Book 7 Chapter 35
1saṃjaya uvāca
1saubhadras tu vacaḥ śrutvā dharmarājasya dhīmataḥ
acodayata yantāraṃ droṇānīkāya bhārata
2tena saṃcodyamānas tu yāhi yāhīti sārathiḥ
pratyuvāca tato rājann abhimanyum idaṃ vacaḥ
3atibhāro 'yam āyuṣmann āhitas tvayi pāṇḍavaiḥ
saṃpradhārya kṣamaṃ buddhyā tatas tvaṃ yoddhum arhasi
4ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ
atyantasukhasaṃvṛddhas tvaṃ ca yuddhaviśāradaḥ
5tato 'bhimanyuḥ prahasan sārathiṃ vākyam abravīt
sārathe ko nv ayaṃ droṇaḥ samagraṃ kṣatram eva vā
6airāvatagataṃ śakraṃ sahāmaragaṇair aham
yodhayeyaṃ raṇamukhe na me kṣatre 'dya vismayaḥ
na mamaitad dviṣatsainyaṃ kalām arhati ṣoḍaśīm
7api viśvajitaṃ viṣṇuṃ mātulaṃ prāpya sūtaja
pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati
8tato 'bhimanyus tāṃ vācaṃ kadarthīkṛtya sāratheḥ
yāhīty evābravīd enaṃ droṇānīkāya māciram
9tataḥ saṃcodayām āsa hayān asya trihāyanān
nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān
10te preṣitāḥ sumitreṇa droṇānīkāya vājinaḥ
droṇam abhyadravan rājan mahāvegaparākramāḥ
11tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ
abhyavartanta kauravyāḥ pāṇḍavāś ca tam anvayuḥ
12sa karṇikārapravarocchritadhvajaḥ; suvarṇavarmārjunir arjunād varaḥ
yuyutsayā droṇamukhān mahārathān; samāsadat siṃhaśiśur yathā gajān
13te viṃśatipade yattāḥ saṃprahāraṃ pracakrire
āsīd gāṅga ivāvarto muhūrtam udadher iva
14śūrāṇāṃ yudhyamānānāṃ nighnatām itaretaram
saṃgrāmas tumulo rājan prāvartata sudāruṇaḥ
15pravartamāne saṃgrāme tasminn atibhayaṃkare
droṇasya miṣato vyūhaṃ bhittvā prāviśad ārjuniḥ
16taṃ praviṣṭaṃ parān ghnantaṃ śatrumadhye mahābalam
hastyaśvarathapattyaughāḥ parivavrur udāyudhāḥ
17nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ
huṃkāraiḥ siṃhanādaiś ca tiṣṭha tiṣṭheti nisvanaiḥ
18ghorair halahalāśabdair mā gās tiṣṭhaihi mām iti
asāv aham amutreti pravadanto muhur muhuḥ
19bṛṃhitaiḥ śiñjitair hāsaiḥ khuranemisvanair api
saṃnādayanto vasudhām abhidudruvur ārjunim
20teṣām āpatatāṃ vīraḥ pūrvaṃ śīghram atho dṛḍham
kṣiprāstro nyavadhīd vrātān marmajño marmabhedibhiḥ
21te hanyamānāś ca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ
abhipetus tam evājau śalabhā iva pāvakam
22tatas teṣāṃ śarīraiś ca śarīrāvayavaiś ca saḥ
saṃtastāra kṣitiṃ kṣipraṃ kuśair vedim ivādhvare
23baddhagodhāṅgulitrāṇān saśarāvarakārmukān
sāsicarmāṅkuśābhīśūn satomaraparaśvadhān
24saguḍāyomukhaprāsān sarṣṭitomarapaṭṭiśān
sabhiṇḍipālaparighān saśaktivarakampanān
25sapratodamahāśaṅkhān sakuntān sakacagrahān
samudgarakṣepaṇīyān sapāśaparighopalān
26sakeyūrāṅgadān bāhūn hṛdyagandhānulepanān
saṃcicchedārjunir vṛttāṃs tvadīyānāṃ sahasraśaḥ
27taiḥ sphuradbhir mahārāja śuśubhe lohitokṣitaiḥ
pañcāsyaiḥ pannagaiś chinnair garuḍeneva māriṣa
28sunāsānanakeśāntair avraṇaiś cārukuṇḍalaiḥ
saṃdaṣṭauṣṭhapuṭaiḥ krodhāt kṣaradbhiḥ śoṇitaṃ bahu
29cārusraṅmukuṭoṣṇīṣair maṇiratnavirājitaiḥ
vinālanalinākārair divākaraśaśiprabhaiḥ
30hitapriyaṃvadaiḥ kāle bahubhiḥ puṇyagandhibhiḥ
dviṣacchirobhiḥ pṛthivīm avatastāra phālguṇiḥ
31gandharvanagarākārān vidhivat kalpitān rathān
vīṣāmukhān vitriveṇūn vyastadaṇḍakabandhurān
32vijaṅghakūbarākṣāṃś ca vinemīn anarān api
vicakropaskaropasthān bhagnopakaraṇān api
33praśātitopakaraṇān hatayodhān sahasraśaḥ
śarair viśakalīkurvan dikṣu sarvāsv adṛśyata
34punar dvipān dvipārohān vaijayantyaṅkuśadhvajān
tūṇān varmāṇy atho kakṣyā graiveyān atha kambalān
35ghaṇṭāḥ śuṇḍān viṣāṇāgrān kṣurapālān padānugān
śarair niśitadhārāgraiḥ śātravāṇām aśātayat
36vanāyujān pārvatīyān kāmbojāraṭṭabāhlikān
sthiravāladhikarṇākṣāñ javanān sādhuvāhinaḥ
37svārūḍhāñ śikṣitair yodhaiḥ śaktyṛṣṭiprāsayodhibhiḥ
vidhvastacāmarakuthān viprakīrṇaprakīrṇakān
38nirastajihvānayanān niṣkīrṇāntrayakṛdghanān
hatārohān bhinnabhāṇḍān kravyādagaṇamodanān
39nikṛttavarmakavacāñ śakṛnmūtrāsṛgāplutān
nipātayann aśvavarāṃs tāvakān so 'bhyarocata
40eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram
tathā vimathitaṃ tena tryaṅgaṃ tava balaṃ mahat
vyahanat sa padātyoghāṃs tvadīyān eva bhārata
41evam ekena tāṃ senāṃ saubhadreṇa śitaiḥ śaraiḥ
bhṛśaṃ viprahatāṃ dṛṣṭvā skandenevāsurīṃ camūm
42tvadīyās tava putrāś ca vīkṣamāṇā diśo daśa
saṃśuṣkāsyāś calannetrāḥ prasvinnā lomaharṣaṇāḥ
43palāyanakṛtotsāhā nirutsāhā dviṣajjaye
gotranāmabhir anyonyaṃ krandanto jīvitaiṣiṇaḥ
44hatān putrāṃs tathā pitṝn suhṛtsaṃbandhibāndhavān
prātiṣṭhanta samutsṛjya tvarayanto hayadvipān