Book 7 Chapter 74
1saṃjaya uvāca
1parivartamāne tv āditye tatra sūryasya raśmibhiḥ
rajasā kīryamāṇāś ca mandībhūtāś ca sainikāḥ
2tiṣṭhatāṃ yudhyamānānāṃ punar āvartatām api
bhajyatāṃ jayatāṃ caiva jagāma tad ahaḥ śanaiḥ
3tathā teṣu viṣakteṣu sainyeṣu jayagṛddhiṣu
arjuno vāsudevaś ca saindhavāyaiva jagmatuḥ
4rathamārgapramāṇaṃ tu kaunteyo niśitaiḥ śaraiḥ
cakāra tatra panthānaṃ yayau yena janārdanaḥ
5yatra yatra ratho yāti pāṇḍavasya mahātmanaḥ
tatra tatraiva dīryante senās tava viśāṃ pate
6rathaśikṣāṃ tu dāśārho darśayām āsa vīryavān
uttamādhamamadhyāni maṇḍalāni vidarśayan
7te tu nāmāṅkitāḥ pītāḥ kālajvalanasaṃnibhāḥ
snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ
8vaiṇavāyasmayaśarāḥ svāyatā vividhānanāḥ
rudhiraṃ patagaiḥ sārdhaṃ prāṇināṃ papur āhave
9rathasthitaḥ krośamātre yān asyaty arjunaḥ śarān
rathe krośam atikrānte tasya te ghnanti śātravān
10tārkṣyamārutaraṃhobhir vājibhiḥ sādhuvāhibhiḥ
tathāgacchad dhṛṣīkeśaḥ kṛtsnaṃ vismāpayañ jagat
11na tathā gacchati rathas tapanasya viśāṃ pate
nendrasya na ca rudrasya nāpi vaiśravaṇasya ca
12nānyasya samare rājan gatapūrvas tathā rathaḥ
yathā yayāv arjunasya manobhiprāyaśīghragaḥ
13praviśya tu raṇe rājan keśavaḥ paravīrahā
senāmadhye hayāṃs tūrṇaṃ codayām āsa bhārata
14tatas tasya rathaughasya madhyaṃ prāpya hayottamāḥ
kṛcchreṇa ratham ūhus taṃ kṣutpipāsāśramānvitāḥ
15kṣatāś ca bahubhiḥ śastrair yuddhaśauṇḍair anekaśaḥ
maṇḍalāni vicitrāṇi vicerus te muhur muhuḥ
16hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha
upariṣṭād atikrāntāḥ śailābhānāṃ sahasraśaḥ
17etasminn antare vīrāv āvantyau bhrātarau nṛpa
sahasenau samārchetāṃ pāṇḍavaṃ klāntavāhanam
18tāv arjunaṃ catuḥṣaṣṭyā saptatyā ca janārdanam
śarāṇāṃ ca śatenāśvān avidhyetāṃ mudānvitau
19tāv arjuno mahārāja navabhir nataparvabhiḥ
ājaghāna raṇe kruddho marmajño marmabhedibhiḥ
20tatas tau tu śaraugheṇa bībhatsuṃ sahakeśavam
ācchādayetāṃ saṃrabdhau siṃhanādaṃ ca nedatuḥ
21tayos tu dhanuṣī citre bhallābhyāṃ śvetavāhanaḥ
ciccheda samare tūrṇaṃ dhvajau ca kanakojjvalau
22athānye dhanuṣī rājan pragṛhya samare tadā
pāṇḍavaṃ bhṛśasaṃkruddhāv ardayām āsatuḥ śaraiḥ
23tayos tu bhṛśasaṃkruddhaḥ śarābhyāṃ pāṇḍunandanaḥ
ciccheda dhanuṣī tūrṇaṃ bhūya eva dhanaṃjayaḥ
24tathānyair viśikhais tūrṇaṃ hemapuṅkhaiḥ śilāśitaiḥ
jaghānāśvān sapadātāṃs tathobhau pārṣṇisārathī
25jyeṣṭhasya ca śiraḥ kāyāt kṣurapreṇa nyakṛntata
sa papāta hataḥ pṛthvyāṃ vātarugṇa iva drumaḥ
26vindaṃ tu nihataṃ dṛṣṭvā anuvindaḥ pratāpavān
hatāśvaṃ ratham utsṛjya gadāṃ gṛhya mahābalaḥ
27abhyadravata saṃgrāme bhrātur vadham anusmaran
gadayā gadināṃ śreṣṭho nṛtyann iva mahārathaḥ
28anuvindas tu gadayā lalāṭe madhusūdanam
spṛṣṭvā nākampayat kruddho mainākam iva parvatam
29tasyārjunaḥ śaraiḥ ṣaḍbhir grīvāṃ pādau bhujau śiraḥ
nicakarta sa saṃchinnaḥ papātādricayo yathā
30tatas tau nihatau dṛṣṭvā tayo rājan padānugāḥ
