Book 7 Chapter 46
1dhṛtarāṣṭra uvāca
1tathā praviṣṭaṃ taruṇaṃ saubhadram aparājitam
kulānurūpaṃ kurvāṇaṃ saṃgrāmeṣv apalāyinam
2ājāneyaiḥ subalibhir yuktam aśvais trihāyanaiḥ
plavamānam ivākāśe ke śūrāḥ samavārayan
3saṃjaya uvāca
3abhimanyuḥ praviśyaiva tāvakān niśitaiḥ śaraiḥ
akarod vimukhān sarvān pārthivān pāṇḍunandanaḥ
4taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiś ca sabṛhadbalaḥ
kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan
5dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam
sainyaṃ tava mahārāja yudhiṣṭhiram upādravat
6saubhadram itare vīram abhyavarṣañ śarāmbubhiḥ
tālamātrāṇi cāpāni vikarṣanto mahārathāḥ
7tāṃs tu sarvān maheṣvāsān sarvavidyāsu niṣṭhitān
vyaṣṭambhayad raṇe bāṇaiḥ saubhadraḥ paravīrahā
8droṇaṃ pañcāśatā viddhvā viṃśatyā ca bṛhadbalam
aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ
9rukmapuṅkhair mahāvegair ākarṇasamacoditaiḥ
avidhyad daśabhir bāṇair aśvatthāmānam ārjuniḥ
10sa karṇaṃ karṇinā karṇe pītena niśitena ca
phālgunir dviṣatāṃ madhye vivyādha parameṣuṇā
11pātayitvā kṛpasyāśvāṃs tathobhau pārṣṇisārathī
athainaṃ daśabhir bāṇaiḥ pratyavidhyat stanāntare
12tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam
putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī
13taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samarpayat
varaṃ varam amitrāṇām ārujantam abhītavat
14sa tu bāṇaiḥ śitais tūrṇaṃ pratyavidhyata māriṣa
paśyatāṃ dhārtarāṣṭrāṇām aśvatthāmānam ārjuniḥ
15ṣaṣṭyā śarāṇāṃ taṃ drauṇis tigmadhāraiḥ sutejanaiḥ
ugrair nākampayad viddhvā mainākam iva parvatam
16sa tu drauṇiṃ trisaptatyā hemapuṅkhair ajihmagaiḥ
pratyavidhyan mahātejā balavān apakāriṇam
17tasmin droṇo bāṇaśataṃ putragṛddhī nyapātayat
aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe
18karṇo dvāviṃśatiṃ bhallān kṛtavarmā caturdaśa
bṛhadbalas tu pañcāśat kṛpaḥ śāradvato daśa
19tāṃs tu pratyavadhīt sarvān daśabhir daśabhiḥ śaraiḥ
tair ardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ
20taṃ kosalānām adhipaḥ karṇinātāḍayad dhṛdi
sa tasyāśvān dhvajaṃ cāpaṃ sūtaṃ cāpātayat kṣitau
21atha kosalarājas tu virathaḥ khaḍgacarmadhṛt
iyeṣa phālguneḥ kāyāc chiro hartuṃ sakuṇḍalam
22sa kosalānāṃ bhartāraṃ rājaputraṃ bṛhadbalam
hṛdi vivyādha bāṇena sa bhinnahṛdayo 'patat
23babhañja ca sahasrāṇi daśa rājan mahātmanām
sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām
24tathā bṛhadbalaṃ hatvā saubhadro vyacarad raṇe
viṣṭambhayan maheṣvāsān yodhāṃs tava śarāmbubhiḥ