Book 7 Chapter 38
1dhṛtarāṣṭra uvāca
1dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya
mama putrasya yat sainyaṃ saubhadraḥ samavārayat
2vistareṇaiva me śaṃsa sarvaṃ gāvalgaṇe punaḥ
vikrīḍitaṃ kumārasya skandasyevāsuraiḥ saha
3saṃjaya uvāca
3hanta te saṃpravakṣyāmi vimardam atidāruṇam
ekasya ca bahūnāṃ ca yathāsīt tumulo raṇaḥ
4abhimanyuḥ kṛtotsāhaḥ kṛtotsāhān ariṃdamān
rathastho rathinaḥ sarvāṃs tāvakān apy aharṣayat
5droṇaṃ karṇaṃ kṛpaṃ śalyaṃ drauṇiṃ bhojaṃ bṛhadbalam
duryodhanaṃ saumadattiṃ śakuniṃ ca mahābalam
6nānānṛpān nṛpasutān sainyāni vividhāni ca
alātacakravat sarvāṃś caran bāṇaiḥ samabhyayāt
7nighnann amitrān saubhadraḥ paramāstraḥ pratāpavān
adarśayata tejasvī dikṣu sarvāsu bhārata
8tad dṛṣṭvā caritaṃ tasya saubhadrasyāmitaujasaḥ
samakampanta sainyāni tvadīyāni punaḥ punaḥ
9athābravīn mahāprājño bhāradvājaḥ pratāpavān
harṣeṇotphullanayanaḥ kṛpam ābhāṣya satvaram
10ghaṭṭayann iva marmāṇi tava putrasya māriṣa
abhimanyuṃ raṇe dṛṣṭvā tadā raṇaviśāradam
11eṣa gacchati saubhadraḥ pārthānām agrato yuvā
nandayan suhṛdaḥ sarvān rājānaṃ ca yudhiṣṭhiram
12nakulaṃ sahadevaṃ ca bhīmasenaṃ ca pāṇḍavam
bandhūn saṃbandhinaś cānyān madhyasthān suhṛdas tathā
13nāsya yuddhe samaṃ manye kaṃ cid anyaṃ dhanurdharam
icchan hanyād imāṃ senāṃ kimartham api necchati
14droṇasya prītisaṃyuktaṃ śrutvā vākyaṃ tavātmajaḥ
ārjuniṃ prati saṃkruddho droṇaṃ dṛṣṭvā smayann iva
15atha duryodhanaḥ karṇam abravīd bāhlikaṃ kṛpam
duḥsāsanaṃ madrarājaṃ tāṃs tāṃś cānyān mahārathān
16sarvamūrdhāvasiktānām ācāryo brahmavittamaḥ
arjunasya sutaṃ mūḍhaṃ nābhihantum ihecchati
17na hy asya samare mucyed antako 'py ātatāyinaḥ
kim aṅga punar evānyo martyaḥ satyaṃ bravīmi vaḥ
18arjunasya sutaṃ tv eṣa śiṣyatvād abhirakṣati
putrāḥ śiṣyāś ca dayitās tad apatyaṃ ca dharmiṇām
19saṃrakṣyamāṇo droṇena manyate vīryam ātmanaḥ
ātmasaṃbhāvito mūḍhas taṃ pramathnīta māciram
20evam uktās tu te rājñā sātvatīputram abhyayuḥ
saṃrabdhās taṃ jighāṃsanto bhāradvājasya paśyataḥ
21duḥśāsanas tu tac chrutvā duryodhanavacas tadā
abravīt kuruśārdūlo duryodhanam idaṃ vacaḥ
22aham enaṃ haniṣyāmi mahārāja bravīmi te
miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām
grasiṣyāmy adya saubhadraṃ yathā rāhur divākaram
23utkruśya cābravīd vākyaṃ kururājam idaṃ punaḥ
śrutvā kṛṣṇau mayā grastaṃ saubhadram atimāninau
gamiṣyataḥ pretalokaṃ jīvalokān na saṃśayaḥ
24tau ca śrutvā mṛtau vyaktaṃ pāṇḍoḥ kṣetrodbhavāḥ sutāḥ
ekāhnā sasuhṛdvargāḥ klaibyād dhāsyanti jīvitam
25tasmād asmin hate śatrau hatāḥ sarve 'hitās tava
śivena dhyāhi mā rājann eṣa hanmi ripuṃ tava
26evam uktvā nadan rājan putro duḥśāsanas tava
saubhadram abhyayāt kruddhaḥ śaravarṣair avākiran
27tam abhikruddham āyāntaṃ tava putram ariṃdamaḥ
abhimanyuḥ śarais tīkṣṇaiḥ ṣaḍviṃśatyā samarpayat
28duḥśāsanas tu saṃkruddhaḥ prabhinna iva kuñjaraḥ
ayodhayata saubhadram abhimanyuś ca taṃ raṇe
29tau maṇḍalāni citrāṇi rathābhyāṃ savyadakṣiṇam
caramāṇāv ayudhyetāṃ rathaśikṣāviśāradau
30atha paṇavamṛdaṅgadundubhīnāṃ; kṛkaramahānakabherijharjharāṇām
ninadam atibhṛśaṃ narāḥ pracakrur; lavaṇajalodbhavasiṃhanādamiśram