Book 7 Chapter 68
1saṃjaya uvāca
1hate sudakṣiṇe rājan vīre caiva śrutāyudhe
javenābhyadravan pārthaṃ kupitāḥ sainikās tava
2abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
abhyavarṣaṃs tato rājañ śaravarṣair dhanaṃjayam
3teṣāṃ ṣaṣṭiśatānāryān prāmathnāt pāṇḍavaḥ śaraiḥ
te sma bhītāḥ palāyanta vyāghrāt kṣudramṛgā iva
4te nivṛtya punaḥ pārthaṃ sarvataḥ paryavārayan
raṇe sapatnān nighnantaṃ jigīṣantan parān yudhi
5teṣām āpatatāṃ tūrṇaṃ gāṇḍīvapreṣitaiḥ śaraiḥ
śirāṃsi pātayām āsa bāhūṃś caiva dhanaṃjayaḥ
6śirobhiḥ patitais tatra bhūmir āsīn nirantarā
abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍairyudhi
7teṣu tūtsādyamāneṣu krodhāmarṣasamanvitau
śrutāyuś cācyutāyuś ca dhanaṃjayam ayudhyatām
8balinau spardhinau vīrau kulajau bāhuśālinau
tāv enaṃ śaravarṣāṇi savyadakṣiṇam asyatām
9tvarāyuktau mahārāja prārthayānau mahad yaśaḥ
arjunasya vadhaprepsū putrārthe tava dhanvinau
10tāv arjunaṃ sahasreṇa patriṇāṃ nataparvaṇām
pūrayām āsatuḥ kruddhau taḍāgaṃ jaladau yathā
11śrutāyuś ca tataḥ kruddhas tomareṇa dhanaṃjayam
ājaghāna rathaśreṣṭhaḥ pītena niśitena ca
12so 'tividdho balavatā śatruṇā śatrukarśanaḥ
ājagāma paraṃ mohaṃ mohayan keśavaṃ raṇe
13etasminn eva kāle tu so 'cyutāyur mahārathaḥ
śūlena bhṛśatīkṣṇena tāḍayām āsa pāṇḍavam
14kṣate kṣāraṃ sa hi dadau pāṇḍavasya mahātmanaḥ
pārtho 'pi bhṛśasaṃviddho dhvajayaṣṭiṃ samāśritaḥ
15tataḥ sarvasya sainyasya tāvakasya viśāṃ pate
siṃhanādo mahān āsīd dhataṃ matvā dhanaṃjayam
16kṛṣṇaś ca bhṛśasaṃtapto dṛṣṭvā pārthaṃ vicetasam
āśvāsayat suhṛdyābhir vāgbhis tatra dhanaṃjayam
17tatas tau rathināṃ śreṣṭhau labdhalakṣau dhanaṃjayam
vāsudevaṃ ca vārṣṇeyaṃ śaravarṣaiḥ samantataḥ
18sacakrakūbararathaṃ sāśvadhvajapatākinam
adṛśyaṃ cakratur yuddhe tad adbhutam ivābhavat
19pratyāśvastas tu bībhatsuḥ śanakair iva bhārata
pretarājapuraṃ prāpya punaḥ pratyāgato yathā
20saṃchannaṃ śarajālena rathaṃ dṛṣṭvā sakeśavam
śatrū cābhimukhau dṛṣṭvā dīpyamānāv ivānalau
21prāduścakre tataḥ pārthaḥ śākram astraṃ mahārathaḥ
tasmād āsan sahasrāṇi śarāṇāṃ nataparvaṇām
22te jaghnus tau maheṣvāsau tābhyāṃ sṛṣṭāṃś ca sāyakān
vicerur ākāśagatāḥ pārthabāṇavidāritāḥ
23pratihatya śarāṃs tūrṇaṃ śaravegena pāṇḍavaḥ
pratasthe tatra tatraiva yodhayan vai mahārathān
24tau ca phalgunabāṇaughair vibāhuśirasau kṛtau
vasudhām anvapadyetāṃ vātanunnāv iva drumau
25śrutāyuṣaś ca nidhanaṃ vadhaś caivācyutāyuṣaḥ
lokavismāpanam abhūt samudrasyeva śoṣaṇam
26tayoḥ padānugān hatvā punaḥ pañcaśatān rathān
abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān
27śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam
ayutāyuś ca saṃkruddho dīrghāyuś caiva bhārata
28putrau tayor naraśreṣṭhau kaunteyaṃ pratijagmatuḥ
kirantau vividhān bāṇān pitṛvyasanakarśitau
29tāv arjuno muhūrtena śaraiḥ saṃnataparvabhiḥ
preṣayat paramakruddho yamasya sadanaṃ prati
30loḍayantam anīkāni dvipaṃ padmasaro yathā
nāśaknuvan vārayituṃ pārthaṃ kṣatriyapuṃgavāḥ
31aṅgās tu gajavāreṇa pāṇḍavaṃ paryavārayan
kruddhāḥ sahasraśo rājañ śikhitā hastisādinaḥ
32duryodhanasamādiṣṭāḥ kuñjaraiḥ parvatopamaiḥ
prācyāś ca dākṣiṇātyāś ca kaliṅgapramukhā nṛpāḥ
33teṣām āpatatāṃ śīghraṃ gāṇḍīvapreṣitaiḥ śaraiḥ
nicakarta śirāṃsy ugrau bāhūn api subhūṣaṇān
34taiḥ śirobhir mahī kīrṇā bāhubhiś ca sahāṅgadaiḥ
babhau kanakapāṣāṇā bhujagair iva saṃvṛtā
35bāhavo viśikhaiś chinnāḥ śirāṃsy unmathitāni ca
