Book 7 Chapter 67
1saṃjaya uvāca
1saṃniruddhas tu taiḥ pārtho mahābalaparākramaḥ
drutaṃ samanuyātaś ca droṇena rathināṃ varaḥ
2kirann iṣugaṇāṃs tikṣṇān svaraśmīn iva bhāskaraḥ
tāpayām āsa tat sainyaṃ dehaṃ vyādhigaṇo yathā
3aśvo viddho dhvajaś chinnaḥ sārohaḥ patito gajaḥ
chatrāṇi cāpaviddhāni rathāś cakrair vinā kṛtāḥ
4vidrutāni ca sainyāni śarārtāni samantataḥ
ity āsīt tumulaṃ yuddhaṃ na prājñāyata kiṃ cana
5teṣām āyacchatāṃ saṃkhye parasparam ajihmagaiḥ
arjuno dhvajinīṃ rājann abhīkṣṇaṃ samakampayat
6satyāṃ cikīrṣamāṇas tu pratijñāṃ satyasaṃgaraḥ
abhyadravad rathaśreṣṭhaṃ śoṇāśvaṃ śvetavāhanaḥ
7taṃ droṇaḥ pañcaviṃśatyā marmabhidbhir ajihmagaiḥ
antevāsinam ācāryo maheṣvāsaṃ samardayat
8taṃ tūrṇam iva bībhatsuḥ sarvaśastrabhṛtāṃ varaḥ
abhyadhāvad iṣūn asyann iṣuvegavighātakān
9tasyāśu kṣipato bhallān bhallaiḥ saṃnataparvabhiḥ
pratyavidhyad ameyātmā brahmāstraṃ samudīrayan
10tad adbhutam apaśyāma droṇasyācāryakaṃ yudhi
yatamāno yuvā nainaṃ pratyavidhyad yad arjunaḥ
11kṣarann iva mahāmegho vāridhārāḥ sahasraśaḥ
droṇameghaḥ pārthaśailaṃ vavarṣa śaravṛṣṭibhiḥ
12arjunaḥ śaravarṣaṃ tad brahmāstreṇaiva māriṣa
pratijagrāha tejasvī bāṇair bāṇān viśātayan
13droṇas tu pañcaviṃśatyā śvetavāhanam ārdayat
vāsudevaṃ ca saptatyā bāhvor urasi cāśugaiḥ
14pārthas tu prahasan dhīmān ācāryaṃ sa śaraughiṇam
visṛjantaṃ śitān bāṇān avārayata taṃ yudhi
15atha tau vadhyamānau tu droṇena rathasattamau
āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam
16varjayan niśitān bāṇān droṇacāpaviniḥsṛtān
kirīṭamālī kaunteyo bhojānīkaṃ nyapātayat
17so 'ntarā kṛtavarmāṇaṃ kāmbojaṃ ca sudakṣiṇam
abhyayād varjayan droṇaṃ mainākam iva parvatam
18tato bhojo naravyāghraṃ duḥsahaḥ kurusattama
avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ
19tam arjunaḥ śitenājau rājan vivyādha patriṇā
punaś cānyais tribhir bāṇair mohayann iva sātvatam
20bhojas tu prahasan pārthaṃ vāsudevaṃ ca mādhavam
ekaikaṃ pañcaviṃśatyā sāyakānāṃ samārpayat
21tasyārjuno dhanuś chittvā vivyādhainaṃ trisaptabhiḥ
śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ
22athānyad dhanur ādāya kṛtavarmā mahārathaḥ
pañcabhiḥ sāyakais tūrṇaṃ vivyādhorasi bhārata
23punaś ca niśitair bāṇaiḥ pārthaṃ vivyādha pañcabhiḥ
taṃ pārtho navabhir bāṇair ājaghāna stanāntare
24viṣaktaṃ dṛśya kaunteyaṃ kṛtavarmarathaṃ prati
cintayām āsa vārṣṇeyo na naḥ kālātyayo bhavet
