Book 7 Chapter 73
1dhṛtarāṣṭra uvāca
1bāṇe tasmin nikṛtte tu dhṛṣṭadyumne ca mokṣite
tena vṛṣṇipravīreṇa yuyudhānena saṃjaya
2amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ
naravyāghraḥ śineḥ pautre droṇaḥ kim akarod yudhi
3saṃjaya uvāca
3saṃpradrutaḥ krodhaviṣo vyāditāsyaśarāsanaḥ
tīkṣṇadhāreṣudaśanaḥ śitanārācadaṃṣṭravān
4saṃrambhāmarṣatāmrākṣo mahāhir iva niḥśvasan
naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ
5utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ
rukmapuṅkhāñ śarān asyan yuyudhānam upādravat
6śarapātamahāvarṣaṃ rathaghoṣabalāhakam
kārmukākarṣavikṣiptaṃ nārācabahuvidyutam
7śaktikhaḍgāśanidharaṃ krodhavegasamutthitam
droṇamegham anāvāryaṃ hayamārutacoditam
8dṛṣṭvaivābhipatantaṃ taṃ śūraḥ parapuraṃjayaḥ
uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ
9etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇy anavasthitam
āśrayaṃ dhārtarāṣṭrasya rājño duḥkhabhayāvaham
10śīghraṃ prajavitair aśvaiḥ pratyudyāhi prahṛṣṭavat
ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam
11tato rajatasaṃkāśā mādhavasya hayottamāḥ
droṇasyābhimukhāḥ śīghram agacchan vātaraṃhasaḥ
12iṣujālāvṛtaṃ ghoram andhakāram anantaram
anādhṛṣyam ivānyeṣāṃ śūrāṇām abhavat tadā
13tataḥ śīghrāstraviduṣor droṇasātvatayos tadā
nāntaraṃ śaravṛṣṭīnāṃ dṛśyate narasiṃhayoḥ
14iṣūṇāṃ saṃnipātena śabdo dhārābhighātajaḥ
śuśruve śakramuktānām aśanīnām iva svanaḥ
15nārācair atividdhānāṃ śarāṇāṃ rūpam ābabhau
āśīviṣavidaṣṭānāṃ sarpāṇām iva bhārata
16tayor jyātalanirghoṣo vyaśrūyata sudāruṇaḥ
ajasraṃ śailaśṛṅgāṇāṃ vajreṇāhanyatām iva
17ubhayos tau rathau rājaṃs te cāśvāstau ca sārathī
rukmapuṅkhaiḥ śaraiś channāś citrarūpā babhus tadā
18nirmalānām ajihmānāṃ nārācānāṃ viśāṃ pate
nirmuktāśīviṣābhānāṃ saṃpāto 'bhūt sudāruṇaḥ
19ubhayoḥ patite chatre tathaiva patitau dhvajau
ubhau rudhirasiktāṅgāv ubhau ca vijayaiṣiṇau
20sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāv iva vāraṇau
anyonyam abhividhyetāṃ jīvitāntakaraiḥ śaraiḥ
21garjitotkruṣṭasaṃnādāḥ śaṅkhadundubhinisvanāḥ
upāraman mahārāja vyājahāra na kaś cana
22tūṣṇīṃbhūtāny anīkāni yodhā yuddhād upāraman
dadṛśe dvairathaṃ tābhyāṃ jātakautūhalo janaḥ
23rathino hastiyantāro hayārohāḥ padātayaḥ
avaikṣantācalair netraiḥ parivārya ratharṣabhau
24hastyanīkāny atiṣṭhanta tathānīkāni vājinām
tathaiva rathavāhinyaḥ prativyūhya vyavasthitāḥ
25muktāvidrumacitraiś ca maṇikāñcanabhūṣitaiḥ
dhvajair ābharaṇaiś citraiḥ kavacaiś ca hiraṇmayaiḥ
26vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ
vimalair niśitaiḥ śastrair hayānāṃ ca prakīrṇakaiḥ