cyavamānāny adṛśyanta drumebhya iva pakṣiṇaḥ
36śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ
vyadṛśyantādrayaḥ kāle gairikāmbusravā iva
37nihatāḥ śerate smānye bībhatsor niśitaiḥ śaraiḥ
gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ
38nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ
rudhireṇānuliptāṅgā bhānti citraiḥ śarair hatāḥ
39śoṇitaṃ nirvamanti sma dvipāḥ pārthaśarāhatāḥ
sahasraśaś chinnagātrāḥ sārohāḥ sapadānugāḥ
40cukruśuś ca nipetuś ca babhramuś cāpare diśaḥ
bhṛśaṃ trastāś ca bahudhā svānena mamṛdur gajāḥ
sāntarāyudhikā mattā dvipās tīkṣṇaviṣopamāḥ
41vidanty asuramāyāṃ ye sughorā ghoracakṣuṣaḥ
yavanāḥ pāradāś caiva śakāś ca sunikaiḥ saha
42goyoniprabhavā mlecchāḥ kālakalpāḥ prahāriṇaḥ
dārvābhisārā daradāḥ puṇḍrāś ca saha bāhlikaiḥ
43na te sma śakyāḥ saṃkhyātuṃ vrātāḥ śatasahasraśaḥ
vṛṣṭis tathāvidhā hy āsīc chalabhānām ivāyatiḥ
44abhracchāyām iva śaraiḥ sainye kṛtvā dhanaṃjayaḥ
muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān
mlecchān aśātayat sarvān sametān astramāyayā
45śaraiś ca śataśo viddhās te saṃghāḥ saṃghacāriṇaḥ
prādravanta raṇe bhītā girigahvaravāsinaḥ
46gajāśvasādimlecchānāṃ patitānāṃ śataiḥ śaraiḥ
vaḍāḥ kaṅkā vṛkā bhūmāv apiban rudhiraṃ mudā
47pattyaśvarathanāgaiś ca pracchannakṛtasaṃkramām
śaravarṣaplavāṃ ghorāṃ keśaśaivalaśāḍvalām
prāvartayan nadīm ugrāṃ śoṇitaughataraṅgiṇīm
48śirastrāṇakṣudramatsyāṃ yugānte kālasaṃbhṛtām
akarod gajasaṃbādhāṃ nadīm uttaraśoṇitām
dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām
49yathā sthalaṃ ca nimnaṃ ca na syād varṣati vāsave
tathāsīt pṛthivī sarvā śoṇitena pariplutā
50ṣaṭsahasrān varān vīrān punar daśaśatān varān
prāhiṇon mṛtyulokāya kṣatriyān kṣatriyarṣabhaḥ
51śaraiḥ sahasraśo viddhā vidhivat kalpitā dvipāḥ
śerate bhūmim āsādya śailā vajrahatā iva
52sa vājirathamātaṅgān nighnan vyacarad arjunaḥ
prabhinna iva mātaṅgo mṛdnan naḍavanaṃ yathā
53bhūridrumalatāgulmaṃ śuṣkendhanatṛṇolapam
nirdahed analo 'raṇyaṃ yathā vāyusamīritaḥ
54sainyāraṇyaṃ tava tathā kṛṣṇānilasamīritaḥ
śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ
55śūnyān kurvan rathopasthān mānavaiḥ saṃstaran mahīm
prānṛtyad iva saṃbādhe cāpahasto dhanaṃjayaḥ
56vajrakalpaiḥ śarair bhūmiṃ kurvann uttaraśoṇitām
prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ
taṃ śrutāyus tathāmbaṣṭho vrajamānaṃ nyavārayat
57tasyārjunaḥ śarais tīkṣṇaiḥ kaṅkapatraparicchadaiḥ
nyapātayad dhayāñ śīghraṃ yatamānasya māriṣa
dhanuś cāsyāparaiś chittvā śaraiḥ pārtho vicakrame
58ambaṣṭhas tu gadāṃ gṛhya krodhaparyākulekṣaṇaḥ
āsasāda raṇe pārthaṃ keśavaṃ ca mahāratham
59tataḥ sa prahasan vīro gadām udyamya bhārata
ratham āvārya gadayā keśavaṃ samatāḍayat
60gadayā tāḍitaṃ dṛṣṭvā keśavaṃ paravīrahā
arjuno bhṛśasaṃkruddhaḥ so 'mbaṣṭhaṃ prati bhārata
61tataḥ śarair hemapuṅkhaiḥ sagadaṃ rathināṃ varam
chādayām āsa samare meghaḥ sūryam ivoditam
62tato 'paraiḥ śaraiś cāpi gadāṃ tasya mahātmanaḥ
acūrṇayat tadā pārthas tad adbhutam ivābhavat
63atha tāṃ patitāṃ dṛṣṭvā gṛhyānyāṃ mahatīṃ gadām
arjunaṃ vāsudevaṃ ca punaḥ punar atāḍayat
64tasyārjunaḥ kṣuraprābhyāṃ sagadāv udyatau bhujau
cicchedendradhvajākārau śiraś cānyena patriṇā
65sa papāta hato rājan vasudhām anunādayan
indradhvaja ivotsṛṣṭo yantranirmuktabandhanaḥ
66rathānīkāvagāḍhaś ca vāraṇāśvaśatair vṛtaḥ
so 'dṛśyata tadā pārtho ghanaiḥ sūrya ivāvṛtaḥ