25tataḥ kṛṣṇo 'bravīt pārthaṃ kṛtavarmaṇi mā dayām
kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya
26tataḥ sa kṛtavarmāṇaṃ mohayitvārjunaḥ śaraiḥ
abhyagāj javanair aśvaiḥ kāmbojānām anīkinīm
27amarṣitas tu hārdikhyaḥ praviṣṭe śvetavāhane
vidhunvan saśaraṃ cāpaṃ pāñcālyābhyāṃ samāgataḥ
28cakrarakṣau tu pāñcālyāv arjunasya padānugau
paryavārayad āyāntau kṛtavarmā ratheṣubhiḥ
29tāv avidhyat tato bhojaḥ sarvapāraśavaiḥ śaraiḥ
tribhir eva yudhāmanyuṃ caturbhiś cottamaujasam
30tāv apy enaṃ vivyadhatur daśabhir daśabhiḥ śaraiḥ
saṃcicchidatur apy asya dhvajaṃ kārmukam eva ca
31athānyad dhanur ādāya hārdikyaḥ krodhamūrchitaḥ
kṛtvā vidhanuṣau vīrau śaravarṣair avākirat
32tāv anye dhanuṣī sajye kṛtvā bhojaṃ vijaghnatuḥ
tenāntareṇa bībhatsur viveśāmitravāhinīm
33na lebhāte tu tau dvāraṃ vāritau kṛtavarmaṇā
dhārtarāṣṭreṣv anīkeṣu yatamānau nararṣabhau
34anīkāny ardayan yuddhe tvaritaḥ śvetavāhanaḥ
nāvadhīt kṛtavarmāṇaṃ prāptam apy arisūdanaḥ
35taṃ dṛṣṭvā tu tathāyāntaṃ śūro rājā śrutāyudhaḥ
abhyadravat susaṃkruddho vidhunvāno mahad dhanuḥ
36sa pārthaṃ tribhir ānarchat saptatyā ca janārdanam
kṣurapreṇa sutīkṣṇena pārthaketum atāḍayat
37tam arjuno navatyā tu śarāṇāṃ nataparvaṇām
ājaghāna bhṛśaṃ kruddhas tottrair iva mahādvipam
38sa tan na mamṛṣe rājan pāṇḍaveyasya vikramam
athainaṃ saptasaptatyā nārācānāṃ samārpayat
39tasyārjuno dhanuś chittvā śarāvāpaṃ nikṛtya ca
ājaghānorasi kruddhaḥ saptabhir nataparvabhiḥ
40athānyad dhanur ādāya sa rājā krodhamūrchitaḥ
vāsaviṃ navabhir bāṇair bāhvor urasi cārpayat
41tato 'rjunaḥ smayann eva śrutāyudham ariṃdamaḥ
śarair anekasāhasraiḥ pīḍayām āsa bhārata
42aśvāṃś cāsyāvadhīt tūrṇaṃ sārathiṃ ca mahārathaḥ
vivyādha cainaṃ saptatyā nārācānāṃ mahābalaḥ
43hatāśvaṃ ratham utsṛjya sa tu rājā śrutāyudhaḥ
abhyadravad raṇe pārthaṃ gadām udyamya vīryavān
44varuṇasyātmajo vīraḥ sa tu rājā śrutāyudhaḥ
parṇāśā jananī yasya śītatoyā mahānadī
45tasya mātābravīd vākyaṃ varuṇaṃ putrakāraṇāt
avadhyo 'yaṃ bhavelloke śatrūṇāṃ tanayo mama
46varuṇas tv abravīt prīto dadāmy asmai varaṃ hitam
divyam astraṃ sutas te 'yaṃ yanāvadhyo bhaviṣyati
47nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃ cana
sarveṇāvaśyamartavyaṃ jātena saritāṃ vare
48durdharṣas tv eṣa śatrūṇāṃ raṇeṣu bhavitā sadā
astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ
