Book 7 Chapter 72
1saṃjaya uvāca
1tathā tasmin pravṛtte tu saṃgrāme lomaharṣaṇe
kauraveyāṃs tridhābhūtān pāṇḍavāḥ samupādravan
2jalasaṃdhaṃ mahābāhur bhīmaseno nyavārayat
yudhiṣṭhiraḥ sahānīkaḥ kṛtavarmāṇam āhave
3kirantaṃ śaravarṣāṇi rocamāna ivāṃśumān
dhṛṣṭadyumno mahārāja droṇam abhyadravad raṇe
4tataḥ pravavṛte yuddhaṃ tvaratāṃ sarvadhanvinām
kurūṇāṃ somakānāṃ ca saṃkruddhānāṃ parasparam
5saṃkṣaye tu tathā bhūte vartamāne mahābhaye
dvaṃdvībhūteṣu sainyeṣu yudhyamāneṣv abhītavat
6droṇaḥ pāñcālaputreṇa balī balavatā saha
vicikṣepa pṛṣatkaughāṃs tad adbhutam ivābhavat
7puṇḍarīkavanānīva vidhvastāni samantataḥ
cakrāte droṇapāñcālyau nṛṇāṃ śīrṣāṇy anekaśaḥ
8vinikīrṇāni vīrāṇām anīkeṣu samantataḥ
vastrābharaṇaśastrāṇi dhvajavarmāyudhāni ca
9tapanīyavicitrāṅgāḥ saṃsiktā rudhireṇa ca
saṃsaktā iva dṛśyante meghasaṃghāḥ savidyutaḥ
10kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ
tālamātrāṇi cāpāni vikarṣanto mahārathāḥ
11asicarmāṇi cāpāni śirāṃsi kavacāni ca
viprakīryanta śūrāṇāṃ saṃprahāre mahātmanām
12utthitāny agaṇeyāni kabandhāni samantataḥ
adṛśyanta mahārāja tasmin paramasaṃkule
13gṛdhrāḥ kaṅkā vaḍāḥ śyenā vāyasā jambukās tathā
bahavaḥ piśitāśāś ca tatrādṛśyanta māriṣa
14bhakṣayantaḥ sma māṃsāni pibantaś cāpi śoṇitam
vilumpantaḥ sma keśāṃś ca majjāś ca bahudhā nṛpa
15ākarṣantaḥ śarīrāṇi śarīrāvayavāṃs tathā
narāśvagajasaṃghānāṃ śirāṃsi ca tatas tataḥ
16kṛtāstrā raṇadīkṣābhir dīkṣitāḥ śaradhāriṇaḥ
raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā
17asimārgān bahuvidhān vicerus tāvakā raṇe
ṛṣṭibhiḥ śaktibhiḥ prāsaiḥ śūlatomarapaṭṭiśaiḥ
18gadābhiḥ parighaiś cānye vyāyudhāś ca bhujair api
anyonyaṃ jaghnire kruddhā yuddharaṅgagatā narāḥ
19rathino rathibhiḥ sārdham aśvārohāś ca sādibhiḥ
mātaṅgā varamātaṅgaiḥ padātāś ca padātibhiḥ
20kṣībā ivānye conmattā raṅgeṣv iva ca cāraṇāḥ
uccukruśus tathānyonyaṃ jaghnur anyonyam āhave
21vartamāne tathā yuddhe nirmaryāde viśāṃ pate
dhṛṣṭadyumno hayān aśvair droṇasya vyatyamiśrayat
22te hayā sādhv aśobhanta vimiśrā vātaraṃhasaḥ
pārāvatasavarṇāś ca raktaśoṇāś ca saṃyuge
hayāḥ śuśubhire rājan meghā iva savidyutaḥ
23dhṛṣṭadyumnaś ca saṃprekṣya droṇam abhyāśam āgatam
asicarmādade vīro dhanur utsṛjya bhārata
24cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā
īṣayā samatikramya droṇasya ratham āviśat
25atiṣṭhad yugamadhye sa yugasaṃnahaneṣu ca
jaghānārdheṣu cāśvānāṃ tat sainyāny abhyapūjayan
26khaḍgena caratas tasya śoṇāśvān adhitiṣṭhataḥ
na dadarśāntaraṃ droṇas tad adbhutam ivābhavat
27yathā śyenasya patanaṃ vaneṣv āmiṣagṛddhinaḥ
tathaivāsīd abhīsāras tasya droṇaṃ jighāṃsataḥ
28tataḥ śaraśatenāsya śatacandraṃ samākṣipat
droṇo drupadaputrasya khaḍgaṃ ca daśabhiḥ śaraiḥ
29hayāṃś caiva catuḥṣaṣṭyā śarāṇāṃ jaghnivān balī
dhvajaṃ chatraṃ ca bhallābhyāṃ tathobhau pārṣṇisārathī
30athāsmai tvarito bāṇam aparaṃ jīvitāntakam
ākarṇapūrṇaṃ cikṣepa vajraṃ vajradharo yathā
31taṃ caturdaśabhir bāṇair bāṇaṃ ciccheda sātyakiḥ
grastam ācāryamukhyena dhṛṣṭadyumnam amocayat
32siṃheneva mṛgaṃ grastaṃ narasiṃhena māriṣa
droṇena mocayām āsa pāñcālyaṃ śinipuṃgavaḥ
33sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave
śarāṇāṃ tvarito droṇaḥ ṣaḍviṃśatyā samarpayat
34tato droṇaṃ śineḥ pautro grasantam iva sṛñjayān
pratyavidhyac chitair bāṇaiḥ ṣaḍviṃśatyā stanāntare
35tataḥ sarve rathās tūrṇaṃ pāñcālā jayagṛddhinaḥ
sātvatābhisṛte droṇe dhṛṣṭadyumnam amocayan