Book 7 Chapter 86
1saṃjaya uvāca
1prītiyuktaṃ ca hṛdyaṃ ca madhurākṣaram eva ca
kālayuktaṃ ca citraṃ ca svatayā cābhibhāṣitam
2dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ
sātyakir bharataśreṣṭha pratyuvāca yudhiṣṭhiram
3śrutaṃ te gadato vākyaṃ sarvam etan mayācyuta
nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram
4evaṃvidhe tathā kāle madṛśaṃ prekṣya saṃmatam
vaktum arhasi rājendra yathā pārthaṃ tathaiva mām
5na me dhanaṃjayasyārthe prāṇā rakṣyāḥ kathaṃ cana
tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave
6lokatrayaṃ yodhayeyaṃ sadevāsuramānuṣam
tvatprayukto narendreha kim utaitat sudurbalam
7suyodhanabalaṃ tv adya yodhayiṣye samantataḥ
vijeṣye ca raṇe rājan satyam etad bravīmi te
8kuśaly ahaṃ kuśalinaṃ samāsādya dhanaṃjayam
hate jayadrathe rājan punar eṣyāmi te 'ntikam
9avaśyaṃ tu mayā sarvaṃ vijñāpyas tvaṃ narādhipa
vāsudevasya yad vākyaṃ phalgunasya ca dhīmataḥ
10dṛḍhaṃ tv abhiparīto 'ham arjunena punaḥ punaḥ
madhye sarvasya sainyasya vāsudevasya śṛṇvataḥ
11adya mādhava rājānam apramatto 'nupālaya
āryāṃ yuddhe matiṃ kṛtvā yāvad dhanmi jayadratham
12tvayi vāhaṃ mahābāho pradyumne vā mahārathe
nṛpaṃ nikṣipya gaccheyaṃ nirapekṣo jayadratham
13jānīṣe hi raṇe droṇaṃ rabhasaṃ śreṣṭhasaṃmatam
pratijñā cāpi te nityaṃ śrutā droṇasya mādhava
14grahaṇaṃ dharmarājasya bhāradvājo 'nugṛdhyati
śaktaś cāpi raṇe droṇo nigṛhītuṃ yudhiṣṭhiram
15evaṃ tvayi samādhāya dharmarājaṃ narottamam
aham adya gamiṣyāmi saindhavasya vadhāya hi
16jayadratham ahaṃ hatvā dhruvam eṣyāmi mādhava
dharmarājaṃ yathā droṇo nigṛhṇīyād raṇe balāt
17nigṛhīte naraśreṣṭhe bhāradvājena mādhava
saindhavasya vadho na syān mamāprītis tathā bhavet
18evaṃ gate naraśreṣṭha pāṇḍave satyavādini
asmākaṃ gamanaṃ vyaktaṃ vanaṃ prati bhavet punaḥ
19so 'yaṃ mama jayo vyaktaṃ vyartha eva bhaviṣyati
yadi droṇo raṇe kruddho nigṛhṇīyād yudhiṣṭhiram
20sa tvam adya mahābāho priyārthaṃ mama mādhava
jayārthaṃ ca yaśorthaṃ ca rakṣa rājānam āhave
21sa bhavān mayi nikṣepo nikṣiptaḥ savyasācinā
bhāradvājād bhayaṃ nityaṃ paśyamānena te prabho
22tasyāpi ca mahābāho nityaṃ paśyati saṃyuge
nānyaṃ hi pratiyoddhāraṃ raukmiṇeyād ṛte prabho
māṃ vāpi manyate yuddhe bhāradvājasya dhīmataḥ
23so 'haṃ saṃbhāvanāṃ caitām ācāryavacanaṃ ca tat
pṛṣṭhato notsahe kartuṃ tvāṃ vā tyaktuṃ mahīpate
24ācāryo laghuhastatvād abhedyakavacāvṛtaḥ
upalabhya raṇe krīḍed yathā śakuninā śiśuḥ
25yadi kārṣṇir dhanuṣpāṇir iha syān makaradhvajaḥ
tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ
