Book 7 Chapter 51
1yudhiṣṭhira uvāca
1tvayi yāte mahābāho saṃśaptakabalaṃ prati
prayatnam akarot tīvram ācāryo grahaṇe mama
2vyāḍhānīkaṃ vayaṃ droṇaṃ varayāmaḥ sma sarvaśaḥ
prativyūhya rathānīkaṃ yatamānaṃ tathā raṇe
3sa vāryamāṇo rathibhī rakṣitena mayā tathā
asmān api jaghānāśu pīḍayan niśitaiḥ śaraiḥ
4te pīḍyamānā droṇena droṇānīkaṃ na śaknumaḥ
prativīkṣitum apy ājau bhettuṃ tat kuta eva tu
5vayaṃ tv apratimaṃ vīrye sarve saubhadram ātmajam
uktavantaḥ sma te tāta bhindhy anīkam iti prabho
6sa tathā codito 'smābhiḥ sadaśva iva vīryavān
asahyam api taṃ bhāraṃ voḍhum evopacakrame
7sa tavāstropadeśena vīryeṇa ca samanvitaḥ
prāviśat tad balaṃ bālaḥ suparṇa iva sāgaram
8te 'nuyātā vayaṃ vīraṃ sātvatīputram āhave
praveṣṭukāmās tenaiva yena sa prāviśac camūm
9tataḥ saindhavako rājā kṣudras tāta jayadrathaḥ
varadānena rudrasya sarvān naḥ samavārayat
10tato droṇaḥ kṛpaḥ karṇo drauṇiś ca sa bṛhadbalaḥ
kṛtavarmā ca saubhadraṃ ṣaḍ rathāḥ paryavārayan
11parivārya tu taiḥ sarvair yudhi bālo mahārathaiḥ
yatamānaḥ paraṃ śaktyā bahubhir virathīkṛtaḥ
12tato dauḥśāsaniḥ kṣipraṃ tathā tair virathīkṛtam
saṃśayaṃ paramaṃ prāpya diṣṭāntenābhyayojayat
13sa tu hatvā sahasrāṇi dvipāśvarathasādinām
rājaputraśataṃ cāgryaṃ vīrāṃś cālakṣitān bahūn
14bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha
tataḥ paramadharmātmā diṣṭāntam upajagmivān
15etāvad eva nirvṛttam asmākaṃ śokavardhanam
sa caivaṃ puruṣavyāghraḥ svargalokam avāptavān
16saṃjaya uvāca
16tato 'rjuno vacaḥ śrutvā dharmarājena bhāṣitam
hā putra iti niḥśvasya vyathito nyapatad bhuvi
17viṣaṇṇavadanāḥ sarve parigṛhya dhanaṃjayam
netrair animiṣair dīnāḥ pratyavekṣan parasparam
18pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ
kampamāno jvareṇeva niḥśvasaṃś ca muhur muhuḥ
19pāṇiṃ pāṇau viniṣpiṣya śvasamāno 'śrunetravān
unmatta iva viprekṣann idaṃ vacanam abravīt
20satyaṃ vaḥ pratijānāmi śvo 'smi hantā jayadratham
na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati
21na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam
bhavantaṃ vā mahārāja śvo 'smi hantā jayadratham
22dhārtarāṣṭrapriyakaraṃ mayi vismṛtasauhṛdam
pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham
23rakṣamāṇāś ca taṃ saṃkhye ye māṃ yotsyanti ke cana
api droṇakṛpau vīrau chādayiṣyāmi tāñ śaraiḥ
24yady etad evaṃ saṃgrāme na kuryāṃ puruṣarṣabhāḥ
mā sma puṇyakṛtāṃ lokān prāpnuyāṃ śūrasaṃmatān
25ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām
gurudāragāmināṃ ye ca piśunānāṃ ca ye tathā
26sādhūn asūyatāṃ ye ca ye cāpi parivādinām
ye ca nikṣepahartṝṇāṃ ye ca viśvāsaghātinām
27bhuktapūrvāṃ striyaṃ ye ca nindatām aghaśaṃsinām
brahmaghnānāṃ ca ye lokā ye ca goghātinām api
28pāyasaṃ vā yavānnaṃ vā śākaṃ kṛsaram eva vā
saṃyāvāpūpamāṃsāni ye ca lokā vṛthāśnatām
tān ahnaivādhigaccheyaṃ na ced dhanyāṃ jayadratham
29vedādhyāyinam atyarthaṃ saṃśitaṃ vā dvijottamam
avamanyamāno yān yāti vṛddhān sādhūṃs tathā gurūn
30spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet
yāpsu śleṣma purīṣaṃ vā mūtraṃ vā muñcatāṃ gatiḥ
tāṃ gaccheyaṃ gatiṃ ghorāṃ na ced dhanyāṃ jayadratham
31nagnasya snāyamānasya yā ca vandhyātither gatiḥ
utkocināṃ mṛṣoktīnāṃ vañcakānāṃ ca yā gatiḥ
ātmāpahāriṇāṃ yā ca yā ca mithyābhiśaṃsinām
32bhṛtyaiḥ saṃdṛśyamānānāṃ putradārāśritais tathā
asaṃvibhajya kṣudrāṇāṃ yā gatir mṛṣṭam aśnatām
tāṃ gaccheyaṃ gatiṃ ghorāṃ na ced dhanyāṃ jayadratham
33saṃśritaṃ vāpi yas tyaktvā sādhuṃ tadvacane ratam
na bibharti nṛśaṃsātmā nindate copakāriṇam
34arhate prātiveśyāya śrāddhaṃ yo na dadāti ca
anarhate ca yo dadyād vṛṣalīpatyur eva ca
35madyapo bhinnamaryādaḥ kṛtaghno bhrātṛnindakaḥ
teṣāṃ gatim iyāṃ kṣipraṃ na ced dhanyāṃ jayadratham
36dharmād apetā ye cānye mayā nātrānukīrtitāḥ
ye cānukīrtitāḥ kṣipraṃ teṣāṃ gatim avāpnuyām
yadi vyuṣṭām imāṃ rātriṃ śvo na hanyāṃ jayadratham
37imāṃ cāpy aparāṃ bhūyaḥ pratijñāṃ me nibodhata
yady asminn ahate pāpe sūryo 'stam upayāsyati
ihaiva saṃpraveṣṭāhaṃ jvalitaṃ jātavedasam
38asurasuramanuṣyāḥ pakṣiṇo voragā vā; pitṛrajanicarā vā brahmadevarṣayo vā
caram acaram apīdaṃ yat paraṃ cāpi tasmāt; tad api mama ripuṃ taṃ rakṣituṃ naiva śaktāḥ
39yadi viśati rasātalaṃ tadagryaṃ; viyad api devapuraṃ diteḥ puraṃ vā
tad api śaraśatair ahaṃ prabhāte; bhṛśam abhipatya ripoḥ śiro 'bhihartā
40evam uktvā vicikṣepa gāṇḍīvaṃ savyadakṣiṇam
tasya śabdam atikramya dhanuḥśabdo 'spṛśad divam
41arjunena pratijñāte pāñcajanyaṃ janārdanaḥ
pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ
42sa pāñcajanyo 'cyutavaktravāyunā; bhṛśaṃ supūrṇodaraniḥsṛtadhvaniḥ
jagat sapātālaviyaddigīśvaraṃ; prakampayām āsa yugātyaye yathā
43tato vāditraghoṣāś ca prādurāsan samantataḥ
siṃhanādāś ca pāṇḍūnāṃ pratijñāte mahātmanā