Book 7 Chapter 66
1saṃjaya uvāca
1duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ
sindhurājaṃ parīpsan vai droṇānīkam upādravat
2sa tu droṇaṃ samāsādya vyūhasya pramukhe sthitam
kṛtāñjalir idaṃ vākyaṃ kṛṣṇasyānumate 'bravīt
3śivena dhyāhi māṃ brahman svasti caiva vadasva me
bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm
4bhavān pitṛsamo mahyaṃ dharmarājasamo 'pi ca
tathā kṛṣṇasamaś caiva satyam etad bravīmi te
5aśvatthāmā yathā tāta rakṣaṇīyas tavānagha
tathāham api te rakṣyaḥ sadaiva dvijasattama
6tava prasādād icchāmi sindhurājānam āhave
nihantuṃ dvipadāṃ śreṣṭha pratijñāṃ rakṣa me vibho
7evam uktas tadācāryaḥ pratyuvāca smayann iva
mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ
8etāvad uktvā taṃ droṇaḥ śaravrātair avākirat
sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim
9tato 'rjunaḥ śaravrātān droṇasyāvārya sāyakaiḥ
droṇam abhyardayad bāṇair ghorarūpair mahattaraiḥ
10vivyādha ca raṇe droṇam anumānya viśāṃ pate
kṣatradharmaṃ samāsthāya navabhiḥ sāyakaiḥ punaḥ
11tasyeṣūn iṣubhiś chittvā droṇo vivyādha tāv ubhau
viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau
12iyeṣa pāṇḍavas tasya bāṇaiś chettuṃ śarāsanam
tasya cintayatas tv evaṃ phalgunasya mahātmanaḥ
droṇaḥ śarair asaṃbhrānto jyāṃ cicchedāśu vīryavān
13vivyādha ca hayān asya dhvajaṃ sārathim eva ca
arjunaṃ ca śarair vīraṃ smayamāno 'bhyavākirat
14etasminn antare pārthaḥ sajjaṃ kṛtvā mahad dhanuḥ
viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam
mumoca ṣaṭśatān bāṇān gṛhītvaikam iva drutam
15punaḥ sapta śatān anyān sahasraṃ cānivartinām
cikṣepāyutaśaś cānyāṃs te 'ghnan droṇasya tāṃ camūm
16taiḥ samyag astair balinā kṛtinā citrayodhinā
manuṣyavājimātaṅgā viddhāḥ petur gatāsavaḥ
17vidrutāś ca raṇe petuḥ saṃchinnāyudhajīvitāḥ
rathino rathamukhyebhyaḥ sahayāḥ śarapīḍitāḥ
18cūrṇitākṣiptadagdhānāṃ vajrānilahutāśanaiḥ
tulyarūpā gajāḥ petur giryagrāmbudaveśmanām
19petur aśvasahasrāṇi prahatāny arjuneṣubhiḥ
haṃsā himavataḥ pṛṣṭhe vāriviprahatā iva
20rathāśvadvipapattyoghāḥ salilaughā ivādbhutāḥ
yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ
21taṃ pāṇḍavādityaśarāṃśujālaṃ; kurupravīrān yudhi niṣṭapantam
sa droṇameghaḥ śaravarṣavegaiḥ; prācchādayan megha ivārkaraśmīn
22athātyarthavisṛṣṭena dviṣatām asubhojinā
ājaghne vakṣasi droṇo nārācena dhanaṃjayam
23sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ
dhairyam ālambya bībhatsur droṇaṃ vivyādha patribhiḥ
24droṇas tu pañcabhir bāṇair vāsudevam atāḍayat
arjunaṃ ca trisaptatyā dhvajaṃ cāsya tribhiḥ śaraiḥ
25viśeṣayiṣyañ śiṣyaṃ ca droṇo rājan parākramī
adṛśyam arjunaṃ cakre nimeṣāc charavṛṣṭibhiḥ
26prasaktān patato 'drākṣma bhāradvājasya sāyakān
maṇḍalīkṛtam evāsya dhanuś cādṛśyatādbhutam
27te 'bhyayuḥ samare rājan vāsudevadhanaṃjayau
droṇasṛṣṭāḥ subahavaḥ kaṅkapatraparicchadāḥ
28tad dṛṣṭvā tādṛśaṃ yuddhaṃ droṇapāṇḍavayos tadā
vāsudevo mahābuddhiḥ kāryavattām acintayat
29tato 'bravīd vāsudevo dhanaṃjayam idaṃ vacaḥ
pārtha pārtha mahābāho na naḥ kālātyayo bhavet
30droṇam utsṛjya gacchāmaḥ kṛtyam etan mahattaram
pārthaś cāpy abravīt kṛṣṇaṃ yatheṣṭam iti keśava
31tataḥ pradakṣiṇaṃ kṛtvā droṇaṃ prāyān mahābhujaḥ
parivṛttaś ca bībhatsur agacchad visṛjañ śarān
32tato 'bravīt smayan droṇaḥ kvedaṃ pāṇḍava gamyate
nanu nāma raṇe śatrum ajitvā na nivartase
33arjuna uvāca
33gurur bhavān na me śatruḥ śiṣyaḥ putrasamo 'smi te
na cāsti sa pumāṃl loke yas tvāṃ yudhi parājayet
34saṃjaya uvāca
34evaṃ bruvāṇo bībhatsur jayadrathavadhotsukaḥ
tvarāyukto mahābāhus tat sainyaṃ samupādravat
35taṃ cakrarakṣau pāñcālyau yudhāmanyūttamaujasau
anvayātāṃ mahātmānau viśantaṃ tāvakaṃ balam
36tato jayo mahārāja kṛtavarmā ca sāttvataḥ
kāmbojaś ca śrutāyuś ca dhanaṃjayam avārayan
37teṣāṃ daśasahasrāṇi rathānām anuyāyinām
abhīṣāhāḥ śūrasenāḥ śibayo 'tha vasātayaḥ
38mācellakā lalitthāś ca kekayā madrakās tathā
nārāyaṇāś ca gopālāḥ kāmbojānāṃ ca ye gaṇāḥ
39karṇena vijitāḥ pūrvaṃ saṃgrāme śūrasaṃmatāḥ
bhāradvājaṃ puraskṛtya tyaktātmāno 'rjunaṃ prati
40putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam
tyajantaṃ tumule prāṇān saṃnaddhaṃ citrayodhinam
41gāhamānam anīkāni mātaṅgam iva yūthapam
maheṣvāsaṃ parākrāntaṃ naravyāghram avārayan
42tataḥ pravavṛte yuddhaṃ tumulaṃ lomaharṣaṇam
anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca
43jayadrathavadhaprepsum āyāntaṃ puruṣarṣabham
nyavārayanta sahitāḥ kriyā vyādhim ivotthitam