26kuru tvam ātmano guptiṃ kas te goptā gate mayi
yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam
27mā ca te bhayam adyāstu rājann arjunasaṃbhavam
na sa jātu mahābāhur bhāram udyamya sīdati
28ye ca sauvīrakā yodhās tathā saindhavapauravāḥ
udīcyā dākṣiṇātyāś ca ye cānye 'pi mahārathāḥ
29ye ca karṇamukhā rājan rathodārāḥ prakīrtitāḥ
ete 'rjunasya kruddhasya kalāṃ nārhanti ṣoḍaśīm
30udyuktā pṛthivī sarvā sasurāsuramānuṣā
sarākṣasagaṇā rājan sakiṃnaramahoragā
31jaṅgamāḥ sthāvaraiḥ sārdhaṃ nālaṃ pārthasya saṃyuge
evaṃ jñātvā mahārāja vyetu te bhīr dhanaṃjaye
32yatra vīrau maheṣvāsau kṛṣṇau satyaparākramau
na tatra karmaṇo vyāpat kathaṃ cid api vidyate
33daivaṃ kṛtāstratāṃ yogam amarṣam api cāhave
kṛtajñatāṃ dayāṃ caiva bhrātus tvam anucintaya
34mayi cāpy apayāte vai gacchamāne 'rjunaṃ prati
droṇe citrāstratāṃ saṃkhye rājaṃs tvam anucintaya
35ācāryo hi bhṛśaṃ rājan nigrahe tava gṛdhyati
pratijñām ātmano rakṣan satyāṃ kartuṃ ca bhārata
36kuruṣvādyātmano guptiṃ kas te goptā gate mayi
yasyāhaṃ pratyayāt pārtha gaccheyaṃ phalgunaṃ prati
37na hy ahaṃ tvā mahārāja anikṣipya mahāhave
kva cid yāsyāmi kauravya satyam etad bravīmi te
38etad vicārya bahuśo buddhyā buddhimatāṃ vara
dṛṣṭvā śreyaḥ paraṃ buddhyā tato rājan praśādhi mām
39yudhiṣṭhira uvāca
39evam etan mahābāho yathā vadasi mādhava
na tu me śudhyate bhāvaḥ śvetāśvaṃ prati māriṣa
40kariṣye paramaṃ yatnam ātmano rakṣaṇaṃ prati
gaccha tvaṃ samanujñāto yatra yāto dhanaṃjayaḥ
41ātmasaṃrakṣaṇaṃ saṃkhye gamanaṃ cārjunaṃ prati
vicāryaitad dvayaṃ buddhyā gamanaṃ tatra rocaye
42sa tvam ātiṣṭha yānāya yatra yāto dhanaṃjayaḥ
mamāpi rakṣaṇaṃ bhīmaḥ kariṣyati mahābalaḥ
43pārṣataś ca sasodaryaḥ pārthivāś ca mahābalāḥ
draupadeyāś ca māṃ tāta rakṣiṣyanti na saṃśayaḥ
44kekayā bhrātaraḥ pañca rākṣasaś ca ghaṭotkacaḥ
virāṭo drupadaś caiva śikhaṇḍī ca mahārathaḥ
45dhṛṣṭaketuś ca balavān kuntibhojaś ca māriṣa
nakulaḥ sahadevaś ca pāñcālāḥ sṛñjayās tathā
ete samāhitās tāta rakṣiṣyanti na saṃśayaḥ
46na droṇaḥ saha sainyena kṛtavarmā ca saṃyuge
samāsādayituṃ śakto na ca māṃ dharṣayiṣyati
47dhṛṣṭadyumnaś ca samare droṇaṃ kruddhaṃ paraṃtapaḥ
vārayiṣyati vikramya veleva makarālayam
48yatra sthāsyati saṃgrāme pārṣataḥ paravīrahā
na droṇasainyaṃ balavat krāmet tatra kathaṃ cana
49eṣa droṇavināśāya samutpanno hutāśanāt
kavacī sa śarī khaḍgī dhanvī ca varabhūṣaṇaḥ
50viśrabdho gaccha śaineya mā kārṣīr mayi saṃbhramam
dhṛṣṭadyumno raṇe kruddho droṇam āvārayiṣyati