Book 7 Chapter 27
1saṃjaya uvāca
1yiyāsatas tataḥ kṛṣṇaḥ pārthasyāśvān manojavān
apraiṣīd dhemasaṃchannān droṇānīkāya pāṇḍurān
2taṃ prayāntaṃ kuruśreṣṭhaṃ svāṃs trātuṃ droṇatāpitān
suśarmā bhrātṛbhiḥ sārdhaṃ yuddhārthī pṛṣṭhato 'nvayāt
3tataḥ śvetahayaḥ kṛṣṇam abravīd ajitaṃ jayaḥ
eṣa māṃ bhrātṛbhiḥ sārdhaṃ suśarmāhvayate 'cyuta
4dīryate cottareṇaitat sainyaṃ naḥ śatrusūdana
dvaidhībhūtaṃ mano me 'dya kṛtaṃ saṃśaptakair idam
5kiṃ nu saṃśaptakān hanmi svān rakṣāmy ahitārditān
iti me tvaṃ mataṃ vettha tatra kiṃ sukṛtaṃ bhavet
6evam uktas tu dāśārhaḥ syandanaṃ pratyavartayat
yena trigartādhipatiḥ pāṇḍavaṃ samupāhvayat
7tato 'rjunaḥ suśarmāṇaṃ viddhvā saptabhir āśugaiḥ
dhvajaṃ dhanuś cāsya tathā kṣurābhyāṃ samakṛntata
8trigartādhipateś cāpi bhrātaraṃ ṣaḍbhir āyasaiḥ
sāśvaṃ sasūtaṃ tvaritaḥ pārthaḥ praiṣīd yamakṣayam
9tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm
cikṣepārjunam ādiśya vāsudevāya tomaram
10śaktiṃ tribhiḥ śaraiś chittvā tomaraṃ tribhir arjunaḥ
suśarmāṇaṃ śaravrātair mohayitvā nyavartata
11taṃ vāsavam ivāyāntaṃ bhūrivarṣaśaraughiṇam
rājaṃs tāvakasainyānāṃ nograṃ kaś cid avārayat
12tato dhanaṃjayo bāṇais tata eva mahārathān
āyād vinighnan kauravyān dahan kakṣam ivānalaḥ
13tasya vegam asahyaṃ tu kuntīputrasya dhīmataḥ
nāśaknuvaṃs te saṃsoḍhuṃ sparśam agner iva prajāḥ
14saṃveṣṭayann anīkāni śaravarṣeṇa pāṇḍavaḥ
suparṇapātavad rājann āyāt prāgjyotiṣaṃ prati
15yat tadānāmayaj jiṣṇur bharatānām apāyinām
dhanuḥ kṣemakaraṃ saṃkhye dviṣatām aśruvardhanam
16tad eva tava putrasya rājan durdyūtadevinaḥ
kṛte kṣatravināśāya dhanur āyacchad arjunaḥ
17tathā vikṣobhyamāṇā sā pārthena tava vāhinī
vyadīryata mahārāja naur ivāsādya parvatam
18tato daśa sahasrāṇi nyavartanta dhanuṣmatām
matiṃ kṛtvā raṇe kruddhā vīrā jayaparājaye
19vyapetahṛdayatrāsa āpaddharmātigo rathaḥ
ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi
20yathā naḍavanaṃ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ
mṛdnīyāt tadvad āyastaḥ pārtho 'mṛdnāc camūṃ tava
21tasmin pramathite sainye bhagadatto narādhipaḥ
tena nāgena sahasā dhanaṃjayam upādravat
22taṃ rathena naravyāghraḥ pratyagṛhṇād abhītavat
sa saṃnipātas tumulo babhūva rathanāgayoḥ
23kalpitābhyāṃ yathāśāstraṃ rathena ca gajena ca
saṃgrāme ceratur vīrau bhagadattadhanaṃjayau
24tato jīmūtasaṃkāśān nāgād indra ivābhibhūḥ
abhyavarṣac charaugheṇa bhagadatto dhanaṃjayam
25sa cāpi śaravarṣaṃ tac charavarṣeṇa vāsaviḥ
aprāptam eva ciccheda bhagadattasya vīryavān
26tataḥ prāgjyotiṣo rājā śaravarṣaṃ nivārya tat
śarair jaghne mahābāhuṃ pārthaṃ kṛṣṇaṃ ca bhārata
27tataḥ sa śarajālena mahatābhyavakīrya tau
codayām āsa taṃ nāgaṃ vadhāyācyutapārthayoḥ
28tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam
cakre 'pasavyaṃ tvaritaḥ syandanena janārdanaḥ
29saṃprāptam api neyeṣa parāvṛttaṃ mahādvipam
sārohaṃ mṛtyusāt kartuṃ smaran dharmaṃ dhanaṃjayaḥ
30sa tu nāgo dviparathān hayāṃś cārujya māriṣa
prāhiṇon mṛtyulokāya tato 'krudhyad dhanaṃjayaḥ