Book 7 Chapter 60
1saṃjaya uvāca
1tathā saṃbhāṣatāṃ teṣāṃ prādurāsīd dhanaṃjayaḥ
didṛkṣur bharataśreṣṭhaṃ rājānaṃ sasuhṛdgaṇam
2taṃ praviṣṭaṃ śubhāṃ kakṣyām abhivādyāgrataḥ sthitam
samutthāyārjunaṃ premṇā sasvaje pāṇḍavarṣabhaḥ
3mūrdhni cainam upāghrāya pariṣvajya ca bāhunā
āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata
4vyaktam arjuna saṃgrāme dhruvas te vijayo mahān
yādṛg rūpā hi te chāyā prasannaś ca janārdanaḥ
5tam abravīt tato jiṣṇur mahad āścaryam uttamam
dṛṣṭavān asmi bhadraṃ te keśavasya prasādajam
6tatas tat kathayām āsa yathādṛṣṭaṃ dhanaṃjayaḥ
āśvāsanārthaṃ suhṛdāṃ tryambakena samāgamam
7tataḥ śirobhir avaniṃ spṛṣṭvā sarve ca vismitāḥ
namaskṛtya vṛṣāṅkāya sādhu sādhv ity athābruvan
8anujñātās tataḥ sarve suhṛdo dharmasūnunā
tvaramāṇāḥ susaṃnaddhā hṛṣṭā yuddhāya niryayuḥ
9abhivādya tu rājānaṃ yuyudhānācyutārjunāḥ
hṛṣṭā viniryayus te vai yudhiṣṭhiraniveśanāt
10rathenaikena durdharṣau yuyudhānajanārdanau
jagmatuḥ sahitau vīrāv arjunasya niveśanam
11tatra gatvā hṛṣīkeśaḥ kalpayām āsa sūtavat
rathaṃ rathavarasyājau vānararṣabhalakṣaṇam
12sa meghasamanirghoṣas taptakāñcanasaprabhaḥ
babhau rathavaraḥ kḷptaḥ śiśur divasakṛd yathā
13tataḥ puruṣaśārdūlaḥ sajjaḥ sajjaṃ puraḥsaraḥ
kṛtāhnikāya pārthāya nyavedayata taṃ ratham
14taṃ tu loke varaḥ puṃsāṃ kirīṭī hemavarmabhṛt
bāṇabāṇāsanī vāhaṃ pradakṣiṇam avartata
15tato vidyāvayovṛddhaiḥ kriyāvadbhir jitendriyaiḥ
stūyamāno jayāśībhir āruroha mahāratham
16jaitraiḥ sāṃgrāmikair mantraiḥ pūrvam eva rathottamam
abhimantritam arciṣmān udayaṃ bhāskaro yathā
17sa rathe rathināṃ śreṣṭhaḥ kāñcane kāñcanāvṛtaḥ
vibabhau vimalo 'rciṣmān merāv iva divākaraḥ
18anvārurohatuḥ pārthaṃ yuyudhānajanārdanau
śaryāter yajñam āyāntaṃ yathendraṃ devam aśvinau
19atha jagrāha govindo raśmīn raśmivatāṃ varaḥ
mātalir vāsavasyeva vṛtraṃ hantuṃ prayāsyataḥ
20sa tābhyāṃ sahitaḥ pārtho rathapravaram āsthitaḥ
sahito budhaśukrābhyāṃ tamo nighnan yathā śaśī
21saindhavasya vadhaprepsuḥ prayātaḥ śatrupūgahā
sahāmbupatimitrābhyāṃ yathendras tārakāmaye
22tato vāditranirghoṣair maṅgalyaiś ca stavaiḥ śubhaiḥ
prayāntam arjunaṃ sūtā māgadhāś caiva tuṣṭuvuḥ
23sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ
yukto vāditraghoṣeṇa teṣāṃ ratikaro 'bhavat
24tam anuprayato vāyuḥ puṇyagandhavahaḥ śuciḥ
vavau saṃharṣayan pārthaṃ dviṣataś cāpi śoṣayan
25prādurāsan nimittāni vijayāya bahūni ca
pāṇḍavānāṃ tvadīyānāṃ viparītāni māriṣa
26dṛṣṭvārjuno nimittāni vijayāya pradakṣiṇam
yuyudhānaṃ maheṣvāsam idaṃ vacanam abravīt
27yuyudhānādya yuddhe me dṛśyate vijayo dhruvaḥ
yathā hīmāni liṅgāni dṛśyante śinipuṃgava
28so 'haṃ tatra gamiṣyāmi yatra saindhavako nṛpaḥ
yiyāsur yamalokāya mama vīryaṃ pratīkṣate
29yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama
tathaiva sumahat kṛtyaṃ dharmarājasya rakṣaṇe
30sa tvam adya mahābāho rājānaṃ paripālaya
yathaiva hi mayā guptas tvayā gupto bhavet tathā
31tvayi cāhaṃ parāśvasya pradyumne vā mahārathe
śaknuyāṃ saindhavaṃ hantum anapekṣo nararṣabha
32mayy apekṣā na kartavyā kathaṃ cid api sātvata
rājany eva parā guptiḥ kāryā sarvātmanā tvayā
33na hi yatra mahābāhur vāsudevo vyavasthitaḥ
kiṃ cid vyāpadyate tatra yatrāham api ca dhruvam
34evam uktas tu pārthena sātyakiḥ paravīrahā
tathety uktvāgamat tatra yatra rājā yudhiṣṭhiraḥ