Book 7 Chapter 54
1saṃjaya uvāca
1tāṃ niśāṃ duḥkhaśokārtau śvasantāv iva coragau
nidrāṃ naivopalebhāte vāsudevadhanaṃjayau
2naranārāyaṇau kruddhau jñātvā devāḥ savāsavāḥ
vyathitāś cintayām āsuḥ kiṃ svid etad bhaviṣyati
3vavuś ca dāruṇā vātā rūkṣā gorābhiśaṃsinaḥ
sakabandhas tathāditye parighaḥ samadṛśyata
4śuṣkāśanyaś ca niṣpetuḥ sanirghātāḥ savidyutaḥ
cacāla cāpi pṛthivī saśailavanakānanā
5cukṣubhuś ca mahārāja sāgarā makarālayāḥ
pratisrotaḥ pravṛttāś ca tathā gantuṃ samudragāḥ
6rathāśvanaranāgānāṃ pravṛttam adharottaram
kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye
7vāhanāni śakṛnmūtre mumucū ruruduś ca ha
tān dṛṣṭvā dāruṇān sarvān utpātāṃl lomaharṣaṇān
8sarve te vyathitāḥ sainyās tvadīyā bharatarṣabha
śrutvā mahābalasyogrāṃ pratijñāṃ savyasācinaḥ
9atha kṛṣṇaṃ mahābāhur abravīt pākaśāsaniḥ
āśvāsaya subhadrāṃ tvaṃ bhaginīṃ snuṣayā saha
10snuṣā śvaśvrānaghāyaste viśoke kuru mādhava
sāmnā satyena yuktena vacasāśvāsaya prabho
11tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ
bhaginīṃ putraśokārtām āśvāsayata duḥkhitām
12mā śokaṃ kuru vārṣṇeyi kumāraṃ prati sasnuṣā
sarveṣāṃ prāṇināṃ bhīru niṣṭhaiṣā kālanirmitā
13kule jatasya vīrasya kṣatriyasya viśeṣataḥ
sadṛśaṃ maraṇaṃ hy etat tava putrasya mā śucaḥ
14diṣṭyā mahāratho vīraḥ pitus tulyaparākramaḥ
kṣātreṇa vidhinā prāpto vīrābhilaṣitāṃ gatim
15jitvā subahuśaḥ śatrūn preṣayitvā ca mṛtyave
gataḥ puṇyakṛtāṃ lokān sarvakāmaduho 'kṣayān
16tapasā brahmacaryeṇa śrutena prajñayāpi ca
santo yāṃ gatim icchanti prāptas tāṃ tava putrakaḥ
17vīrasūr vīrapatnī tvaṃ vīraśvaśurabāndhavā
mā śucas tanayaṃ bhadre gataḥ sa paramāṃ gatim
18prāpsyate cāpy asau kṣudraḥ saindhavo bālaghātakaḥ
asyāvalepasya phalaṃ sasuhṛdgaṇabāndhavaḥ
19vyuṣṭāyāṃ tu varārohe rajanyāṃ pāpakarmakṛt
na hi mokṣyati pārthāt sa praviṣṭo 'py amarāvatīm
20śvaḥ śiraḥ śroṣyase tasya saindhavasya raṇe hṛtam
samantapañcakād bāhyaṃ viśokā bhava mā rudaḥ
21kṣatradharmaṃ puraskṛtya gataḥ śūraḥ satāṃ gatim
yāṃ vayaṃ prāpnuyāmeha ye cānye śastrajīvinaḥ
22vyūḍhorasko mahābāhur anivartī varapraṇut
gatas tava varārohe putraḥ svargaṃ jvaraṃ jahi
23anu jātaś ca pitaraṃ mātṛpakṣaṃ ca vīryavān
sahasraśo ripūn hatvā hataḥ śūro mahārathaḥ
24āśvāsaya snuṣāṃ rājñi mā śucaḥ kṣatriye bhṛṣam
śvaḥ priyaṃ sumahac chrutvā viśokā bhava nandini
25yat pārthena pratijñātaṃ tat tathā na tad anyathā
cikīrṣitaṃ hi te bhartur na bhavej jātu niṣphalam
26yadi ca manujapannagāḥ piśācā; rajanicarāḥ patagāḥ surāsurāś ca
raṇagatam abhiyānti sindhurājaṃ; na sa bhavitā saha tair api prabhāte