Book 7 Chapter 82
1saṃjaya uvāca
1bṛhatkṣatram athāyāntaṃ kekayaṃ dṛḍhavikramam
kṣemadhūrtir mahārāja vivyādhorasi mārgaṇaiḥ
2bṛhatkṣatras tu taṃ rājā navatyā nataparvaṇām
ājaghne tvarito yuddhe droṇānīkabibhitsayā
3kṣemadhūrtis tu saṃkruddhaḥ kekayasya mahātmanaḥ
dhanuś ciccheda bhallena pītena niśitena ca
4athainaṃ chinnadhanvānaṃ śareṇa nataparvaṇā
vivyādha hṛdaye tūrṇaṃ pravaraṃ sarvadhanvinām
5athānyad dhanur ādāya bṛhatkṣatro hasann iva
vyaśvasūtadhvajaṃ cakre kṣemadhūrtiṃ mahāratham
6tato 'pareṇa bhallena pītena niśitena ca
jahāra nṛpateḥ kāyāc chiro jvalitakuṇḍalam
7tac chinnaṃ sahasā tasya śiraḥ kuñcitamūrdhajam
sakirīṭaṃ mahīṃ prāpya babhau jyotir ivāmbarāt
8taṃ nihatya raṇe hṛṣṭo bṛhatkṣatro mahārathaḥ
sahasābhyapatat sainyaṃ tāvakaṃ pārthakāraṇāt
9dhṛṣṭaketum athāyāntaṃ droṇahetoḥ parākramī
vīradhanvā maheṣvāso vārayām āsa bhārata
10tau parasparam āsādya śaradaṃṣṭrau tarasvinau
śarair anekasāhasrair anyonyam abhijaghnatuḥ
11tāv ubhau naraśārdūlau yuyudhāte parasparam
mahāvane tīvramadau vāraṇāv iva yūthapau
12girigahvaram āsādya śārdūlāv iva roṣitau
yuyudhāte mahāvīryau parasparajighāṃsayā
13tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate
siddhacāraṇasaṃghānāṃ vismayādbhutadarśanam
14vīradhanvā tataḥ kruddho dhṛṣṭaketoḥ śarāsanam
dvidhā ciccheda bhallena prahasann iva bhārata
15tad utsṛjya dhanuś chinnaṃ cedirājo mahārathaḥ
śaktiṃ jagrāha vipulāṃ rukmadaṇḍām ayasmayīm
16tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata
cikṣepa sahasā yatto vīradhanvarathaṃ prati
17sa tayā vīraghātinyā śaktyā tv abhihato bhṛśam
nirbhinnahṛdayas tūrṇaṃ nipapāta rathān mahīm
18tasmin vinihate śūre trigartānāṃ mahārathe
balaṃ te 'bhajyata vibho pāṇḍaveyaiḥ samantataḥ
19sahadeve tataḥ ṣaṣṭiṃ sāyakān durmukho 'kṣipat
nanāda ca mahānādaṃ tarjayan pāṇḍavaṃ raṇe
20madreyas tu tataḥ kruddho durmukhaṃ daśabhiḥ śaraiḥ
bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva
21taṃ raṇe rabhasaṃ dṛṣṭvā sahadevaṃ mahābalam
durmukho navabhir bāṇais tāḍayām āsa bhārata
22durmukhasya tu bhallena chittvā ketuṃ mahābalaḥ
jaghāna caturo vāhāṃś caturbhir niśitaiḥ śaraiḥ
23athāpareṇa bhallena pītena niśitena ca
ciccheda sāratheḥ kāyāc chiro jvalitakuṇḍalam
24kṣurapreṇa ca tīkṣṇena kauravyasya mahad dhanuḥ
sahadevo raṇe chittvā taṃ ca vivyādha pañcabhiḥ
25hatāśvaṃ tu rathaṃ tyaktvā durmukho vimanās tadā
āruroha rathaṃ rājan niramitrasya bhārata
26sahadevas tataḥ kruddho niramitraṃ mahāhave
jaghāna pṛtanāmadhye bhallena paravīrahā
27sa papāta rathopasthān niramitro janeśvaraḥ
trigartarājasya suto vyathayaṃs tava vāhinīm
28taṃ tu hatvā mahābāhuḥ sahadevo vyarocata
yathā dāśarathī rāmaḥ kharaṃ hatvā mahābalam
29hāhākāro mahān āsīt trigartānāṃ janeśvara
rājaputraṃ hataṃ dṛṣṭvā niramitraṃ mahābalam
30nakulas te sutaṃ rājan vikarṇaṃ pṛthulocanam
muhūrtāj jitavān saṃkhye tad adbhutam ivābhavat
31sātyakiṃ vyāghradattas tu śaraiḥ saṃnataparvabhiḥ
cakre 'dṛśyaṃ sāśvasūtaṃ sadhvajaṃ pṛtanāntare
32tān nivārya śarāñ śūraḥ śaineyaḥ kṛtahastavat
sāśvasūtadhvajaṃ bāṇair vyāghradattam apātayat
33kumāre nihate tasmin magadhasya sute prabho
māgadhāḥ sarvato yattā yuyudhānam upādravan
34visṛjantaḥ śarāṃś caiva tomarāṃś ca sahasraśaḥ
bhiṇḍipālāṃs tathā prāsān mudgarān musalān api
35ayodhayan raṇe śūrāḥ sātvataṃ yuddhadurmadam
tāṃs tu sarvān sa balavān sātyaktir yuddhadurmadaḥ
nātikṛcchrād dhasann eva vijigye puruṣarṣabha
36māgadhān dravato dṛṣṭvā hataśeṣān samantataḥ
balaṃ te 'bhajyata vibho yuyudhānaśarārditam
37nāśayitvā raṇe sainyaṃ tvadīyaṃ mādhavottamaḥ
vidhunvāno dhanuḥśreṣṭhaṃ vyabhrājata mahāyaśāḥ
38bhajyamānaṃ balaṃ rājan sātvatena mahātmanā
nābhyavartata yuddhāya trāsitaṃ dīrghabāhunā
39tato droṇo bhṛśaṃ kruddhaḥ sahasodvṛtya cakṣuṣī
sātyakiṃ satyakarmāṇaṃ svayam evābhidudruve