Book 7 Chapter 80
1dhṛtarāṣṭra uvāca
1dhvajān bahuvidhākārān bhrājamānān atiśriyā
pārthānāṃ māmakānāṃ ca tān mamācakṣva saṃjaya
2saṃjaya uvāca
2dhvajān bahuvidhākārāñ śṛṇu teṣāṃ mahātmanām
rūpato varṇataś caiva nāmataś ca nibodha me
3teṣāṃ tu rathamuhyānāṃ ratheṣu vividhā dhvajāḥ
pratyadṛśyanta rājendra jvalitā iva pāvakāḥ
4kāñcanāḥ kāñcanāpīḍāḥ kāñcanasragalaṃkṛtāḥ
kāñcanānīva śṛṅgāṇi kāñcanasya mahāgireḥ
5te dhvajāḥ saṃvṛtās teṣāṃ patākābhiḥ samantataḥ
nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ
6patākāś ca tatas tās tu śvasanena samīritāḥ
nṛtyamānāḥ vyadṛśyanta raṅgamadhye vilāsikāḥ
7indrāyudhasavarṇābhāḥ patākā bharatarṣabha
dodhūyamānā rathināṃ śobhayanti mahārathān
8siṃhalāṅgūlam ugrāsyaṃ dhajaṃ vānaralakṣaṇam
dhanaṃjayasya saṃgrāme pratyapaśyāma bhairavam
9sa vānaravaro rājan patākābhir alaṃkṛtaḥ
trāsayām āsa tat sainyaṃ dhvajo gāṇḍīvadhanvanaḥ
10tathaiva siṃhalāṅgūlaṃ droṇaputrasya bhārata
dhvajāgraṃ samapaśyāma bālasūryasamaprabham
11kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham
nandanaṃ kauravendrāṇāṃ drauṇer lakṣaṇam ucchritam
12hastikakṣyā punar haimī babhūvādhirather dhvaje
āhave khaṃ mahārāja dadṛśe pūrayann iva
13patākī kāñcanasragvī dhvajaḥ karṇasya saṃyuge
nṛtyatīva rathopasthe śvasanena samīritaḥ
14ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ
govṛṣo gautamasyāsīt kṛpasya supariṣkṛtaḥ
15sa tena bhrājate rājan govṛṣeṇa mahārathaḥ
tripuraghnaratho yadvad govṛṣeṇa virājate
16mayūro vṛṣasenasya kāñcano maṇiratnavān
vyāhariṣyann ivātiṣṭhat senāgram api śobhayan
17tena tasya ratho bhāti mayūreṇa mahātmanaḥ
yathā skandasya rājendra mayūreṇa virājatā
18madrarājasya śalyasya dhvajāgre 'gniśikhām iva
sauvarṇīṃ pratipaśyāma sītām apratimāṃ śubhām
19sā sītā bhrājate tasya ratham āsthāya māriṣa
sarvabījavirūḍheva yathā sītā śriyā vṛtā
20varāhaḥ sindhurājasya rājato 'bhivirājate
dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ
21śuśubhe ketunā tena rājatena jayadrathaḥ
yathā devāsure yuddhe purā pūṣā sma śobhate
22saumadatteḥ punar yūpo yajñaśīlasya dhīmataḥ
dhvajaḥ sūrya ivābhāti somaś cātra pradṛśyate
23sa yūpaḥ kāñcano rājan saumadatter virājate
rājasūye makhaśreṣṭhe yathā yūpaḥ samucchritaḥ
24śalasya tu mahārāja rājato dvirado mahān
ketuḥ kāñcanacitrāṅgair mayūrair upaśobhitaḥ
25sa ketuḥ śobhayām āsa sainyaṃ te bharatarṣabha
yathā śveto mahānāgo devarājacamūṃ tathā
26nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ
kiṅkiṇīśatasaṃhrādo bhrājaṃś citre rathottame
27vyabhrājata bhṛśaṃ rājan putras tava viśāṃ pate
dhvajena mahatā saṃkhye kurūṇām ṛṣabhas tadā
28navaite tava vāhinyām ucchritāḥ paramadhvajāḥ
vyadīpayaṃs te pṛtanāṃ yugāntādityasaṃnibhāḥ
29daśamas tv arjunasyāsīd eka eva mahākapiḥ
adīpyatārjuno yena himavān iva vahninā
30tataś citrāṇi śubhrāṇi sumahānti mahārathāḥ
kārmukāṇy ādadus tūrṇam arjunārthe paraṃtapāḥ
31tathaiva dhanur āyacchat pārthaḥ śatruvināśanaḥ
gāṇḍīvaṃ divyakarmā tad rājan durmantrite tava
32tavāparādhād dhi narā nihatā bahudhā yudhi
nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ
33teṣām āsīd vyatikṣepo garjatām itaretaram
duryodhanamukhānāṃ ca pāṇḍūnām ṛṣabhasya ca
34tatrādbhutaṃ paraṃ cakre kaunteyaḥ kṛṣṇasārathiḥ
yad eko bahubhiḥ sārdhaṃ samāgacchad abhītavat
35aśobhata mahābāhur gāṇḍīvaṃ vikṣipan dhanuḥ
jigīṣus tān naravyāghrāñ jighāṃsuś ca jayadratham
36tatrārjuno mahārāja śarair muktaiḥ sahasraśaḥ
adṛśyān akarod yodhāṃs tāvakāñ śatrutāpanaḥ
37tatas te 'pi naravyāghrāḥ pārthaṃ sarve mahārathāḥ
adṛśyaṃ samare cakruḥ sāyakaughaiḥ samantataḥ
38saṃvṛte narasiṃhais taiḥ kurūṇām ṛṣabhe 'rjune
mahān āsīt samuddhūtas tasya sainyasya nisvanaḥ