Book 7 Chapter 88
1saṃjaya uvāca
1prayāte tava sainyaṃ tu yuyudhāne yuyutsayā
dharmarājo mahārāja svenānīkena saṃvṛtaḥ
prāyād droṇarathaprepsur yuyudhānasya pṛṣṭhataḥ
2tataḥ pāñcālarājasya putraḥ samaradurmadaḥ
prākrośat pāṇḍavānīke vasudānaś ca pārthivaḥ
3āgacchata praharata drutaṃ viparidhāvata
yathā sukhena gaccheta sātyakir yuddhadurmadaḥ
4mahārathā hi bahavo yatiṣyanty asya nirjaye
iti bruvanto vegena samāpetur balaṃ tava
5vayaṃ pratijigīṣantas tatra tān samabhidrutāḥ
tataḥ śabdo mahān āsīd yuyudhānarathaṃ prati
6prakampyamānā mahatī tava putrasya vāhinī
sātvatena mahārāja śatadhābhivyadīryata
7tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ
sapta vīrān maheṣvāsān agrānīke vyapothayat
8te bhītā mṛdyamānāś ca pramṛṣṭā dīrghabāhunā
āyodhanaṃ jahur vīrā dṛṣṭvā tam atimānuṣam
9rathair vimathitākṣaiś ca bhagnanīḍaiś ca māriṣa
cakrair vimathitaiś chinnair dhvajaiś ca vinipātitaiḥ
10anukarṣaiḥ patākābhiḥ śirastrāṇaiḥ sakāñcanaiḥ
bāhubhiś candanādigdhaiḥ sāṅgadaiś ca viśāṃ pate
11hastihastopamaiś cāpi bhujagābhogasaṃnibhaiḥ
ūrubhiḥ pṛthivī channā manujānāṃ narottama
12śaśāṅkasaṃnikāśaiś ca vadanaiś cārukuṇḍalaiḥ
patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī
13gajaiś ca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ
rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ
14tapanīyamayair yoktrair muktājālavibhūṣitaiḥ
uraśchadair vicitraiś ca vyaśobhanta turaṃgamāḥ
gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā
15nānāvidhāni sainyāni tava hatvā tu sātvataḥ
praviṣṭas tāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam
16tatas tenaiva mārgeṇa yena yāto dhanaṃjayaḥ
iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ
17bharadvājaṃ samāsādya yuyudhānas tu māriṣa
nābhyavartata saṃkruddho velām iva jalāśayaḥ
18nivārya tu raṇe droṇo yuyudhānaṃ mahāratham
vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ
19sātyakis tu raṇe droṇaṃ rājan vivyādha saptabhiḥ
hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ
20taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat
sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ
21siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ
daśabhiḥ sāyakaiś cānyaiḥ ṣaḍbhir aṣṭābhir eva ca
22yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ
ekena sārathiṃ cāsya caturbhiś caturo hayān
dhvajam ekena bāṇena vivyādha yudhi māriṣa
23taṃ droṇaḥ sāśvayantāraṃ sarathadhvajam āśugaiḥ
tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ
24tathaiva yuyudhāno 'pi droṇaṃ bahubhir āśugaiḥ
prācchādayad asaṃbhrāntas tato droṇa uvāca ha
25tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā
yudhyamānaṃ hi māṃ hitvā pradakṣiṇam avartata
26tvaṃ hi me yudhyato nādya jīvan mokṣyasi mādhava
yadi māṃ tvaṃ raṇe hitvā na yāsy ācāryavad drutam
27sātyakir uvāca
27dhanaṃjayasya padavīṃ dharmarājasya śāsanāt
gacchāmi svasti te brahman na me kālātyayo bhavet
28saṃjaya uvāca
28etāvad uktvā śaineya ācāryaṃ parivarjayan
prayātaḥ sahasā rājan sārathiṃ cedam abravīt
29droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe
yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param
30etad ālokyate sainyam āvantyānāṃ mahāprabham
asyānantaratas tv etad dākṣiṇātyaṃ mahābalam
31tadanantaram etac ca bāhlikānāṃ balaṃ mahat
bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam
32anyonyena hi sainyāni bhinnāny etāni sārathe
anyonyaṃ samupāśritya na tyakṣyanti raṇājiram
33etad antaram āsādya codayāśvān prahṛṣṭavat
madhyamaṃ javam āsthāya vaha mām atra sārathe
34bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ
dākṣiṇātyāś ca bahavaḥ sūtaputrapurogamāḥ
35hastyaśvarathasaṃbādhaṃ yac cānīkaṃ vilokyate
nānādeśasamutthaiś ca padātibhir adhiṣṭhitam
36etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan
sa vyatīyāya yatrograṃ karṇasya sumahad balam
37taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn
yuyudhānaṃ mahābāhuṃ gacchantam anivartinam
38karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ
prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ
39praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca
amarṣī kṛtavarmā tu sātyakiṃ paryavārayat
40tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ
caturbhiś caturo 'syāśvān ājaghānāśu vīryavān
41tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ
sātyakiḥ kṛtavarmāṇaṃ pratyavidhyat stanāntare
42sa tudyamāno viśikhair bahubhis tigmatejanaiḥ
sātvatena mahārāja kṛtavarmā na cakṣame
43sa vatsadantaṃ saṃdhāya jihmagānalasaṃnibham
ākṛṣya rājann ākarṇād vivyādhorasi sātyakim
44sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ
sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ
45athāsya bahubhir bāṇair acchinat paramāstravit
samārgaṇaguṇaṃ rājan kṛtavarmā śarāsanam
46vivyādha ca raṇe rājan sātyakiṃ satyavikramam
daśabhir viśikhais tīkṣṇair abhikruddhaḥ stanāntare
47tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ
abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ
48tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ
vyasṛjad viśikhāṃs tūrṇaṃ śataśo 'tha sahasraśaḥ
49sarathaṃ kṛtavarmāṇaṃ samantāt paryavākirat
chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ
50athāsya bhallena śiraḥ sāratheḥ samakṛntata
sa papāta hataḥ sūto hārdikyasya mahārathāt
tatas te yantari hate prādravaṃs turagā bhṛśam
51atha bhojas tv asaṃbhrānto nigṛhya turagān svayam
tasthau śaradhanuṣpāṇis tat sainyāny abhyapūjayan
52sa muhūrtam ivāśvasya sadaśvān samacodayat
vyapetabhīr amitrāṇām āvahat sumahad bhayam
sātyakiś cābhyagāt tasmāt sa tu bhīmam upādravat
53yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ
prayayau tvaritas tūrṇaṃ kāmbojānāṃ mahācamūm
54sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ
na cacāla tadā rājan sātyakiḥ satyavikramaḥ
55saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca
anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā
56tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ
nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ
57samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham
pāñcālā vigatotsāhā bhīmasenapurogamāḥ
vikramya vāritā rājan vīreṇa kṛtavarmaṇā
58yatamānāṃs tu tān sarvān īṣad vigatacetasaḥ
abhitas tāñ śaraugheṇa klāntavāhān avārayat
59nigṛhītās tu bhojena bhojānīkepsavo raṇe
atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