Book 7 Chapter 45
1dhṛtarāṣṭra uvāca
1yathā vadasi me sūta ekasya bahubhiḥ saha
saṃgrāmaṃ tumulaṃ ghoraṃ jayaṃ caiva mahātmanaḥ
2aśraddheyam ivāścaryaṃ saubhadrasyātha vikramam
kiṃ tu nātyadbhutaṃ teṣāṃ yeṣāṃ dharmo vyapāśrayaḥ
3duryodhane 'tha vimukhe rājaputraśate hate
saubhadre pratipattiṃ kāṃ pratyapadyanta māmakāḥ
4saṃjaya uvāca
4saṃśuṣkāsyāś calannetrāḥ prasvinnā lomaharṣiṇaḥ
palāyanakṛtotsāhā nirutsāhā dviṣajjaye
5hatān bhrātṝn pitṝn putrān suhṛtsaṃbandhibāndhavān
utsṛjyotsṛjya samiyus tvarayanto hayadvipān
6tān prabhagnāṃs tathā dṛṣṭvā droṇo drauṇir bṛhadbalaḥ
kṛpo duryodhanaḥ karṇaḥ kṛtavarmātha saubalaḥ
7abhidrutāḥ susaṃkruddhāḥ saubhadram aparājitam
te 'pi pautreṇa te rājan prāyaśo vimukhīkṛtāḥ
8ekas tu sukhasaṃvṛddho bālyād darpāc ca nirbhayaḥ
iṣvastravin mahātejā lakṣmaṇo 'rjunim abhyayāt
9tam anvag evāsya pitā putragṛddhī nyavartata
anu duryodhanaṃ cānye nyavartanta mahārathāḥ
10taṃ te 'bhiṣiṣicur bāṇair meghā girim ivāmbubhiḥ
sa ca tān pramamāthaiko viṣvag vāto yathāmbudān
11pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam
pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam
12atyantasukhasaṃvṛddhaṃ dhaneśvarasutopamam
āsasāda raṇe kārṣṇir matto mattam iva dvipam
13lakṣmaṇena tu saṃgamya saubhadraḥ paravīrahā
śaraiḥ suniśitais tīkṣṇair bāhvor urasi cārpitaḥ
14saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ
pautras tava mahārāja tava pautram abhāṣata
15sudṛṣṭaḥ kriyatāṃ loko amuṃ lokaṃ gamiṣyasi
paśyatāṃ bāndhavānāṃ tvāṃ nayāmi yamasādanam
16evam uktvā tato bhallaṃ saubhadraḥ paravīrahā
udbabarha mahābāhur nirmuktoragasaṃnibham
17sa tasya bhujanirmukto lakṣmaṇasya sudarśanam
sunasaṃ subhru keśāntaṃ śiro 'hārṣīt sakuṇḍalam
lakṣmaṇaṃ nihataṃ dṛṣṭvā hā hety uccukruśur janāḥ
18tato duryodhanaḥ kruddhaḥ priye putre nipātite
hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ
19tato droṇaḥ kṛpaḥ karṇo droṇaputro bṛhadbalaḥ
kṛtavarmā ca hārdikyaḥ ṣaḍ rathāḥ paryavārayan
20sa tān viddhvā śitair bāṇair vimukhīkṛtya cārjuniḥ
vegenābhyapatat kruddhaḥ saindhavasya mahad balam
21āvavrus tasya panthānaṃ gajānīkena daṃśitāḥ
kaliṅgāś ca niṣādāś ca krāthaputraś ca vīryavān
tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate
22tatas tat kuñjarānīkaṃ vyadhamad dhṛṣṭam ārjuniḥ
yathā vivān nityagatir jaladāñ śataśo 'mbare
23tataḥ krāthaḥ śaravrātair ārjuniṃ samavākirat
athetare saṃnivṛttāḥ punar droṇamukhā rathāḥ
paramāstrāṇi dhunvānāḥ saubhadram abhidudruvuḥ
24tān nivāryārjunir bāṇaiḥ krāthaputram athārdayat
śaraugheṇāprameyeṇa tvaramāṇo jighāṃsayā
25sadhanurbāṇakeyūrau bāhū samukuṭaṃ śiraḥ
chatraṃ dhvajaṃ niyantāram aśvāṃś cāsya nyapātayat
26kulaśīlaśrutabalaiḥ kīrtyā cāstrabalena ca
yukte tasmin hate vīrāḥ prāyaśo vimukhābhavan