Book 7 Chapter 70
1saṃjaya uvāca
1praviṣṭayor mahārāja pārthavārṣṇeyayos tadā
duryodhane prayāte ca pṛṣṭhataḥ puruṣarṣabhe
2javenābhyadravan droṇaṃ mahatā nisvanena ca
pāṇḍavāḥ somakaiḥ sārdhaṃ tato yuddham avartata
3tad yuddham abhavad ghoraṃ tumulaṃ lomaharṣaṇam
pāñcālānāṃ kurūṇāṃ ca vyūhasya purato 'dbhutam
4rājan kadā cin nāsmābhir dṛṣṭaṃ tādṛṅ na ca śrutam
yādṛṅ madhyagate sūrye yuddham āsīd viśāṃ pate
5dhṛṣṭadyumnamukhāḥ pārthā vyūḍhānīkāḥ prahāriṇaḥ
droṇasya sainyaṃ te sarve śaravarṣair avākiran
6vayaṃ droṇaṃ puraskṛtya sarvaśastrabhṛtāṃ varam
pārṣatapramukhān pārthān abhyavarṣāma sāyakaiḥ
7mahāmeghāv ivodīrṇau miśravātau himātyaye
senāgre viprakāśete rucire rathabhūṣite
8sametya tu mahāsene cakratur vegam uttamam
jāhnavīyamune nadyau prāvṛṣīvolbaṇodake
9nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ
gadāvidyun mahāraudraḥ saṃgrāmajalado mahān
10bhāradvājāniloddhūtaḥ śaradhārāsahasravān
abhyavarṣan mahāraudraḥ pāṇḍusenāgnim uddhatam
11samudram iva gharmānte vivān ghoro mahānilaḥ
vyakṣobhayad anīkāni pāṇḍavānāṃ dvijottamaḥ
12te 'pi sarvaprayatnena droṇam eva samādravan
bibhitsanto mahāsetuṃ vāryoghāḥ prabalā iva
13vārayām āsa tān droṇo jalaughān acalo yathā
pāṇḍavān samare kruddhān pāñcālāṃś ca sakekayān
14athāpare 'pi rājānaḥ parāvṛtya samantataḥ
mahābalā raṇe śūrāḥ pāñcālān anvavārayan
15tato raṇe naravyāghraḥ pārṣataḥ pāṇḍavaiḥ saha
saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm
16yathaiva śaravarṣāṇi droṇo varṣati pārṣate
tathaiva śaravarṣāṇi dhṛṣṭadyumno 'bhyavarṣata
17sanistriṃśapurovātaḥ śaktiprāsarṣṭisaṃvṛtaḥ
jyāvidyuc cāpasaṃhrādo dhṛṣṭadyumnabalāhakaḥ
18śaradhārāśmavarṣāṇi vyasṛjat sarvatodiśam
nighnan rathavarāśvaughāṃś chādayām āsa vāhinīm
19yaṃ yam ārchac charair droṇaḥ pāṇḍavānāṃ rathavrajam
tatas tataḥ śarair droṇam apākarṣata pārṣataḥ
20tathā tu yatamānasya droṇasya yudhi bhārata
dhṛṣṭadyumnaṃ samāsādya tridhā sainyam abhidyata
21bhojam eke nyavartanta jalasaṃdham athāpare
pāṇḍavair hanyamānāś ca droṇam evāpare 'vrajan
22sainyāny aghaṭayad yāni droṇas tu rathināṃ varaḥ
vyadhamac cāpi tāny asya dhṛṣṭadyumno mahārathaḥ
23dhārtarāṣṭrās tridhābhūtā vadhyante pāṇḍusṛñjayaiḥ
agopāḥ paśavo 'raṇye bahubhiḥ śvāpadair iva
24kālaḥ saṃgrasate yodhān dhṛṣṭadyumnena mohitān
saṃgrāme tumule tasminn iti saṃmenire janāḥ
25kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ
drāvyate tadvad āpannā pāṇḍavais tava vāhinī
26arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca
