Book 7 Chapter 79
1saṃjaya uvāca
1tāvakās tu samīkṣyaiva vṛṣṇyandhakakurūttamau
prāg atvarañ jighāṃsantas tathaiva vijayaḥ parān
2suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ
dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ
3rukmapṛṣṭhaiś ca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate
kūjadbhir atulān nādān roṣitair uragair iva
4bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ
kṛpaś ca madrarājaś ca drauṇiś ca rathināṃ varaḥ
5te pibanta ivākāśam aśvair aṣṭau mahārathāḥ
vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ
6te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ
samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ
7kaulūtakā hayāś citrā vahantas tān mahārathān
vyaśobhanta tadā śīghrā dīpayanto diśo daśa
8ājāneyair mahāvegair nānādeśasamutthitaiḥ
pārvatīyair nadījaiś ca saindhavaiś ca hayottamaiḥ
9kuruyodhavarā rājaṃs tava putraṃ parīpsavaḥ
dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan
10te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ
pūrayanto divaṃ rājan pṛthivīṃ ca sasāgarām
11tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau
pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi
devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ
12śabdas tu devadattasya dhanaṃjayasamīritaḥ
pṛthivīṃ cāntarikṣaṃ ca diśaś caiva samāvṛṇot
13tathaiva pāñcajanyo 'pi vāsudevasamīritaḥ
sarvaśabdān atikramya pūrayām āsa rodasī
14tasmiṃs tathā vartamāne dāruṇe nādasaṃkule
bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane
15pravāditāsu bherīṣu jharjhareṣv ānakeṣu ca
mṛdaṅgeṣu ca rājendra vādyamāneṣv anekaśaḥ
16mahārathasamākhyātā duryodhanahitaiṣiṇaḥ
amṛṣyamāṇās taṃ śabdaṃ kruddhāḥ paramadhanvinaḥ
nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ
17amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ
kṛte pratikariṣyantaḥ keśavasyārjunasya ca
18babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam
udvignarathanāgāśvam asvastham iva cābhibho
19tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam
babhūva bhṛśam udvignaṃ nirghātair iva nāditam
20sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat
trāsayām āsa tat sainyaṃ yugānta iva saṃbhṛtaḥ
21tato duryodhano 'ṣṭau ca rājānas te mahārathāḥ
jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan
22tato drauṇis trisaptatyā vāsudevam atāḍayat
arjunaṃ ca tribhir bhallair dhvajam aśvāṃś ca pañcabhiḥ
23tam arjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhir atāḍayat
atyartham iva saṃkruddhaḥ pratividdhe janārdane
24karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhis tathā
śalyasya saśaraṃ cāpaṃ muṣṭau ciccheda vīryavān
25gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam
bhūriśravās tribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ
26karṇo dvātriṃśatā caiva vṛṣasenaś ca pañcabhiḥ
jayadrathas trisaptatyā kṛpaś ca daśabhiḥ śaraiḥ
madrarājaś ca daśabhir vivyadhuḥ phalgunaṃ raṇe
27tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat
vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ
28prahasaṃs tu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ
pratyavidhyat sa tān sarvān darśayan pāṇilāghavam
29karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ
śalyasya samare cāpaṃ muṣṭideśe nyakṛntata
30saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ
śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ
31gautamaṃ pañcaviṃśatyā śaindhavaṃ ca śatena ha
punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat
32bhūriśravās tu saṃkruddhaḥ pratodaṃ cicchide hareḥ
arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha
33tataḥ śaraśatais tīkṣṇais tān arīñ śvetavāhanaḥ
pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva