Book 7 Chapter 62
1saṃjaya uvāca
1hanta te saṃpravakṣyāmi sarvaṃ pratyakṣadarśivān
śuśrūṣasva sthiro bhūtvā tava hy apanayo mahān
2gatodake setubandho yādṛk tādṛg ayaṃ tava
vilāpo niṣphalo rājan mā śuco bharatarṣabha
3anatikramaṇīyo 'yaṃ kṛtāntasyādbhuto vidhiḥ
mā śuco bharataśreṣṭha diṣṭam etat purātanam
4yadi hi tvaṃ purā dyūtāt kuntīputraṃ yudhiṣṭhiram
nivartayethāḥ putrāṃś ca na tvāṃ vyasanam āvrajet
5yuddhakāle punaḥ prāpte tadaiva bhavatā yadi
nivartitāḥ syuḥ saṃrabdhā na tvāṃ vyasanam āvrajet
6duryodhanaṃ cāvidheyaṃ badhnīteti purā yadi
kurūn acodayiṣyas tvaṃ na tvāṃ vyasanam āvrajet
7tat te buddhivyabhīcāram upalapsyanti pāṇḍavāḥ
pāñcālā vṛṣṇayaḥ sarve ye cānye 'pi mahājanāḥ
8sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe
vartethā yadi dharmeṇa na tvāṃ vyasanam āvrajet
9tvaṃ tu prājñatamo loke hitvā dharmaṃ sanātanam
duryodhanasya karṇasya śakuneś cānvagā matam
10tat te vilapitaṃ sarvaṃ mayā rājan niśāmitam
arthe niviśamānasya viṣamiśraṃ yathā madhu
11na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā
na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa
12vyajānata yadā tu tvāṃ rājadharmād adhaś cyutam
tadā prabhṛti kṛṣṇas tvāṃ na tathā bahu manyate
13paruṣāṇy ucyamānāṃś ca yathā pārthān upekṣase
tasyānubandhaḥ prāptas tvāṃ putrāṇāṃ rājyakāmukam
14pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha
atha pārthair jitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ
15pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśas tathā
tataś cābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ
16teṣāṃ tat tādṛśaṃ karma tvām āsādya suniṣphalam
yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā
17yat punar yuddhakāle tvaṃ putrān garhayase nṛpa
bahudhā vyāharan doṣān na tad adyopapadyate
18na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe
camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ
19yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau
rakṣeran ko nu tāṃ yudhyec camūm anyatra kauravaiḥ
20yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ
yeṣāṃ ca sātyakir goptā yeṣāṃ goptā vṛkodaraḥ
21ko hi tān viṣahed yoddhuṃ martyadharmā dhanurdharaḥ
anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ
22yāvat tu śakyate kartum anuraktair janādhipaiḥ
kṣatradharmarataiḥ śūrais tāvat kurvanti kauravāḥ
23yathā tu puruṣavyāghrair yuddhaṃ paramasaṅkaṭam
kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tat sarvaṃ śṛṇu tattvataḥ