Book 7 Chapter 32
1saṃjaya uvāca
1pūrvam asmāsu bhagneṣu phalgunenāmitaujasā
droṇe ca moghasaṃkalpe rakṣite ca yudhiṣṭhire
2sarve vidhvastakavacās tāvakā yudhi nirjitāḥ
rajasvalā bhṛśodvignā vīkṣamāṇā diśo daśa
3avahāraṃ tataḥ kṛtvā bhāradvājasya saṃmate
labdhalakṣyaiḥ parair dīnā bhṛśāvahasitā raṇe
4ślāghamāneṣu bhūteṣu phalgunasyāmitān guṇān
keśavasya ca sauhārde kīrtyamāne 'rjunaṃ prati
abhiśastā ivābhūvan dhyānamūkatvam āsthitāḥ
5tataḥ prabhātasamaye droṇaṃ duryodhano 'bravīt
praṇayād abhimānāc ca dviṣadvṛddhyā ca durmanāḥ
śṛṇvatāṃ sarvabhūtānāṃ saṃrabdho vākyakovidaḥ
6nūnaṃ vayaṃ vadhyapakṣe bhavato brahmavittama
tathā hi nāgrahīḥ prāptaṃ samīpe 'dya yudhiṣṭhiram
7icchatas te na mucyeta cakṣuḥprāpto raṇe ripuḥ
jighṛkṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ
8varaṃ dattvā mama prītaḥ paścād vikṛtavān asi
āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃ cana
9tato 'prītas tathoktaḥ sa bhāradvājo 'bravīn nṛpam
nārhase mānyathā jñātuṃ ghaṭamānaṃ tava priye
10sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ
nālaṃ lokā raṇe jetuṃ pālyamānaṃ kirīṭinā
11viśvasṛg yatra govindaḥ pṛtanāris tahārjunaḥ
tatra kasya balaṃ krāmed anyatra tryambakāt prabhoḥ
12satyaṃ tu te bravīmy adya naitaj jātv anyathā bhavet
adyaiṣāṃ pravaraṃ vīraṃ pātayiṣye mahāratham
13taṃ ca vyūhaṃ vidhāsyāmi yo 'bhedyas tridaśair api
yogena kena cid rājann arjunas tv apanīyatām
14na hy ajñātam asādhyaṃ vā tasya saṃkhye 'sti kiṃ cana
tena hy upāttaṃ balavat sarvajñānam itas tataḥ
15droṇena vyāhṛte tv evaṃ saṃśaptakagaṇāḥ punaḥ
āhvayann arjunaṃ saṃkhye dakṣiṇām abhito diśam
16tatrārjunasyātha paraiḥ sārdhaṃ samabhavad raṇaḥ
tādṛśo yādṛśo nānyaḥ śruto dṛṣṭo 'pi vā kva cit
17tato droṇena vihito rājan vyūho vyarocata
caran madhyaṃdine sūryaḥ pratapann iva durdṛśaḥ
18taṃ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata
bibheda durbhidaṃ saṃkhye cakravyūham anekadhā
19sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ
ṣaṭsu vīreṣu saṃsakto dauḥśāsanivaśaṃ gataḥ
20vayaṃ paramasaṃhṛṣṭāḥ pāṇḍavāḥ śokakarśitāḥ
saubhadre nihate rājann avahāram akurvata
21dhṛtarāṣṭra uvāca
21putraṃ puruṣasiṃhasya saṃjayāprāptayauvanam
raṇe vinihataṃ śrutvā bhṛśaṃ me dīryate manaḥ
22dāruṇaḥ kṣatradharmo 'yaṃ vihito dharmakartṛbhiḥ
yatra rājyepsavaḥ śūrā bāle śastram apātayan
23bālam atyantasukhinaṃ vicarantam abhītavat
kṛtāstrā bahavo jaghnur brūhi gāvalgaṇe katham
24bibhitsatā rathānīkaṃ saubhadreṇāmitaujasā
vikrīḍitaṃ yathā saṃkhye tan mamācakṣva saṃjaya
25saṃjaya uvāca
25yan māṃ pṛcchasi rājendra saubhadrasya nipātanam
tat te kārtsnyena vakṣyāmi śṛṇu rājan samāhitaḥ
vikrīḍitaṃ kumāreṇa yathānīkaṃ bibhitsatā
26dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume
vanaukasām ivāraṇye tvadīyānām abhūd bhayam