Book 7 Chapter 58
1saṃjaya uvāca
1tayoḥ saṃvadator eva kṛṣṇadārukayos tadā
sātyagād rajanī rājann atha rājānvabudhyata
2paṭhanti pāṇisvanikā māgadhā madhuparkikāḥ
vaitālikāś ca sūtāś ca tuṣṭuvuḥ puruṣarṣabham
3nartakāś cāpy anṛtyanta jagur gītāni gāyakāḥ
kuruvaṃśastavārthāni madhuraṃ raktakaṇṭhinaḥ
4mṛdaṅgā jharjharā bheryaḥ paṇavānakagomukhāḥ
āḍambarāś ca śaṅkhāś ca dundubhyaś ca mahāsvanāḥ
5evam etāni sarvāṇi tathānyāny api bhārata
vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ
6sa meghasamanirghoṣo mahāñ śabdo 'spṛśad divam
pārthivapravaraṃ suptaṃ yudhiṣṭhiram abodhayat
7pratibuddhaḥ sukhaṃ supto mahārhe śayanottame
utthāyāvaśyakāryārthaṃ yayau snānagṛhaṃ tataḥ
8tataḥ śuklāmbarāḥ snātās taruṇāṣṭottaraṃ śatam
snāpakāḥ kāñcanaiḥ kumbhaiḥ pūrṇaiḥ samupatasthire
9bhadrāsane sūpaviṣṭaḥ paridhāyāmbaraṃ laghu
sasnau candanasaṃyuktaiḥ pānīyair abhimantritaiḥ
10utsāditaḥ kaṣāyeṇa balavadbhiḥ suśikṣitaiḥ
āplutaḥ sādhivāsena jalena ca sugandhinā
11hariṇā candanenāṅgam anulipya mahābhujaḥ
sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ
12jajāpa japyaṃ kaunteyaḥ satāṃ mārgam anuṣṭhitaḥ
tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat
13samiddhaṃ sa pavitrābhir agnim āhutibhis tathā
mantrapūtābhir arcitvā niścakrāma gṛhāt tataḥ
14dvitīyāṃ puruṣavyāghraḥ kakṣyāṃ niṣkramya pārthivaḥ
tatra vedavido viprān apaśyad brāhmaṇarṣabhān
15dāntān vedavratasnātān snātān avabhṛtheṣu ca
sahasrānucarān saurān aṣṭau daśaśatāni ca
16akṣataiḥ sumanobhiś ca vācayitvā mahābhujaḥ
tān dvijān madhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ
17prādāt kāñcanam ekaikaṃ niṣkaṃ viprāya pāṇḍavaḥ
alaṃkṛtaṃ cāśvaśataṃ vāsāṃsīṣṭāś ca dakṣiṇāḥ
18tathā gāḥ kapilā dogdhrīḥ sarṣabhāḥ pāṇḍunandanaḥ
hemaśṛṅgī rūpyakhurā dattvā cakre pradakṣiṇam
19svastikān vardhamānāṃś ca nandyāvartāṃś ca kāñcanān
mālyaṃ ca jalakumbhāṃś ca jvalitaṃ ca hutāśanam
20pūrṇāny akṣatapātrāṇi rucakān rocanāṃs tathā
svalaṃkṛtāḥ śubhāḥ kanyā dadhisarpirmadhūdakam
21maṅgalyān pakṣiṇaś caiva yac cānyad api pūjitam
dṛṣṭvā spṛṣṭvā ca kaunteyo bāhyāṃ kakṣyām agāt tataḥ
22tatas tasya mahābāhos tiṣṭhataḥ paricārakāḥ
sauvarṇaṃ sarvatobhadraṃ muktāvaiḍūryamaṇḍitam
23parārdhyāstaraṇāstīrṇaṃ sottaracchadam ṛddhimat
viśvakarmakṛtaṃ divyam upajahrur varāsanam
24tatra tasyopaviṣṭasya bhūṣaṇāni mahātmanaḥ
upajahrur mahārhāṇi preṣyāḥ śubhrāṇi sarvaśaḥ
25yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ
rūpam āsīn mahārāja dviṣatāṃ śokavardhanam
26pāṇḍaraiś candraraśmyābhair hemadaṇḍaiś ca cāmaraiḥ
dodhūyamānaḥ śuśubhe vidyudbhir iva toyadaḥ
27saṃstūyamānaḥ sūtaiś ca vandyamānaś ca bandibhiḥ
upagīyamāno gandharvair āste sma kurunandanaḥ
28tato muhūrtād āsīt tu bandināṃ nisvano mahān
nemighoṣaś ca rathināṃ khuraghoṣaś ca vājinām
29hrādena gajaghaṇṭānāṃ śaṅkhānāṃ ninadena ca
narāṇāṃ padaśabdaiś ca kampatīva sma medinī
30tataḥ śuddhāntam āsādya jānubhyāṃ bhūtale sthitaḥ
śirasā vandanīyaṃ tam abhivandya jagatpatim
31kuṇḍalī baddhanistriṃśaḥ saṃnaddhakavaco yuvā
abhipraṇamya śirasā dvāḥstho dharmātmajāya vai
nyavedayad dhṛṣīkeśam upayātaṃ mahātmane
32so 'bravīt puruṣavyāghraḥ svāgatenaiva mādhavam
arghyaṃ caivāsanaṃ cāsmai dīyatāṃ paramārcitam
33tataḥ praveśya vārṣṇeyam upaveśya varāsane
satkṛtya satkṛtas tena paryapṛcchad yudhiṣṭhiraḥ