Book 7 Chapter 44
1saṃjaya uvāca
1ādadānas tu śūrāṇām āyūṃṣy abhavad ārjuniḥ
antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate
2sa śakra iva vikrāntaḥ śakrasūnoḥ suto balī
abhimanyus tadānīkaṃ loḍayan bahv aśobhata
3praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ
satyaśravasam ādatta vyāghro mṛgam ivolbaṇam
4satyaśravasi cākṣipte tvaramāṇā mahārathāḥ
pragṛhya vipulaṃ śastram abhimanyum upādravan
5ahaṃ pūrvam ahaṃ pūrvam iti kṣatriyapuṃgavāḥ
spardhamānāḥ samājagmur jighāṃsanto 'rjunātmajam
6kṣatriyāṇām anīkāni pradrutāny abhidhāvatām
jagrāsa timir āsādya kṣudramatsyān ivārṇave
7ye ke cana gatās tasya samīpam apalāyinaḥ
na te pratinyavartanta samudrād iva sindhavaḥ
8mahāgrāhagṛhīteva vātavegabhayārditā
samakampata sā senā vibhraṣṭā naur ivārṇave
9atha rukmaratho nāma madreśvarasuto balī
trastām āśvāsayan senām atrasto vākyam abravīt
10alaṃ trāsena vaḥ śūrā naiṣa kaś cin mayi sthite
aham enaṃ grahīṣyāmi jīvagrāhaṃ na saṃśayaḥ
11evam uktvā tu saubhadram abhidudrāva vīryavān
sukalpitenohyamānaḥ syandanena virājatā
12so 'bhimanyuṃ tribhir bāṇair viddhvā vakṣasy athānadat
tribhiś ca dakṣiṇe bāhau savye ca niśitais tribhiḥ
13sa tasyeṣvasanaṃ chittvā phālguṇiḥ savyadakṣiṇau
bhujau śiraś ca svakṣibhru kṣitau kṣipram apātayat
14dṛṣṭvā rukmarathaṃ rugṇaṃ putraṃ śalyasya māninam
jīvagrāhaṃ jighṛkṣantaṃ saubhadreṇa yaśasvinā
15saṃgrāmadurmadā rājan rājaputrāḥ prahāriṇaḥ
vayasyāḥ śalyaputrasya suvarṇavikṛtadhvajāḥ
16tālamātrāṇi cāpāni vikarṣanto mahārathāḥ
ārjuniṃ śaravarṣeṇa samantāt paryavārayan
17śūraiḥ śikṣābalopetais taruṇair atyamarṣaṇaiḥ
dṛṣṭvaikaṃ samare śūraṃ saubhadram aparājitam
18chādyamānaṃ śaravrātair hṛṣṭo duryodhano 'bhavat
vaivasvatasya bhavanaṃ gatam enam amanyata
19suvarṇapuṅkhair iṣubhir nānāliṅgais tribhis tribhiḥ
adṛśyam ārjuniṃ cakrur nimeṣāt te nṛpātmajāḥ
20sasūtāśvadhvajaṃ tasya syandanaṃ taṃ ca māriṣa
ācitaṃ samapaśyāma śvāvidhaṃ śalalair iva
21sa gāḍhaviddhaḥ kruddhaś ca tottrair gaja ivārditaḥ
gāndharvam astram āyacchad rathamāyāṃ ca yojayat
22arjunena tapas taptvā gandharvebhyo yad āhṛtam
tumburupramukhebhyo vai tenāmohayatāhitān
23ekaḥ sa śatadhā rājan dṛśyate sma sahasradhā
alātacakravat saṃkhye kṣipram astrāṇi darśayan
24rathacaryāstramāyābhir mohayitvā paraṃtapaḥ
bibheda śatadhā rājañ śarīrāṇi mahīkṣitām
25prāṇāḥ prāṇabhṛtāṃ saṃkhye preṣitā niśitaiḥ śaraiḥ
rājan prāpur amuṃ lokaṃ śarīrāṇy avaniṃ yayuḥ
26dhanūṃṣy aśvān niyantṝṃś ca dhvajān bāhūṃś ca sāṅgadān
śirāṃsi ca śitair bhallais teṣāṃ ciccheda phālguniḥ
27cūtārāmo yathā bhagnaḥ pañcavarṣaphalopagaḥ
rājaputraśataṃ tadvat saubhadreṇāpatad dhatam
28kruddhāśīviṣasaṃkāśān sukumārān sukhocitān
ekena nihatān dṛṣṭvā bhīto duryodhano 'bhavat
29rathinaḥ kuñjarān aśvān padātīṃś cāvamarditān
dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ
30tayoḥ kṣaṇam ivāpūrṇaḥ saṃgrāmaḥ samapadyata
athābhavat te vimukhaḥ putraḥ śaraśatārditaḥ