abhyadravanta saṃkruddhāḥ kirantaḥ śataśaḥ śarān
31tān arjunaḥ śarais tūrṇaṃ nihatya bharatarṣabha
vyarocata yathā vahnir dāvaṃ dagdhvā himātyaye
32tayoḥ senām atikramya kṛcchrān niryād dhanaṃjayaḥ
vibabhau jaladān bhittvā divākara ivoditaḥ
33taṃ dṛṣṭvā kuravas trastāḥ prahṛṣṭāś cābhavan punaḥ
abhyavarṣaṃs tadā pārthaṃ samantād bharatarṣabha
34śrāntaṃ cainaṃ samālakṣya jñātvā dūre ca saindhavam
siṃhanādena mahatā sarvataḥ paryavārayan
35tāṃs tu dṛṣṭvā susaṃrabdhān utsmayan puruṣarṣabhaḥ
śanakair iva dāśārham arjuno vākyam abravīt
36śarārditāś ca glānāś ca hayā dūre ca saindhavaḥ
kim ihānantaraṃ kāryaṃ jyāyiṣṭhaṃ tava rocate
37brūhi kṛṣṇa yathātattvaṃ tvaṃ hi prājñatamaḥ sadā
bhavannetrā raṇe śatrūn vijeṣyantīha pāṇḍavāḥ
38mama tv anantaraṃ kṛtyaṃ yad vai tat saṃnibodha me
hayān vimucya hi sukhaṃ viśalyān kuru mādhava
39evam uktas tu pārthena keśavaḥ pratyuvāca tam
mamāpy etan mataṃ pārtha yad idaṃ te prabhāṣitam
40arjuna uvāca
40aham āvārayiṣyāmi sarvasainyāni keśava
tvam apy atra yathānyāyaṃ kuru kāryam anantaram
41saṃjaya uvāca
41so 'vatīrya rathopasthād asaṃbhrānto dhanaṃjayaḥ
gāṇḍīvaṃ dhanur ādāya tasthau girir ivācalaḥ
42tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ
idaṃ chidram iti jñātvā dharaṇīsthaṃ dhanaṃjayam
43tam ekaṃ rathavaṃśena mahatā paryavārayan
vikarṣantaś ca cāpāni visṛjantaś ca sāyakān
44astrāṇi ca vicitrāṇi kruddhās tatra vyadarśayan
chādayantaḥ śaraiḥ pārthaṃ meghā iva divākaram
45abhyadravanta vegena kṣatriyāḥ kṣatriyarṣabham
rathasiṃhaṃ rathodārāḥ siṃhaṃ mattā iva dvipāḥ
46tatra pārthasya bhujayor mahad balam adṛśyata
yat kruddho bahulāḥ senāḥ sarvataḥ samavārayat
47astrair astrāṇi saṃvārya dviṣatāṃ sarvato vibhuḥ
iṣubhir bahubhis tūrṇaṃ sarvān eva samāvṛṇot
48tatrāntarikṣe bāṇānāṃ pragāḍhānāṃ viśāṃ pate
saṃgharṣeṇa mahārciṣmān pāvakaḥ samajāyata
49tatra tatra maheṣvāsaiḥ śvasadbhiḥ śoṇitokṣitaiḥ
hayair nāgaiś ca saṃbhinnair nadadbhiś cārikarśanaiḥ
50saṃrabdhaiś cāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe
ekasthair bahubhiḥ kruddhair ūṣmeva samajāyata
51śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam
padātimatsyakalilaṃ śaṅkhadundubhinisvanam
52asaṃkhyeyam apāraṃ ca rajo 'bhīlam atīva ca
uṣṇīṣakamaṭhacchannaṃ patākāphenamālinam
53rathasāgaram akṣobhyaṃ mātaṅgāṅgaśilācitam
velābhūtas tadā pārthaḥ patribhiḥ samavārayat
54tato janārdanaḥ saṃkhye priyaṃ puruṣasattamam
asaṃbhrānto mahābāhur arjunaṃ vākyam abravīt
55udapānam ihāśvānāṃ nālam asti raṇe 'rjuna
parīpsante jalaṃ ceme peyaṃ na tv avagāhanam
56idam astīty asaṃbhrānto bruvann astreṇa medinīm
abhihatyārjunaś cakre vājipānaṃ saraḥ śubham
57śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam
śaraveśmākarot pārthas tvaṣṭevādbhutakarmakṛt
58tataḥ prahasya govindaḥ sādhu sādhv ity athābravīt
śaraveśmani pārthena kṛte tasmin mahāraṇe