27jātarūpamayībhiś ca rājatībhiś ca mūrdhasu
gajānāṃ kumbhamālābhir dantaveṣṭaiś ca bhārata
28sabalākāḥ sakhadyotāḥ sairāvataśatahradāḥ
adṛśyantoṣṇaparyāye meghānām iva vāgurāḥ
29apaśyann asmadīyāś ca te ca yaudhiṣṭhirāḥ sthitāḥ
tad yuddhaṃ yuyudhānasya droṇasya ca mahātmanaḥ
30vimānāgragatā devā brahmaśakrapurogamāḥ
siddhacāraṇasaṃghāś ca vidyādharamahoragāḥ
31gatapratyāgatākṣepaiś citraiḥ śastravighātibhiḥ
vividhair vismayaṃ jagmus tayoḥ puruṣasiṃhayoḥ
32hastalāghavam astreṣu darśayantau mahābalau
anyonyaṃ samavidhyetāṃ śarais tau droṇasātyakī
33tato droṇasya dāśārhaḥ śarāṃś ciccheda saṃyuge
patribhiḥ sudṛḍhair āśu dhanuś caiva mahādyute
34nimeṣāntaramātreṇa bhāradvājo 'paraṃ dhanuḥ
sajyaṃ cakāra tac cāśu cicchedāsya sa sātyakiḥ
35tatas tvaran punar droṇo dhanurhasto vyatiṣṭhata
sajyaṃ sajyaṃ punaś cāsya ciccheda niśitaiḥ śaraiḥ
36tato 'sya saṃyuge droṇo dṛṣṭvā karmātimānuṣam
yuyudhānasya rājendra manasedam acintayat
37etad astrabalaṃ rāme kārtavīrye dhanaṃjaye
bhīṣme ca puruṣavyāghre yad idaṃ sātvatāṃ vare
38taṃ cāsya manasā droṇaḥ pūjayām āsa vikramam
lāghavaṃ vāsavasyeva saṃprekṣya dvijasattamaḥ
39tutoṣāstravidāṃ śreṣṭhas tathā devāḥ savāsavāḥ
na tām ālakṣayām āsur laghutāṃ śīghrakāriṇaḥ
40devāś ca yuyudhānasya gandharvāś ca viśāṃ pate
siddhacāraṇasaṃghāś ca vidur droṇasya karma tat
41tato 'nyad dhanur ādāya droṇaḥ kṣatriyamardanaḥ
astrair astravidāṃ śreṣṭho yodhayām āsa bhārata
42tasyāstrāṇy astramāyābhiḥ pratihanya sa sātyakiḥ
jaghāna niśitair bāṇais tad adbhutam ivābhavat
43tasyātimānuṣaṃ karma dṛṣṭvānyair asamaṃ raṇe
yuktaṃ yogena yogajñās tāvakāḥ samapūjayan
44yad astram asyati droṇas tad evāsyati sātyakiḥ
tam ācāryo 'py asaṃbhrānto 'yodhayac chatrutāpanaḥ
45tataḥ kruddho mahārāja dhanurvedasya pāragaḥ
vadhāya yuyudhānasya divyam astram udairayat
46tad āgneyaṃ mahāghoraṃ ripughnam upalakṣya saḥ
astraṃ divyaṃ maheṣvāso vāruṇaṃ samudairayat
47hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau
na vicerus tadākāśe bhūtāny ākāśagāny api
48astre te vāruṇāgneye tābhyāṃ bāṇasamāhite
na tāvad abhiṣajyete vyāvartad atha bhāskaraḥ
49tato yudhiṣṭhiro rājā bhīmasenaś ca pāṇḍavaḥ
nakulaḥ sahadevaś ca paryarakṣanta sātyakim
50dhṛṣṭadyumnamukhaiḥ sārdhaṃ virāṭaś ca sakekayaḥ
matsyāḥ śālveyasenāś ca droṇam ājagmur añjasā
51duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ
droṇam abhyupapadyanta sapatnaiḥ parivāritam
52tato yuddham abhūd rājaṃs tava teṣāṃ ca dhanvinām
rajasā saṃvṛte loke śarajālasamāvṛte
53sarvam āvignam abhavan na prājñāyata kiṃ cana
sainyena rajasā dhvaste nirmaryādam avartata