Book 7 Chapter 52
1saṃjaya uvāca
1śrutvā tu taṃ mahāśabdaṃ pāṇḍūnāṃ putragṛddhinām
cāraiḥ pravedite tatra samutthāya jayadrathaḥ
2śokasaṃmūḍhahṛdayo duḥkhenābhihato bhṛśam
majjamāna ivāgādhe vipule śokasāgare
3jagāma samitiṃ rājñāṃ saindhavo vimṛśan bahu
sa teṣāṃ naradevānāṃ sakāśe paridevayan
4abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt
yo 'sau pāṇḍoḥ kila kṣetre jātaḥ śakreṇa kāminā
5sa ninīṣati durbuddhir māṃ kilaikaṃ yamakṣayam
tat svasti vo 'stu yāsyāmi svagṛhaṃ jīvitepsayā
6atha vā stha pratibalās trātuṃ māṃ kṣatriyarṣabhāḥ
pārthena prārthitaṃ vīrās te dadantu mamābhayam
7droṇaduryodhanakṛpāḥ karṇamadreśabāhlikāḥ
duḥśāsanādayaḥ śaktās trātum apy antakādritam
8kim aṅga punar ekena phalgunena jighāṃsatā
na trāyeyur bhavanto māṃ samastāḥ patayaḥ kṣiteḥ
9praharṣaṃ pāṇḍaveyānāṃ śrutvā mama mahad bhayam
sīdantīva ca me 'ṅgāni mumūrṣor iva pārthivāḥ
10vadho nūnaṃ pratijñāto mama gāṇḍīvadhanvanā
tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ
11na devā na ca gandharvā nāsuroragarākṣasāḥ
utsahante 'nyathā kartuṃ kuta eva narādhipāḥ
12tasmān mām anujānīta bhadraṃ vo 'stu nararṣabhāḥ
adarśanaṃ gamiṣyāmi na māṃ drakṣyanti pāṇḍavāḥ
13evaṃ vilapamānaṃ taṃ bhayād vyākulacetasam
ātmakāryagarīyastvād rājā duryodhano 'bravīt
14na bhetavyaṃ naravyāghra ko hi tvā puruṣarṣabha
madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi
15ahaṃ vaikartanaḥ karṇaś citraseno viviṃśatiḥ
bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ
16purumitro jayo bhojaḥ kāmbojaś ca sudakṣiṇaḥ
satyavrato mahābāhur vikarṇo durmukhaḥ sahaḥ
17duḥśāsanaḥ subāhuś ca kaliṅgaś cāpy udāyudhaḥ
vindānuvindāv āvantyau droṇo drauṇiḥ sasaubalaḥ
18tvaṃ cāpi rathināṃ śreṣṭhaḥ svayaṃ śūro 'mitadyutiḥ
sa kathaṃ pāṇḍaveyebhyo bhayaṃ paśyasi saindhava
19akṣauhiṇyo daśaikā ca madīyās tava rakṣaṇe
yattā yotsyanti mā bhais tvaṃ saindhava vyetu te bhayam
20evam āśvāsito rājan putreṇa tava saindhavaḥ
duryodhanena sahito droṇaṃ rātrāv upāgamat
21upasaṃgrahaṇaṃ kṛtvā droṇāya sa viśāṃ pate
upopaviśya praṇataḥ paryapṛcchad idaṃ tadā
22nimitte dūrapātitve laghutve dṛḍhavedhane
mama bravītu bhagavān viśeṣaṃ phalgunasya ca
23vidyāviśeṣam icchāmi jñātum ācārya tattvataḥ
mamārjunasya ca vibho yathātattvaṃ pracakṣva me
24droṇa uvāca
24samam ācāryakaṃ tāta tava caivārjunasya ca
yogād duḥkhocitatvāc ca tasmāt tvatto 'dhiko 'rjunaḥ
25na tu te yudhi saṃtrāsaḥ kāryaḥ pārthāt kathaṃ cana
ahaṃ hi rakṣitā tāta bhayāt tvāṃ nātra saṃśayaḥ
26na hi madbāhuguptasya prabhavanty amarā api
vyūhiṣyāmi ca taṃ vyūhaṃ yaṃ pārtho na tariṣyati
27tasmād yudhyasva mā bhais tvaṃ svadharmam anupālaya
pitṛpaitāmahaṃ mārgam anuyāhi narādhipa
28adhītya vidhivad vedān agnayaḥ suhutās tvayā
iṣṭaṃ ca bahubhir yajñair na te mṛtyubhayād bhayam
29durlabhaṃ mānuṣair mandair mahābhāgyam avāpya tu
bhujavīryārjitāṃl lokān divyān prāpsyasy anuttamān
30kuravaḥ pāṇḍavāś caiva vṛṣṇayo 'nye ca mānavāḥ
ahaṃ ca saha putreṇa adhruvā iti cintyatām
31paryāyeṇa vayaṃ sarve kālena balinā hatāḥ
paralokaṃ gamiṣyāmaḥ svaiḥ svaiḥ karmabhir anvitāḥ
32tapas taptvā tu yāṃl lokān prāpnuvanti tapasvinaḥ
kṣatradharmāśritāḥ śūrāḥ kṣatriyāḥ prāpnuvanti tān
33saṃjaya uvāca
33evam āśvāsito rājan bhāradvājena saindhavaḥ
apānudad bhayaṃ pārthād yuddhāya ca mano dadhe