Book 7 Chapter 90
1saṃjaya uvāca
1ātmāparādhāt saṃbhūtaṃ vyasanaṃ bharatarṣabha
prāpya prākṛtavad vīra na tvaṃ śocitum arhasi
2tava nirguṇatāṃ jñātvā pakṣapātaṃ suteṣu ca
dvaidhībhāvaṃ tathā dharme pāṇḍaveṣu ca matsaram
ārtapralāpāṃś ca bahūn manujādhipasattama
3sarvalokasya tattvajñaḥ sarvalokaguruḥ prabhuḥ
vāsudevas tato yuddhaṃ kurūṇām akaron mahat
4ātmāparādhāt sumahān prāptas te vipulaḥ kṣayaḥ
na hi te sukṛtaṃ kiṃ cid ādau madhye ca bhārata
dṛśyate pṛṣṭhataś caiva tvanmūlo hi parājayaḥ
5tasmād adya sthiro bhūtvā jñātvā lokasya nirṇayam
śṛṇu yuddhaṃ yathā vṛttaṃ ghoraṃ devāsuropamam
6praviṣṭe tava sainyaṃ tu śaineye satyavikrame
bhīmasenamukhāḥ pārthāḥ pratīyur vāhinīṃ tava
7āgacchatas tān sahasā kruddharūpān sahānugān
dadhāraiko raṇe pāṇḍūn kṛtavarmā mahārathaḥ
8yathodvṛttaṃ dhārayate velā vai salilārṇavam
pāṇḍusainyaṃ tathā saṃkhye hārdikyaḥ samavārayat
9tatrādbhutam amanyanta hārdikyasya parākramam
yad enaṃ sahitāḥ pārthā nāticakramur āhave
10tato bhīmas tribhir viddhvā kṛtavarmāṇam āyasaiḥ
śaṅkhaṃ dadhmau mahābāhur harṣayan sarvapāṇḍavān
11sahadevas tu viṃśatyā dharmarājaś ca pañcabhiḥ
śatena nakulaś cāpi hārdikyaṃ samavidhyata
12draupadeyās trisaptatyā saptabhiś ca ghaṭotkacaḥ
dhṛṣṭadyumnas tribhiś cāpi kṛtavarmāṇam ārdayat
virāṭo drupadaś caiva yājñaseniś ca pañcabhiḥ
13śikhaṇḍī cāpi hārdikyaṃ viddhvā pañcabhir āśugaiḥ
punar vivyādha viṃśatyā sāyakānāṃ hasann iva
14kṛtavarmā tato rājan sarvatas tān mahārathān
ekaikaṃ pañcabhir viddhvā bhīmaṃ vivyādha saptabhiḥ
dhanur dhvajaṃ ca saṃyatto rathād bhūmāv apātayat
15athainaṃ chinnadhanvānaṃ tvaramāṇo mahārathaḥ
ājaghānorasi kruddhaḥ saptatyā niśitaiḥ śaraiḥ
16sa gāḍhaviddho balavān hārdikyasya śarottamaiḥ
cacāla rathamadhyasthaḥ kṣitikampe yathācalaḥ
17bhīmasenaṃ tathā dṛṣṭvā dharmarājapurogamāḥ
visṛjantaḥ śarān ghorān kṛtavarmāṇam ārdayan
18taṃ tathā koṣṭhakīkṛtya rathavaṃśena māriṣa
vivyadhuḥ sāyakair hṛṣṭā rakṣārthaṃ māruter mṛdhe
19pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ
śaktiṃ jagrāha samare hemadaṇḍām ayasmayīm
cikṣepa ca rathāt tūrṇaṃ kṛtavarmarathaṃ prati
20sā bhīmabhujanirmuktā nirmuktoragasaṃnibhā
kṛtavarmāṇam abhitaḥ prajajvāla sudāruṇā
21tām āpatantīṃ sahasā yugāntāgnisamaprabhām
dvābhyāṃ śarābhyāṃ hārdikyo nicakarta dvidhā tadā
22sā chinnā patitā bhūmau śaktiḥ kanakabhūṣaṇā
dyotayantī diśo rājan maholkeva divaś cyutā
śaktiṃ vinihatāṃ dṛṣṭvā bhīmaś cukrodha vai bhṛśam
23tato 'nyad dhanur ādāya vegavat sumahāsvanam
bhīmaseno raṇe kruddho hārdikyaṃ samavārayat
24athainaṃ pañcabhir bāṇair ājaghāna stanāntare
