Book 7 Chapter 33
1saṃjaya uvāca
1samare 'tyugrakarmāṇaḥ karmabhir vyañjitaśramāḥ
sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ
2sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā
naiva bhūto na bhavitā kṛṣṇatulyaguṇaḥ pumān
3satyadharmaparo dātā viprapūjādibhir guṇaiḥ
sadaiva tridivaṃ prāpto rājā kila yudhiṣṭhiraḥ
4yugānte cāntako rājañ jāmadagnyaś ca vīryavān
raṇastho bhīmasenaś ca kathyante sadṛśās trayaḥ
5pratijñākarmadakṣasya raṇe gāṇḍīvadhanvanaḥ
upamāṃ nādhigacchāmi pārthasya sadṛśīṃ kṣitau
6guruvātsalyam atyantaṃ naibhṛtyaṃ vinayo damaḥ
nakule 'prātirūpyaṃ ca śauryaṃ ca niyatāni ṣaṭ
7śrutagāmbhīryamādhuryasattvavīryaparākramaiḥ
sadṛśo devayor vīraḥ sahadevaḥ kilāśvinoḥ
8ye ca kṛṣṇe guṇāḥ sphītāḥ pāṇḍaveṣu ca ye guṇāḥ
abhimanyau kilaikasthā dṛśyante guṇasaṃcayāḥ
9yudhiṣṭhirasya dhairyeṇa kṛṣṇasya caritena ca
karmabhir bhīmasenasya sadṛśo bhīmakarmaṇaḥ
10dhanaṃjayasya rūpeṇa vikrameṇa śrutena ca
vinayāt sahadevasya sadṛśo nakulasya ca
11dhṛtarāṣṭra uvāca
11abhimanyum ahaṃ sūta saubhadram aparājitam
śrotum icchāmi kārtsnyena katham āyodhane hataḥ
12saṃjaya uvāca
12cakravyūho mahārāja ācāryeṇābhikalpitaḥ
tatra śakropamāḥ sarve rājāno viniveśitāḥ
13saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā
kṛtābhisamayāḥ sarve suvarṇavikṛtadhvajāḥ
14raktāmbaradharāḥ sarve sarve raktavibhūṣaṇāḥ
sarve raktapatākāś ca sarve vai hemamālinaḥ
15teṣāṃ daśasahasrāṇi babhūvur dṛḍhadhanvinām
pautraṃ tava puraskṛtya lakṣmaṇaṃ priyadarśanam
16anyonyasamaduḥkhās te anyonyasamasāhasāḥ
anyonyaṃ spardhamānāś ca anyonyasya hite ratāḥ
17karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ
devarājopamaḥ śrīmāñ śvetacchatrābhisaṃvṛtaḥ
cāmaravyajanākṣepair udayann iva bhāskaraḥ
18pramukhe tasya sainyasya droṇo 'vasthitanāyake
sindhurājas tathātiṣṭhac chrīmān merur ivācalaḥ
19sindhurājasya pārśvasthā aśvatthāmapurogamāḥ
sutās tava mahārāja triṃśat tridaśasaṃnibhāḥ
20gāndhārarājaḥ kitavaḥ śalyo bhūriśravās tathā
pārśvataḥ sindhurājasya vyarājanta mahārathāḥ