Book 7 Chapter 64
1saṃjaya uvāca
1tato vyūḍheṣv anīkeṣu samutkruṣṭeṣu māriṣa
tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca
2anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane
pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe
3abhihārayatsu śanakair bharateṣu yuyutsuṣu
raudre muhūrte saṃprāpte savyasācī vyadṛśyata
4vaḍānāṃ vāyasānāṃ ca purastāt savyasācinaḥ
bahulāni sahasrāṇi prākrīḍaṃs tatra bhārata
5mṛgāś ca ghorasaṃnādāḥ śivāś cāśivadarśanāḥ
dakṣiṇena prayātānām asmākaṃ prāṇadaṃs tathā
6sanirghātā jvalantyaś ca petur ulkāḥ samantataḥ
cacāla ca mahī kṛtsnā bhaye ghore samutthite
7viṣvag vātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ
vavur āyāti kaunteye saṃgrāme samupasthite
8nākulis tu śatānīko dhṛṣṭadyumnaś ca pārṣataḥ
pāṇḍavānām anīkāni prājñau tau vyūhatus tadā
9tato rathasahasreṇa dviradānāṃ śatena ca
tribhir aśvasahasraiś ca padātīnāṃ śataiḥ śataiḥ
10adhyardhamātre dhanuṣāṃ sahasre tanayas tava
agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo 'bravīt
11adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam
aham āvārayiṣyāmi veleva makarālayam
12adya paśyantu saṃgrāme dhanaṃjayam amarṣaṇam
viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani
13evaṃ bruvan mahārāja mahātmā sa mahāmatiḥ
maheṣvāsair vṛto rājan maheṣvāso vyavasthitaḥ
14tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ
daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ
15śūlapāṇir ivākṣobhyo varuṇaḥ pāśavān iva
yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ
16krodhāmarṣabaloddhūto nivātakavacāntakaḥ
jayo jetā sthitaḥ satye pārayiṣyan mahāvratam
17āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt
śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī
18rathapravaram āsthāya naro nārāyaṇānugaḥ
vidhunvan gāṇḍivaṃ saṃkhye babhau sūrya ivoditaḥ
19so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ
vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān
20atha kṛṣṇo 'py asaṃbhrāntaḥ pārthena saha māriṣa
prādhmāpayat pāñcajanyaṃ śaṅkhapravaram ojasā
21tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate
āsan saṃhṛṣṭaromāṇaḥ kampitā gatacetasaḥ
22yathā trasanti bhūtāni sarvāṇy aśaninisvanāt
tathā śaṅkhapraṇādena vitresus tava sainikāḥ
23prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ
evaṃ savāhanaṃ sarvam āvignam abhavad balam
24vyaṣīdanta narā rājañ śaṅkhaśabdena māriṣa
visaṃjñāś cābhavan ke cit ke cid rājan vitatrasuḥ
25tataḥ kapir mahānādaṃ saha bhūtair dhvajālayaiḥ
akarod vyāditāsyaś ca bhīṣayaṃs tava sainikān
26tataḥ śaṅkhāś ca bheryaś ca mṛdaṅgāś cānakaiḥ saha
punar evābhyahanyanta tava sainyapraharṣaṇāḥ
27nānāvāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ
siṃhanādaiḥ savāditraiḥ samāhūtair mahārathaiḥ
28tasmin sutumule śabde bhīrūṇāṃ bhayavardhane
atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ
29codayāśvān hṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ
etad bhittvā gajānīkaṃ pravekṣyāmy arivāhinīm
30evam ukto mahābāhuḥ keśavaḥ savyasācinā
acodayad dhayāṃs tatra yatra durmarṣaṇaḥ sthitaḥ
31sa saṃprahāras tumulaḥ saṃpravṛttaḥ sudāruṇaḥ
ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ
32tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān
parān avākirat pārthaḥ parvatān iva nīradaḥ
33te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat
avākiran bāṇajālais tataḥ kṛṣṇadhanaṃjayau
34tataḥ kruddho mahābāhur vāryamāṇaḥ parair yudhi
śirāṃsi rathināṃ pārthaḥ kāyebhyo 'pāharac charaiḥ
35udbhrāntanayanair vaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ
sakuṇḍalaśirastrāṇair vasudhā samakīryata
36puṇḍarīkavanānīva vidhvastāni samantataḥ
vinikīrṇāni yodhānāṃ vadanāni cakāśire
37tapanīyavicitrāṇi siktāni rudhireṇa ca
adṛśyanta yathā rājan meghasaṃghāḥ savidyutaḥ
38śirasāṃ patatāṃ rājañ śabdo 'bhūt pṛthivītale
kālena paripakvānāṃ tālānāṃ patatām iva
39tataḥ kabandhaḥ kaś cit tu dhanur ālambya tiṣṭhati
kaś cit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati
40nājānanta śirāṃsy urvyāṃ patitāni nararṣabhāḥ
amṛṣyamāṇāḥ kaunteyaṃ saṃgrāme jayagṛddhinaḥ
41hayānām uttamāṅgaiś ca hastihastaiś ca medinī
bāhubhiś ca śirobhiś ca vīrāṇāṃ samakīryata
42ayaṃ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho
tava sainyeṣu yodhānāṃ pārthabhūtam ivābhavat
43anyonyam api cājaghnur ātmānam api cāpare
pārthabhūtam amanyanta jagat kālena mohitāḥ
44niṣṭanantaḥ sarudhirā visaṃjñā gāḍhavedanāḥ
śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam
45sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ
saniryūhāḥ sanistriṃśāḥ saśarāsanatomarāḥ
46sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe
mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ
47udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ
vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ
48yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ
tasya tasyāntako bāṇaḥ śarīram upasarpati
49nṛtyato rathamārgeṣu dhanur vyāyacchatas tathā
na kaś cit tatra pārthasya dadarśāntaram aṇv api
50yat tasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān
lāghavāt pāṇḍuputrasya vyasmayanta pare janāḥ
51hastinaṃ hastiyantāram aśvam āśvikam eva ca
abhinat phalguno bāṇai rathinaṃ ca sasārathim
52āvartamānam āvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ
pramukhe tiṣṭhamānaṃ ca na kaṃ cin na nihanti saḥ
53yathodayan vai gagane sūryo hanti mahat tamaḥ
tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ
54hastibhiḥ patitair bhinnais tava sainyam adṛśyata
antakāle yathā bhūmir vinikīrṇair mahīdharaiḥ
55yathā madhyaṃdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā
tathā dhanaṃjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ
56tat tathā tava putrasya sainyaṃ yudhi paraṃtapa
prabhagnaṃ drutam āvignam atīva śarapīḍitam
57māruteneva mahatā meghānīkaṃ vidhūyatā
prakālyamānaṃ tat sainyaṃ nāśakat prativīkṣitum
58pratodaiś cāpakoṭībhir huṃkāraiḥ sādhuvāhitaiḥ
kaśāpārṣṇyabhighātaiś ca vāgbhir ugrābhir eva ca
59codayanto hayāṃs tūrṇaṃ palāyante sma tāvakāḥ
sādino rathinaś caiva pattayaś cārjunārditāḥ
60pārṣṇyaṅguṣṭhāṅkuśair nāgāṃś codayantas tathāpare
śaraiḥ saṃmohitāś cānye tam evābhimukhā yayau
tava yodhā hatotsāhā vibhrāntamanasas tadā