Book 7 Chapter 49
1saṃjaya uvāca
1tasmiṃs tu nihate vīre saubhadre rathayūthape
vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ
2upopaviṣṭā rājānaṃ parivārya yudhiṣṭhiram
tad eva duḥkhaṃ dhyāyantaḥ saubhadragatamānasāḥ
3tato yudhiṣṭhiro rājā vilalāpa suduḥkhitaḥ
abhimanyau hate vīre bhrātuḥ putre mahārathe
4droṇānīkam asaṃbādhaṃ mama priyacikīrṣayā
bhittvā vyūhaṃ praviṣṭo 'sau gomadhyam iva kesarī
5yasya śūrā maheṣvāsāḥ pratyanīkagatā raṇe
prabhagnā vinivartante kṛtāstrā yuddhadurmadāḥ
6atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ
kṣipraṃ hy abhimukhaḥ saṃkye visaṃjño vimukhīkṛtaḥ
7sa tīrtvā dustaraṃ vīro droṇānīkamahārṇavam
prāpya dauḥśāsaniṃ kārṣṇir yāto vaivasvatakṣayam
8kathaṃ drakṣyāmi kaunteyaṃ saubhadre nihate 'rjunam
subhadrāṃ vā mahābhāgāṃ priyaṃ putram apaśyatīm
9kiṃ svid vayam apetārtham aśliṣṭam asamañjasam
tāv ubhau prativakṣyāmo hṛṣīkeśadhanaṃjayau
10aham eva subhadrāyāḥ keśavārjunayor api
priyakāmo jayākāṅkṣī kṛtavān idam apriyam
11na lubdho budhyate doṣān mohāl lobhaḥ pravartate
madhu lipsur hi nāpaśyaṃ prapātam idam īdṛśam
12yo hi bhojye puraskāryo yāneṣu śayaneṣu ca
bhūṣaṇeṣu ca so 'smābhir bālo yudhi puraskṛtaḥ
13kathaṃ hi bālas taruṇo yuddhānām aviśāradaḥ
sadaśva iva saṃbādhe viṣame kṣemam arhati
14no ced dhi vayam apy enaṃ mahīm anuśayīmahi
bībhatsoḥ kopadīptasya dagdhāḥ kṛpaṇacakṣuṣā
15alubdho matimān hrīmān kṣamāvān rūpavān balī
vapuṣmān mānakṛd vīraḥ priyaḥ satyaparāyaṇaḥ
16yasya ślāghanti vibudhāḥ karmāṇy ūrjitakarmaṇaḥ
nivātakavacāñ jaghne kālakeyāṃś ca vīryavān
17mahendraśatravo yena hiraṇyapuravāsinaḥ
akṣṇor nimeṣamātreṇa paulomāḥ sagaṇā hatāḥ
18parebhyo 'py abhayārthibhyo yo dadāty abhayaṃ vibhuḥ
tasyāsmābhir na śakitas trātum adyātmajo bhayāt
19bhayaṃ tu sumahat prāptaṃ dhārtarāṣṭraṃ mahad balam
pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati
20kṣudraḥ kṣudrasahāyaś ca svapakṣakṣayam āturaḥ
vyaktaṃ duryodhano dṛṣṭvā śocan hāsyati jīvitam
21na me jayaḥ prītikaro na rājyaṃ; na cāmaratvaṃ na suraiḥ salokatā
imaṃ samīkṣyāprativīryapauruṣaṃ; nipātitaṃ devavarātmajātmajam