām āsa mādhavasya rathaṃ prati
20anāsādya tu śaineyaṃ sā śaktiḥ kālasaṃnibhā
bhittvā rathaṃ jagāmogrā dharaṇīṃ dāruṇasvanā
21tato droṇaṃ śineḥ pautro rājan vivyādha patriṇā
dakṣiṇaṃ bhujam āsādya pīḍayan bharatarṣabha
22droṇo 'pi samare rājan mādhavasya mahad dhanuḥ
ardhacandreṇa ciccheda rathaśaktyā ca sārathim
23mumoha sarathis tasya rathaśaktyā samāhataḥ
sa rathopastham āsādya muhūrtaṃ saṃnyaṣīdata
24cakāra sātyakī rājaṃs tatra karmātimānuṣam
ayodhayac ca yad droṇaṃ raśmīñ jagrāha ca svayam
25tataḥ śaraśatenaiva yuyudhāno mahārathaḥ
avidhyad brāhmaṇaṃ saṃkhye hṛṣṭarūpo viśāṃ pate
26tasya droṇaḥ śarān pañca preṣayām āsa bhārata
te tasya kavacaṃ bhittvā papuḥ śoṇitam āhave
27nirviddhas tu śarair ghorair akrudhyat sātyakir bhṛśam
sāyakān vyasṛjac cāpi vīro rukmarathaṃ prati
28tato droṇasya yantāraṃ nipātyaikeṣuṇā bhuvi
aśvān vyadrāvayad bāṇair hatasūtān mahātmanaḥ
29sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ
cakāra rājato rājan bhrājamāna ivāṃśumān
30abhidravata gṛhṇīta hayān droṇasya dhāvata
iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ
31te sātyakim apāsyāśu rājan yudhi mahārathāḥ
yato droṇas tataḥ sarve sahasā samupādravan
32tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān
prabhagnaṃ punar evāsīt tava sainyaṃ samākulam
33vyūhasyaiva punar dvāraṃ gatvā droṇo vyavasthitaḥ
vātāyamānais tair aśvair hṛto vṛṣṇiśarārditaiḥ
34pāṇḍupāñcālasaṃbhagnaṃ vyūham ālokya vīryavān
śaineye nākarod yatnaṃ vyūhasyaivābhirakṣaṇe
35nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva
tasthau krodhāgnisaṃdīptaḥ kālasūrya ivoditaḥ