Book 7 Chapter 83
1saṃjaya uvāca
1draupadeyān maheṣvāsān saumadattir mahāyaśāḥ
ekaikaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
2te pīḍitā bhṛśaṃ tena raudreṇa sahasā vibho
pramūḍhā naiva vividur mṛdhe kṛtyaṃ sma kiṃ cana
3nākulis tu śatānīkaḥ saumadattiṃ nararṣabham
dvābhyāṃ viddhvānadad dhṛṣṭaḥ śarābhyāṃ śatrutāpanaḥ
4tathetare raṇe yattās tribhis tribhir ajihmagaiḥ
vivyadhuḥ samare tūrṇaṃ saumadattim amarṣaṇam
5sa tān prati mahārāja cikṣipe pañca sāyakān
ekaikaṃ hṛdi cājaghne ekaikena mahāyaśāḥ
6tatas te bhrātaraḥ pañca śarair viddhā mahātmanā
parivārya rathair vīraṃ vivyadhuḥ sāyakair bhṛśam
7ārjunis tu hayāṃs tasya caturbhir niśitaiḥ śaraiḥ
preṣayām āsa saṃkruddho yamasya sadanaṃ prati
8bhaimasenir dhanuś chittvā saumadatter mahātmanaḥ
nanāda balavan nādaṃ vivyādha ca śitaiḥ śaraiḥ
9yaudhiṣṭhiro dhvajaṃ tasya chittvā bhūmāv apātayat
nākuliś cāśvayantāraṃ rathanīḍād apāharat
10sāhadevis tu taṃ jñātvā bhrātṛbhir vimukhīkṛtam
kṣurapreṇa śiro rājan nicakarta mahāmanāḥ
11tacchiro nyapatad bhūmau tapanīyavibhūṣitam
bhrājayantaṃ raṇoddeśaṃ bālasūryasamaprabham
12saumadatteḥ śiro dṛṣṭvā nipatat tan mahātmanaḥ
vitrastās tāvakā rājan pradudruvur anekadhā
13alambusas tu samare bhīmasenaṃ mahābalam
yodhayām āsa saṃkruddho lakṣmaṇaṃ rāvaṇir yathā
14saṃprayuddhau raṇe dṛṣṭvā tāv ubhau nararākṣasau
vismayaḥ sarvabhūtānāṃ praharṣaś cābhavat tadā
15ārṣyaśṛṅgiṃ tato bhīmo navabhir niśitaiḥ śaraiḥ
vivyādha prahasan rājan rākṣasendram amarṣaṇam
16tad rakṣaḥ samare viddhaṃ kṛtvā nādaṃ bhayāvaham
abhyadravat tato bhīmaṃ ye ca tasya padānugāḥ
17sa bhīmaṃ pañcabhir viddhvā śaraiḥ saṃnataparvabhiḥ
bhīmānugāñ jaghānāśu rathāṃs triṃśad ariṃdamaḥ
punaś catuḥśatān hatvā bhīmaṃ vivyādha patriṇā
18so 'tividdhas tadā bhīmo rākṣasena mahābalaḥ
niṣasāda rathopasthe mūrchayābhipariplutaḥ
19pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ
vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam
alambusaṃ śarais tīkṣṇair ardayām āsa sarvataḥ
20sa viddho bahubhir bāṇair nīlāñjanacayopamaḥ
śuśubhe sarvato rājan pradīpta iva kiṃśukaḥ
21sa vadhyamānaḥ samare bhīmacāpacyutaiḥ śaraiḥ
smaran bhrātṛvadhaṃ caiva pāṇḍavena mahātmanā
22ghoraṃ rūpam atho kṛtvā bhīmasenam abhāṣata
tiṣṭhedānīṃ raṇe pārtha paśya me 'dya parākramam
23bako nāma sudurbuddhe rākṣasapravaro balī
parokṣaṃ mama tadvṛttaṃ yad bhrātā me hatas tvayā
24evam uktvā tato bhīmam antardhānagatas tadā
mahātā śaravarṣeṇa bhṛśaṃ taṃ samavākirat
25bhīmas tu samare rājann adṛśye rākṣase tadā
ākāśaṃ pūrayām āsa śaraiḥ saṃnataparvabhiḥ
26sa vadhyamāno bhīmena nimeṣād ratham āsthitaḥ
jagāma dharaṇīṃ kṣudraḥ khaṃ caiva sahasāgamat
27uccāvacāni rūpāṇi cakāra subahūni ca
uccāvacās tathā vāco vyājahāra samantataḥ
28tena pāṇḍavasainyānāṃ mṛditā yudhi vāraṇāḥ
hayāś ca bahavo rājan pattayaś ca tathā punaḥ
rathebhyo rathinaḥ petus tasya nunnāḥ sma sāyakaiḥ
29śoṇitodāṃ rathāvartāṃ hastigrāhasamākulām
chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām
30nadīṃ pravartayām āsa rakṣogaṇasamākulām
vahantīṃ bahudhā rājaṃś cedipāñcālasṛñjayān
31taṃ tathā samare rājan vicarantam abhītavat
pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃs tatsya vikramam
32tāvakānāṃ tu sainyānāṃ praharṣaḥ samajāyata
vāditraninadaś cograḥ sumahāṃl lomaharṣaṇaḥ
33taṃ śrutvā ninadaṃ ghoraṃ tava sainyasya pāṇḍavaḥ
nāmṛṣyata yathā nāgas talaśabdaṃ samīritam
34tataḥ krodhābhitāmrākṣo nirdahann iva pāvakaḥ
saṃdadhe tvāṣṭram astraṃ sa svayaṃ tvaṣṭeva māriṣa
35tataḥ śarasahasrāṇi prādurāsan samantataḥ
taiḥ śarais tava sainyasya vidrāvaḥ sumahān abhūt
36tad astraṃ preṣitaṃ tena bhīmasenena saṃyuge
rākṣasasya mahāmāyāṃ hatvā rākṣasam ārdayat
37sa vadhyamāno bahudhā bhīmasenena rākṣasaḥ
saṃtyajya saṃyuge bhīmaṃ droṇānīkam upādravat
38tasmiṃs tu nirjite rājan rākṣasendre mahātmanā
anādayan siṃhanādaiḥ pāṇḍavāḥ sarvatodiśam
39apūjayan mārutiṃ ca saṃhṛṣṭās te mahābalam
prahrādaṃ samare jitvā yathā śakraṃ marudgaṇāḥ