Book 7 Chapter 61
1dhṛtarāṣṭra uvāca
1śvobhūte kim akārṣus te duḥkhaśokasamanvitāḥ
abhimanyau hate tatra ke vāyudhyanta māmakāḥ
2jānantas tasya karmāṇi kuravaḥ savyasācinaḥ
kathaṃ tat kilbiṣaṃ kṛtvā nirbhayā brūhi māmakāḥ
3putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam
āyāntaṃ puruṣavyāghraṃ kathaṃ dadṛśur āhave
4kapirājadhvajaṃ saṃkhye vidhunvānaṃ mahad dhanuḥ
dṛṣṭvā putraparidyūnaṃ kim akurvanta māmakāḥ
5kiṃ nu saṃjaya saṃgrāme vṛttaṃ duryodhanaṃ prati
paridevo mahān atra śruto me nābhinandanam
6babhūvur ye manogrāhyāḥ śabdāḥ śrutisukhāvahāḥ
na śrūyante 'dya te sarve saindhavasya niveśane
7stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama
sūtamāgadhasaṃghānāṃ nartakānāṃ ca sarvaśaḥ
8śabdena nāditābhīkṣṇam abhavad yatra me śrutiḥ
dīnānām adya taṃ śabdaṃ na śṛṇomi samīritam
9niveśane satyadhṛteḥ somadattasya saṃjaya
āsīno 'haṃ purā tāta śabdam aśrauṣam uttamam
10tad adya hīnapuṇyo 'ham ārtasvaranināditam
niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye
11viviṃśater durmukhasya citrasenavikarṇayoḥ
anyeṣāṃ ca sutānāṃ me na tathā śrūyate dhvaniḥ
12brāhmaṇāḥ kṣatriyā vaiśyā yaṃ śiṣyāḥ paryupāsate
droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam
13vitaṇḍālāpasaṃlāpair hutayācitavanditaiḥ
gītaiś ca vividhair iṣṭai ramate yo divāniśam
14upāsyamāno bahubhiḥ kurupāṇḍavasātvataiḥ
sūta tasya gṛhe śabdho nādya drauṇer yathā purā
15droṇaputraṃ maheṣvāsaṃ gāyanā nartakāś ca ye
atyartham upatiṣṭhanti teṣāṃ na śrūyate dhvaniḥ
16vindānuvindayoḥ sāyaṃ śibire yo mahādhvaniḥ
śrūyate so 'dya na tathā kekayānāṃ ca veśmasu
17nityapramuditānāṃ ca tālagītasvano mahān
nṛtyatāṃ śrūyate tāta gaṇānāṃ so 'dya na dhvaniḥ
18saptatantūn vitanvānā yam upāsanti yājakāḥ
saumadattiṃ śrutanidhiṃ teṣāṃ na śrūyate dhvaniḥ
19jyāghoṣo brahmaghoṣaś ca tomarāsirathadhvaniḥ
droṇasyāsīd avirato gṛhe tan na śṛṇomy aham
20nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ
vāditranāditānāṃ ca so 'dya na śrūyate mahān
21yadā prabhṛty upaplavyāc chāntim icchañ janārdanaḥ
āgataḥ sarvabhūtānām anukampārtham acyutaḥ
22tato 'ham abruvaṃ sūta mandaṃ duryodhanaṃ tadā
vāsudevena tīrthena putra saṃśāmya pāṇḍavaiḥ
23kālaprāptam ahaṃ manye mā tvaṃ duryodhanātigāḥ
śame ced yācamānaṃ tvaṃ pratyākhyāsyasi keśavam
hitārtham abhijalpantaṃ na tathāsty aparājayaḥ
24pratyācaṣṭa sa dāśārham ṛṣabhaṃ sarvadhanvinām
anuneyāni jalpantam anayān nānvapadyata
25tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ
anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ
26na hy ahaṃ dyūtam icchāmi viduro na praśaṃsati
saindhavo necchate dyūtaṃ bhīṣmo na dyūtam icchati