49ity uktvā varuṇaḥ prādād gadāṃ mantrapuraskṛtām
yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ
50uvāca cainaṃ bhagavān punar eva jaleśvaraḥ
ayudhyati na moktavyā sā tvayy eva pated iti
51sa tayā vīraghātinyā janārdanam atāḍayat
pratijagrāha tāṃ kṛṣṇaḥ pīnenāṃsena vīryavān
52nākampayata śauriṃ sā vindhyaṃ girim ivānilaḥ
pratyabhyayāt taṃ viproḍhā kṛtyeva duradhiṣṭhitā
53jaghāna cāsthitaṃ vīraṃ śrutāyudham amarṣaṇam
hatvā śrutāyudhaṃ vīraṃ jagatīm anvapadyata
54hāhākāro mahāṃs tatra sainyānāṃ samajāyata
svenāstreṇa hataṃ dṛṣṭvā śrutāyudham ariṃdamam
55ayudhyamānāya hi sā keśavāya narādhipa
kṣiptā śrutāyudhenātha tasmāt tam avadhīd gadā
56yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ
vyasuś cāpy apatad bhūmau prekṣatāṃ sarvadhanvinām
57patamānas tu sa babhau parṇāśāyāḥ priyaḥ sutaḥ
saṃbhagna iva vātena bahuśākho vanaspatiḥ
58tataḥ sarvāṇi sainyāni senāmukhyāś ca sarvaśaḥ
prādravanta hataṃ dṛṣṭvā śrutāyudham ariṃdamam
59tatha kāmbojarājasya putraḥ śūraḥ sudakṣiṇaḥ
abhyayāj javanair aśvaiḥ phalgunaṃ śatrusūdanam
60tasya pārthaḥ śarān sapta preṣayām āsa bhārata
te taṃ śūraṃ vinirbhidya prāviśan dharaṇītalam
61so 'tividdhaḥ śarais tīkṣṇair gāṇḍīvapreṣitair mṛdhe
arjunaṃ prativivyādha daśabhiḥ kaṅkapatribhiḥ
62vāsudevaṃ tribhir viddhvā punaḥ pārthaṃ ca pañcabhiḥ
tasya pārtho dhanuś chittvā ketuṃ ciccheda māriṣa
63bhallābhyāṃ bhṛśatīkṣṇābhyāṃ taṃ ca vivyādha pāṇḍavaḥ
sa tu pārthaṃ tribhir viddhvā siṃhanādam athānadat
64sarvapāraśavīṃ caiva śaktiṃ śūraḥ sudakṣiṇaḥ
saghaṇṭāṃ prāhiṇod ghorāṃ kruddho gāṇḍīvadhanvane
65sā jvalantī maholkeva tam āsādya mahāratham
savisphuliṅgā nirbhidya nipapāta mahītale
66taṃ caturdaśabhiḥ pārtho nārācaiḥ kaṅkapatribhiḥ
sāśvadhvajadhanuḥsūtaṃ vivyādhācintyavikramaḥ
rathaṃ cānyaiḥ subahubhiś cakre viśakalaṃ śaraiḥ
67sudakṣiṇaṃ tu kāmbojaṃ moghasaṃkalpavikramam
bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ
68sa bhinnamarmā srastāṅgaḥ prabhraṣṭamukuṭāṅgadaḥ
papātābhimukhaḥ śūro yantramukta iva dhvajaḥ
69gireḥ śikharajaḥ śrīmān suśākhaḥ supratiṣṭhitaḥ
nirbhagna iva vātena karṇikāro himātyaye
70śete sma nihato bhūmau kāmbojāstaraṇocitaḥ
sudarśanīyas tāmrākṣaḥ karṇinā sa sudakṣiṇaḥ
putraḥ kāmbojarājasya pārthena vinipātitaḥ
71tataḥ sarvāṇi sainyāni vyadravanta sutasya te
hataṃ śrutāyudhaṃ dṛṣṭvā kāmbojaṃ ca sudakṣiṇam