Book 7 Chapter 47
1saṃjaya uvāca
1sa karṇaṃ karṇinā karṇe punar vivyādha phālguniḥ
śaraiḥ pañcāśatā cainam avidhyat kopayan bhṛśam
2prativivyādha rādheyas tāvadbhir atha taṃ punaḥ
sa tair ācitasarvāṅgo bahv aśobhata bhārata
3karṇaṃ cāpy akarot kruddho rudhirotpīḍavāhinam
karṇo 'pi vibabhau śūraḥ śaraiś citro 'sṛgāplutaḥ
4tāv ubhau śaracitrāṅgau rudhireṇa samukṣitau
babhūvatur mahātmānau puṣpitāv iva kiṃśukau
5atha karṇasya sacivān ṣaṭ śūrāṃś citrayodhinaḥ
sāśvasūtadhvajarathān saubhadro nijaghāna ha
6athetarān maheṣvāsān daśabhir daśabhiḥ śaraiḥ
pratyavidhyad asaṃbhrāntas tad adbhutam ivābhavat
7māgadhasya punaḥ putraṃ hatvā ṣaḍbhir ajihmagaiḥ
sāśvaṃ sasūtaṃ taruṇam aśvaketum apātayat
8mārtikāvatakaṃ bhojaṃ tataḥ kuñjaraketanam
kṣurapreṇa samunmathya nanāda visṛjañ śarān
9tasya dauḥśāsanir viddhvā caturbhiś caturo hayān
sūtam ekena vivyādha daśabhiś cārjunātmajam
10tato dauḥśāsaniṃ kārṣṇir viddhvā saptabhir āśugaiḥ
saṃrambhād raktanayano vākyam uccair athābravīt
11pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā
diṣṭyā tvam api jānīṣe yoddhuṃ na tv adya mokṣyase
12etāvad uktvā vacanaṃ karmāraparimārjitam
nārācaṃ visasarjāsmai taṃ drauṇis tribhir ācchinat
13tasyārjunir dhvajaṃ chittvā śalyaṃ tribhir atāḍayat
taṃ śalyo navabhir bāṇair gārdhrapatrair atāḍayat
14tasyārjunir dhvajaṃ chittvā ubhau ca pārṣṇisārathī
taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram
15śatruṃjayaṃ candraketuṃ meghavegaṃ suvarcasam
sūryabhāsaṃ ca pañcaitān hatvā vivyādha saubalam
16taṃ saubalas tribhir viddhvā duryodhanam athābravīt
sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ
17athābravīt tadā droṇaṃ karṇo vaikartano vṛṣā
purā sarvān pramathnāti brūhy asya vadham āśu naḥ
18tato droṇo maheṣvāsaḥ sarvāṃs tān pratyabhāṣata
asti vo 'syāntaraṃ kaś cit kumārasya prapaśyati
19anv asya pitaraṃ hy adya carataḥ sarvatodiśam
śīghratāṃ narasiṃhasya pāṇḍaveyasya paśyata
20dhanurmaṇḍalam evāsya rathamārgeṣu dṛśyate
saṃdadhānasya viśikhāñ śīghraṃ caiva vimuñcataḥ
21ārujann iva me prāṇān mohayann api sāyakaiḥ
praharṣayati mā bhūyaḥ saubhadraḥ paravīrahā
22ati mā nandayaty eṣa saubhadro vicaran raṇe
antaraṃ yasya saṃrabdhā na paśyanti mahārathāḥ
23asyato laghuhastasya diśaḥ sarvā maheṣubhiḥ
na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ
24atha karṇaḥ punar droṇam āhārjuniśarārditaḥ
sthātavyam iti tiṣṭhāmi pīḍyamāno 'bhimanyunā
25tejasvinaḥ kumārasya śarāḥ paramadāruṇāḥ
kṣiṇvanti hṛdayaṃ me 'dya ghorāḥ pāvakatejasaḥ
26tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva
abhedyam asya kavacaṃ yuvā cāśuparākramaḥ
27upadiṣṭā mayā asya pituḥ kavacadhāraṇā
tām eṣa nikhilāṃ vetti dhruvaṃ parapuraṃjayaḥ
28śakyaṃ tv asya dhanuś chettuṃ jyāṃ ca bāṇaiḥ samāhitaiḥ
abhīśavo hayāś caiva tathobhau pārṣṇisārathī
29etat kuru maheṣvāsa rādheya yadi śakyate
athainaṃ vimukhīkṛtya paścāt praharaṇaṃ kuru
30sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ
virathaṃ vidhanuṣkaṃ ca kuruṣvainaṃ yadīcchasi
31tad ācāryavacaḥ śrutvā karṇo vaikartanas tvaran
asyato laghuhastasya pṛṣatkair dhanur ācchinat
32aśvān asyāvadhīd bhojo gautamaḥ pārṣṇisārathī
śeṣās tu chinnadhanvānaṃ śaravarṣair avākiran
33tvaramāṇās tvarākāle virathaṃ ṣaṇ mahārathāḥ
śaravarṣair akaruṇā bālam ekam avākiran
34sa chinnadhanvā virathaḥ svadharmam anupālayan
khaḍgacarmadharaḥ śrīmān utpapāta vihāyasam
35mārgaiḥ sa kaiśikādyaiś ca lāghavena balena ca
ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva
36mayy eva nipataty eṣa sāsir ity ūrdhvadṛṣṭayaḥ
vivyadhus taṃ maheṣvāsāḥ samare chidradarśinaḥ
37tasya droṇo 'cchinan muṣṭau khaḍgaṃ maṇimayatsarum
rādheyo niśitair bāṇair vyadhamac carma cottamam
38vyasicarmeṣupūrṇāṅgaḥ so 'ntarikṣāt punaḥ kṣitim
āsthitaś cakram udyamya droṇaṃ kruddho 'bhyadhāvata
39sa cakrareṇūjjvalaśobhitāṅgo; babhāv atīvonnatacakrapāṇiḥ
raṇe 'bhimanyuḥ kṣaṇadāsubhadraḥ; sa vāsubhadrānukṛtiṃ prakurvan
40srutarudhirakṛtaikarāgavaktro; bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ
prabhur amitabalo raṇe 'bhimanyur; nṛpavaramadhyagato bhṛśaṃ vyarājat