27śalyo bhūriśravāś caiva purumitro jayas tathā
aśvatthāmā kṛpo droṇo dyūtaṃ necchanti saṃjaya
28eteṣāṃ matam ājñāya yadi varteta putrakaḥ
sajñātimitraḥ sasuhṛc ciraṃ jīved anāmayaḥ
29ślakṣṇā madhurasaṃbhāṣā jñātimadhye priyaṃvadāḥ
kulīnāḥ saṃmatāḥ prājñāḥ sukhaṃ prāpsyanti pāṇḍavāḥ
30dharmāpekṣo naro nityaṃ sarvatra labhate sukham
pretyabhāve ca kalyāṇaṃ prasādaṃ pratipadyate
31arhanty ardhaṃ pṛthivyās te bhoktuṃ sāmarthyasādhanāḥ
teṣām api samudrāntā pitṛpaitāmahī mahī
32niyujyamānāḥ sthāsyanti pāṇḍavā dharmavartmani
santi no jñātayas tāta yeṣāṃ śroṣyanti pāṇḍavāḥ
33śalyasya somadattasya bhīṣmasya ca mahātmanaḥ
droṇasyātha vikarṇasya bāhlikasya kṛpasya ca
34anyeṣāṃ caiva vṛddhānāṃ bharatānāṃ mahātmanām
tvadarthaṃ bruvatāṃ tāta kariṣyanti vaco hitam
35kaṃ vā tvaṃ manyase teṣāṃ yas tvā brūyād ato 'nyathā
kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ
36mayāpi coktās te vīrā vacanaṃ dharmasaṃhitam
nānyathā prakariṣyanti dharmātmāno hi pāṇḍavāḥ
37ity ahaṃ vilapan sūta bahuśaḥ putram uktavān
na ca me śrutavān mūḍho manye kālasya paryayam
38vṛkodarārjunau yatra vṛṣṇivīraś ca sātyakiḥ
uttamaujāś ca pāñcālyo yudhāmanyuś ca durjayaḥ
39dhṛṣṭadyumnaś ca durdharṣaḥ śikhaṇḍī cāparājitaḥ
aśmakāḥ kekayāś caiva kṣatradharmā ca saumakiḥ
40caidyaś ca cekitānaś ca putraḥ kāśyasya cābhibhuḥ
draupadeyā virāṭaś ca drupadaś ca mahārathaḥ
yamau ca puruṣavyāghrau mantrī ca madhusūdanaḥ
41ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ
divyam astraṃ vikurvāṇān saṃhareyur ariṃdamāḥ
42anyo duryodhanāt karṇāc chakuneś cāpi saubalāt
duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam
43yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ
saṃnaddhaś cārjuno yoddhā teṣāṃ nāsti parājayaḥ
44teṣāṃ mama vilāpānāṃ na hi duryodhanaḥ smaret
hatau hi puruṣavyāghrau bhīṣmadroṇau tvam āttha me
45teṣāṃ viduravākyānām uktānāṃ dīrghadarśinām
dṛṣṭvemāṃ phalanirvṛttiṃ manye śocanti putrakāḥ
46himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān
agnir dahet tathā senāṃ māmikāṃ sa dhanaṃjayaḥ
47ācakṣva tad dhi naḥ sarvaṃ kuśalo hy asi saṃjaya
yad upāyāt tu sāyāhne kṛtvā pārthasya kilbiṣam
abhimanyau hate tāta katham āsīn mano hi vaḥ
48na jātu tasya karmāṇi yudhi gāṇḍīvadhanvanaḥ
apakṛtvā mahat tāta soḍhuṃ śakṣyanti māmakāḥ
49kiṃ nu duryodhanaḥ kṛtyaṃ karṇaḥ kṛtyaṃ kim abravīt
duḥśāsanaḥ saubalaś ca teṣām evaṃ gate api
sarveṣāṃ samavetānāṃ putrāṇāṃ mama saṃjaya
50yad vṛttaṃ tāta saṃgrāme mandasyāpanayair bhṛśam
lobhānugatadurbuddheḥ krodhena vikṛtātmanaḥ
51rājyakāmasya mūḍhasya rāgopahatacetasaḥ
durnītaṃ vā sunītaṃ vā tan mamācakṣva saṃjaya