Book 7 Chapter 65
1dhṛtarāṣṭra uvāca
1tasmin prabhagne sainyāgre vadhyamāne kirīṭinā
ke nu tatra raṇe vīrāḥ pratyudīyur dhanaṃjayam
2āho svic chakaṭavyūhaṃ praviṣṭā moghaniścayāḥ
droṇam āśritya tiṣṭhantaḥ prākāram akutobhayāḥ
3saṃjaya uvāca
3tathārjunena saṃbhagne tasmiṃs tava bale tadā
hatavīre hatotsāhe palāyanakṛtakṣaṇe
4pākaśāsaninābhīkṣṇaṃ vadhyamāne śarottamaiḥ
na tatra kaś cit saṃgrāme śaśākārjunam īkṣitum
5tatas tava suto rājan dṛṣṭvā sainyaṃ tathāgatam
duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt
6sa kāñcanavicitreṇa kavacena samāvṛtaḥ
jāmbūnadaśirastrāṇaḥ śūras tīvraparākramaḥ
7nāgānīkena mahatā grasann iva mahīm imām
duḥśāsano mahārāja savyasācinam āvṛṇot
8hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
jyākṣepaninadaiś caiva virāveṇa ca dantinām
9bhūr diśaś cāntarikṣaṃ ca śabdenāsīt samāvṛtam
sa muhūrtaṃ pratibhayo dāruṇaḥ samapadyata
10tān dṛṣṭvā patatas tūrṇam aṅkuśair abhicoditān
vyālambahastān saṃrabdhān sapakṣān iva parvatān
11siṃhanādena mahatā narasiṃho dhanaṃjayaḥ
gajānīkam amitrāṇām abhito vyadhamac charaiḥ
12mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam
kirīṭī tad gajānīkaṃ prāviśan makaro yathā
13kāṣṭhātīta ivādityaḥ pratapan yugasaṃkṣaye
dadṛśe dikṣu sarvāsu pārthaḥ parapuraṃjayaḥ
14khuraśabdena cāśvānāṃ nemighoṣeṇa tena ca
tena cotkruṣṭaśabdena jyāninādena tena ca
devadattasya ghoṣeṇa gāṇḍīvaninadena ca
15mandavegatarā nāgā babhūvus te vicetasaḥ
śarair āśīviṣasparśair nirbhinnāḥ savyasācinā
16te gajā viśikhais tīkṣṇair yudhi gāṇḍīvacoditaiḥ
anekaśatasāhasraiḥ sarvāṅgeṣu samarpitāḥ
17ārāvaṃ paramaṃ kṛtvā vadhyamānāḥ kirīṭinā
nipetur aniśaṃ bhūmau chinnapakṣā ivādrayaḥ
18apare dantaveṣṭeṣu kumbheṣu ca kaṭeṣu ca
śaraiḥ samarpitā nāgāḥ krauñcavad vyanadan muhuḥ
19gajaskandhagatānāṃ ca puruṣāṇāṃ kirīṭinā
ācchidyantottamāṅgāni bhallaiḥ saṃnataparvabhiḥ
20sakuṇḍalānāṃ patatāṃ śirasāṃ dharaṇītale
padmānām iva saṃghātaiḥ pārthaś cakre nivedanam
21yantrabaddhā vikavacā vraṇārtā rudhirokṣitāḥ
bhramatsu yudhi nāgeṣu manuṣyā vilalambire
22ke cid ekena bāṇena sumuktena patatriṇā
dvau trayaś ca vinirbhinnā nipetur dharaṇītale
23maurvīṃ dhanur dhvajaṃ caiva yugānīṣās tathaiva ca
rathināṃ kuṭṭayām āsa bhallaiḥ saṃnataparvabhiḥ
24na saṃdadhan na cāpy asyan na vimuñcan na coddharan
maṇḍalenaiva dhanuṣā nṛtyan pārthaḥ sma dṛśyate
25atividdhāś ca nārācair vamanto rudhiraṃ mukhaiḥ
muhūrtān nipatanty anye vāraṇā vasudhātale
26utthitāny agaṇeyāni kabandhāni samantataḥ
adṛśyanta mahārāja tasmin paramasaṃkule
27sacāpāḥ sāṅgulitrāṇāḥ sakhaḍgāḥ sāṅgadā raṇe
adṛśyanta bhujāś chinnā hemābharaṇabhūṣitāḥ
28sūpaskarair adhiṣṭhānair īṣādaṇḍakabandhuraiḥ
cakrair vimathitair akṣai bhagnaiś ca bahudhā yugaiḥ
29varmacāpaśaraiś caiva vyavakīrṇais tatas tataḥ
sragbhir ābharaṇair vastraiḥ patitaiś ca mahādhvajaiḥ
30nihatair vāraṇair aśvaiḥ kṣatriyaiś ca nipātitaiḥ
adṛśyata mahī tatra dāruṇapratidarśanā
31evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā
saṃprādravan mahārāja vyathitaṃ vai sanāyakam
32tato duḥśāsanas trastaḥ sahānīkaḥ śarārditaḥ
droṇaṃ trātāram ākāṅkṣañ śakaṭavyūham abhyagāt