Book 7 Chapter 92
1saṃjaya uvāca
1te kirantaḥ śaravrātān sarve yattāḥ prahāriṇaḥ
tvaramāṇā mahārāja yuyudhānam ayodhayan
2taṃ droṇaḥ saptasaptatyā jaghāna niśitaiḥ śaraiḥ
durmarṣaṇo dvādaśabhir duḥsaho daśabhiḥ śaraiḥ
3vikarṇaś cāpi niśitais triṃśadbhiḥ kaṅkapatribhiḥ
vivyādha savye pārśve tu stanābhyām antare tathā
4durmukho daśabhir bāṇais tathā duḥśāsano 'ṣṭabhiḥ
citrasenaś ca śaineyaṃ dvābhyāṃ vivyādha māriṣa
5duryodhanaś ca mahatā śaravarṣeṇa mādhavam
apīḍayad raṇe rājañ śūrāś cānye mahārathāḥ
6sarvataḥ pratividdhas tu tava putrair mahārathaiḥ
tān pratyavidhyac chaineyaḥ pṛthak pṛthag ajihmagaiḥ
7bhāradvājaṃ tribhir bāṇair duḥsahaṃ navabhis tathā
vikarṇaṃ pañcaviṃśatyā citrasenaṃ ca saptabhiḥ
8durmarṣaṇaṃ dvādaśabhiś caturbhiś ca viviṃśatim
satyavrataṃ ca navabhir vijayaṃ daśabhiḥ śaraiḥ
9tato rukmāṅgadaṃ cāpaṃ vidhunvāno mahārathaḥ
abhyayāt sātyakis tūrṇaṃ putraṃ tava mahāratham
10rājānaṃ sarvalokasya sarvaśastrabhṛtāṃ varam
śarair abhyāhanad gāḍhaṃ tato yuddham abhūt tayoḥ
11vimuñcantau śarāṃs tīkṣṇān saṃdadhānau ca sāyakān
adṛśyaṃ samare 'nyonyaṃ cakratus tau mahārathau
12sātyakiḥ kururājena nirviddho bahv aśobhata
asravad rudhiraṃ bhūri svarasaṃ candano yathā
13sātvatena ca bāṇaughair nirviddhas tanayas tava
śātakumbhamayāpīḍo babhau yūpa ivocchritaḥ
14mādhavas tu raṇe rājan kururājasya dhanvinaḥ
dhanuś ciccheda sahasā kṣurapreṇa hasann iva
athainaṃ chinnadhanvānaṃ śarair bahubhir ācinot
15nirbhinnaś ca śarais tena dviṣatā kṣiprakāriṇā
nāmṛṣyata raṇe rājā śatror vijayalakṣaṇam
16athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam
vivyādha sātyakiṃ tūrṇaṃ sāyakānāṃ śatena ha
17so 'tividdho balavatā putreṇa tava dhanvinā
amarṣavaśam āpannas tava putram apīḍayat
18pīḍitaṃ nṛpatiṃ dṛṣṭvā tava putrā mahārathāḥ
sātvataṃ śaravarṣeṇa chādayām āsur añjasā
19sa chādyamāno bahubhis tava putrair mahārathaiḥ
ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
20duryodhanaṃ ca tvarito vivyādhāṣṭabhir āśugaiḥ
prahasaṃś cāsya ciccheda kārmukaṃ ripubhīṣaṇam
21nāgaṃ maṇimayaṃ caiva śarair dhvajam apātayat
hatvā tu caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
sārathiṃ pātayām āsa kṣurapreṇa mahāyaśāḥ
22etasminn antare caiva kururājaṃ mahāratham
avākirac charair hṛṣṭo bahubhir marmabhedibhiḥ
23sa vadhyamānaḥ samare śaineyasya śarottamaiḥ
prādravat sahasā rājan putro duryodhanas tava
āplutaś ca tato yānaṃ citrasenasya dhanvinaḥ
24hāhābhūtaṃ jagac cāsīd dṛṣṭvā rājānam āhave
grasyamānaṃ sātyakinā khe somam iva rāhuṇā
25taṃ tu śabdaṃ mahac chrutvā kṛtavarmā mahārathaḥ
abhyayāt sahasā tatra yatrāste mādhavaḥ prabhuḥ
26vidhunvāno dhanuḥśreṣṭhaṃ codayaṃś caiva vājinaḥ
bhartsayan sārathiṃ cograṃ yāhi yāhīti satvaraḥ
27tam āpatantaṃ saṃprekṣya vyāditāsyam ivāntakam
yuyudhāno mahārāja yantāram idam abravīt
28kṛtavarmā rathenaiṣa drutam āpatate śarī
pratyudyāhi rathenainaṃ pravaraṃ sarvadhanvinām
29tataḥ prajavitāśvena vidhivat kalpitena ca
āsasāda raṇe bhojaṃ pratimānaṃ dhanuṣmatām
30tataḥ paramasaṃkruddhau jvalantāv iva pāvakau
sameyātāṃ naravyāghrau vyāghrāv iva tarasvinau
31kṛtavarmā tu śaineyaṃ ṣaḍviṃśatyā samārpayat
niśitaiḥ sāyakais tīkṣṇair yantāraṃ cāsya saptabhiḥ
32caturaś ca hayodārāṃś caturbhiḥ parameṣubhiḥ
avidhyat sādhudāntān vai saindhavān sātvatasya ha
33rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam
rukmāṅgadī rukmavarmā rukmapuṅkhān avākirat
34tato 'śītiṃ śineḥ pautraḥ sāyakān kṛtavarmaṇe
prāhiṇot tvarayā yukto draṣṭukāmo dhanaṃjayam
35so 'tividdho balavatā śatruṇā śatrutāpanaḥ
samakampata durdharṣaḥ kṣitikampe yathācalaḥ
36triṣaṣṭyā caturo 'syāśvān saptabhiḥ sārathiṃ śaraiḥ
vivyādha niśitais tūrṇaṃ sātyakiḥ kṛtavarmaṇaḥ
37suvarṇapuṅkhaṃ viśikhaṃ samādhāya sa sātyakiḥ
vyasṛjat taṃ mahājvālaṃ saṃkruddham iva pannagam
38so 'viśat kṛtavarmāṇaṃ yamadaṇḍopamaḥ śaraḥ
jāmbūnadavicitraṃ ca varma nirbhidya bhānumat
abhyagād dharaṇīm ugro rudhireṇa samukṣitaḥ
39saṃjātarudhiraś cājau sātvateṣubhir arditaḥ
pracalan dhanur utsṛjya nyapatat syandanottame
40sa siṃhadaṃṣṭro jānubhyām āpanno 'mitavikramaḥ
śarārditaḥ sātyakinā rathopasthe nararṣabhaḥ
41sahasrabāhoḥ sadṛśam akṣobhyam iva sāgaram
nivārya kṛtavarmāṇaṃ sātyakiḥ prayayau tataḥ
42khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām
pravartitograrudhirāṃ śataśaḥ kṣatriyarṣabhaiḥ
43prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ
abhyagād vāhinīṃ bhittvā vṛtrahevāsurīṃ camūm
44samāśvāsya ca hārdikyo gṛhya cānyan mahad dhanuḥ
tasthau tatraiva balavān vārayan yudhi pāṇḍavān