Book 7 Chapter 42
1saṃjaya uvāca
1yan mā pṛcchasi rājendra sindhurājasya vikramam
śṛṇu tat sarvam ākhyāsye yathā pāṇḍūn ayodhayat
2tam ūhuḥ sārather vaśyāḥ saindhavāḥ sādhuvāhinaḥ
vikurvāṇā bṛhanto 'śvāḥ śvasanopamaraṃhasaḥ
3gandharvanagarākāraṃ vidhivat kalpitaṃ ratham
tasyābhyaśobhayat ketur vārāho rājato mahān
4śvetacchatrapatākābhiś cāmaravyajanena ca
sa babhau rājaliṅgais tais tārāpatir ivāmbare
5muktāvajramaṇisvarṇair bhūṣitaṃ tad ayasmayam
varūthaṃ vibabhau tasya jyotirbhiḥ kham ivāvṛtam
6sa visphārya mahac cāpaṃ kirann iṣugaṇān bahūn
tat khaṇḍaṃ pūrayām āsa yad vyadārayad ārjuniḥ
7sa sātyakiṃ tribhir bāṇair aṣṭabhiś ca vṛkodaram
dhṛṣṭadyumnaṃ tathā ṣaṣṭyā virāṭaṃ daśabhiḥ śaraiḥ
8drupadaṃ pañcabhis tīkṣṇair daśabhiś ca śikhaṇḍinam
kekayān pañcaviṃśatyā draupadeyāṃs tribhis tribhiḥ
9yudhiṣṭhiraṃ ca saptatyā tataḥ śeṣān apānudat
iṣujālena mahatā tad adbhutam ivābhavat
10athāsya śitapītena bhallenādiśya kārmukam
ciccheda prahasan rājā dharmaputraḥ pratāpavān
11akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam
vivyādha daśabhiḥ pārtha tāṃś caivānyāṃs tribhis tribhiḥ
12tasya tal lāghavaṃ jñātvā bhīmo bhallais tribhiḥ punaḥ
dhanur dhvajaṃ ca chatraṃ ca kṣitau kṣipram apātayat
13so 'nyad ādāya balavān sajyaṃ kṛtvā ca kārmukam
bhīmasyāpothayat ketuṃ dhanur aśvāṃś ca māriṣa
14sa hatāśvād avaplutya chinnadhanvā rathottamāt
sātyaker āpluto yānaṃ giryagram iva kesarī
15tatas tvadīyāḥ saṃhṛṣṭāḥ sādhu sādhv iti cukruśuḥ
sindhurājasya tat karma prekṣyāśraddheyam uttamam
16saṃkruddhān pāṇḍavān eko yad dadhārāstratejasā
tat tasya karma bhūtāni sarvāṇy evābhyapūjayan
17saubhadreṇa hataiḥ pūrvaṃ sottarāyudhibhir dvipaiḥ
pāṇḍūnāṃ darśitaḥ panthāḥ saindhavena nivāritaḥ
18yatamānās tu te vīrā matsyapāñcālakekayāḥ
pāṇḍavāś cānvapadyanta pratyaikaśyena saindhavam
19yo yo hi yatate bhettuṃ droṇānīkaṃ tavāhitaḥ
taṃ taṃ devavaraprāptyā saindhavaḥ pratyavārayat