bhīmo bhīmabalo rājaṃs tava durmantritena ha
25bhojas tu kṣatasarvāṅgo bhīmasenena māriṣa
raktāśoka ivotphullo vyabhrājata raṇājire
26tataḥ kruddhas tribhir bāṇair bhīmasenaṃ hasann iva
abhihatya dṛḍhaṃ yuddhe tān sarvān pratyavidhyata
27tribhis tribhir maheṣvāso yatamānān mahārathān
te 'pi taṃ pratyavidhyanta saptabhiḥ saptabhiḥ śaraiḥ
28śikhaṇḍinas tataḥ kruddhaḥ kṣurapreṇa mahārathaḥ
dhanuś ciccheda samare prahasann iva bhārata
29śikhaṇḍī tu tataḥ kruddhaś chinne dhanuṣi satvaram
asiṃ jagrāha samare śatacandraṃ ca bhāsvaram
30bhrāmayitvā mahācarma cāmīkaravibhūṣitam
tam asiṃ preṣayām āsa kṛtavarmarathaṃ prati
31sa tasya saśaraṃ cāpaṃ chittvā saṃkhye mahān asiḥ
abhyagād dharaṇīṃ rājaṃś cyutaṃ jyotir ivāmbarāt
32etasminn eva kāle tu tvaramāṇā mahārathāḥ
vivyadhuḥ sāyakair gāḍhaṃ kṛtavarmāṇam āhave
33athānyad dhanur ādāya tyaktvā tac ca mahad dhanuḥ
viśīrṇaṃ bharataśreṣṭha hārdikyaḥ paravīrahā
34vivyādha pāṇḍavān yuddhe tribhis tribhir ajihmagaiḥ
śikhaṇḍinaṃ ca vivyādha tribhiḥ pañcabhir eva ca
35dhanur anyat samādāya śikhaṇḍī tu mahāyaśāḥ
avārayat kūrmanakhair āśugair hṛdikātmajam
36tataḥ kruddho raṇe rājan hṛdikasyātmasaṃbhavaḥ
abhidudrāva vegena yājñaseniṃ mahāratham
37bhīṣmasya samare rājan mṛtyor hetuṃ mahātmanaḥ
vidarśayan balaṃ śūraḥ śārdūla iva kuñjaram
38tau diśāgajasaṃkāśau jvalitāv iva pāvakau
samāsedatur anyonyaṃ śarasaṃghair ariṃdamau
39vidhunvānau dhanuḥśreṣṭhe saṃdadhānau ca sāyakān
visṛjantau ca śataśo gabhastīn iva bhāskarau
40tāpayantau śarais tīkṣṇair anyonyaṃ tau mahārathau
yugāntapratimau vīrau rejatur bhāskarāv iva
41kṛtavarmā tu rabhasaṃ yājñaseniṃ mahāratham
viddhveṣūṇāṃ trisaptatyā punar vivyādha saptabhiḥ
42sa gāḍhaviddho vyathito rathopastha upāviśat
visṛjan saśaraṃ cāpaṃ mūrchayābhipariplutaḥ
43taṃ viṣaṇṇaṃ rathe dṛṣṭvā tāvakā bharatarṣabha
hārdikyaṃ pūjayām āsur vāsāṃsy ādudhuvuś ca ha
44śikhaṇḍinaṃ tathā jñātvā hārdikyaśarapīḍitam
apovāha raṇād yantā tvaramāṇo mahāratham
45sāditaṃ tu rathopasthe dṛṣṭvā pārthāḥ śikhaṇḍinam
parivavrū rathais tūrṇaṃ kṛtavarmāṇam āhave
46tatrādbhutaṃ paraṃ cakre kṛtavarmā mahārathaḥ
yad ekaḥ samare pārthān vārayām āsa sānugān
47pārthāñ jitvājayac cedīn pāñcālān sṛñjayān api
kekayāṃś ca mahāvīryān kṛtavarmā mahārathaḥ
48te vadhyamānāḥ samare hārdikyena sma pāṇḍavāḥ
itaś cetaś ca dhāvanto naiva cakrur dhṛtiṃ raṇe
49jitvā pāṇḍusutān yuddhe bhīmasenapurogamān
hārdikyaḥ samare 'tiṣṭhad vidhūma iva pāvakaḥ
50te drāvyamāṇāḥ samare hārdikyena mahārathāḥ
vimukhāḥ samapadyanta śaravṛṣṭibhir arditāḥ