cakṣūṃṣi pratihanyante sainyena rajasā tathā
27tridhābhūteṣu sainyeṣu vadhyamāneṣu pāṇḍavaiḥ
amarṣitas tato droṇaḥ pāñcālān vyadhamac charaiḥ
28mṛdnatas tāny anīkāni nighnataś cāpi sāyakaiḥ
babhūva rūpaṃ droṇasya kālāgner iva dīpyataḥ
29rathaṃ nāgaṃ hayaṃ cāpi pattinaś ca viśāṃ pate
ekaikeneṣuṇā saṃkhye nirbibheda mahārathaḥ
30pāṇḍavānāṃ tu sainyeṣu nāsti kaś cit sa bhārata
dadhāra yo raṇe bāṇān droṇacāpacyutāñ śitān
31tat pacyamānam arkeṇa droṇasāyakatāpitam
babhrāma pārṣataṃ sainyaṃ tatra tatraiva bhārata
32tathaiva pārṣatenāpi kālyamānaṃ balaṃ tava
abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā
33vadhyamāneṣu sainyeṣu droṇapārṣatasāyakaiḥ
tyaktvā prāṇān paraṃ śaktyā prāyudhyanta sma sainikāḥ
34tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha
nāsīt kaś cin mahārāja yo 'tyākṣīt saṃyugaṃ bhayāt
35bhīmasenaṃ tu kaunteyaṃ sodaryāḥ paryavārayan
viviṃśatiś citraseno vikarṇaś ca mahārathaḥ
36vindānuvindāv āvantyau kṣemadhūrtiś ca vīryavān
trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ
37bāhlīkarājas tejasvī kulaputro mahārathaḥ
sahasenaḥ sahāmātyo draupadeyān avārayat
38śaibyo govāsano rājā yodhair daśaśatāvaraiḥ
kāśyasyābhibhuvaḥ putraṃ parākrāntam avārayat
39ajātaśatruṃ kaunteyaṃ jvalantam iva pāvakam
madrāṇām īśvaraḥ śalyo rājā rājānam āvṛṇot
40duḥśāsanas tv avasthāpya svam anīkam amarṣaṇaḥ
sātyakiṃ prayayau kruddhaḥ śūro rathavaraṃ yudhi
41svakenāham anīkena saṃnaddhakavacāvṛtaḥ
catuḥśatair maheṣvāsaiś cekitānam avārayam
42śakunis tu sahānīko mādrīputram avārayat
gāndhārakaiḥ saptaśataiś cāpaśaktiśarāsibhiḥ
43vindānuvindāv āvantyau virāṭaṃ matsyam ārchatām
prāṇāṃs tyaktvā maheṣvāsau mitrārthe 'bhyudyatau yudhi
44śikhaṇḍinaṃ yājñaseniṃ rundhānam aparājitam
bāhlikaḥ pratisaṃyattaḥ parākrāntam avārayat
45dhṛṣṭadyumnaṃ ca pāñcālyaṃ krūraiḥ sārdhaṃ prabhadrakaiḥ
āvantyaḥ saha sauvīraiḥ kruddharūpam avārayat
46ghaṭotkacaṃ tathā śūraṃ rākṣasaṃ krūrayodhinam
alāyudho 'dravat tūrṇaṃ kruddham āyāntam āhave
47alambusaṃ rākṣasendraṃ kuntibhojo mahārathaḥ
sainyena mahatā yuktaḥ kruddharūpam avārayat
48saindhavaḥ pṛṣṭhatas tv āsīt sarvasainyasya bhārata
rakṣitaḥ parameṣvāsaiḥ kṛpaprabhṛtibhī rathaiḥ
49tasyāstāṃ cakrarakṣau dvau saindhavasya bṛhattamau
drauṇir dakṣiṇato rājan sūtaputraś ca vāmataḥ
50pṛṣṭhagopās tu tasyāsan saumadattipurogamāḥ
kṛpaś ca vṛṣasenaś ca śalaḥ śalyaś ca durjayaḥ
51nītimanto maheṣvāsāḥ sarve yuddhaviśāradāḥ
saindhavasya vidhāyaivaṃ rakṣāṃ yuyudhire tadā