Book 7 Chapter 26
1saṃjaya uvāca
1yan māṃ pārthasya saṃgrāme karmāṇi paripṛcchasi
tac chṛṇuṣva mahārāja pārtho yad akaron mṛdhe
2rajo dṛṣṭvā samudbhūtaṃ śrutvā ca gajanisvanam
bhajyatāṃ bhagadattena kaunteyaḥ kṛṣṇam abravīt
3yathā prāgjyotiṣo rājā gajena madhusūdana
tvaramāṇo 'bhyatikrānto dhruvaṃ tasyaiṣa nisvanaḥ
4indrād anavaraḥ saṃkhye gajayānaviśāradaḥ
prathamo vā dvitīyo vā pṛthivyām iti me matiḥ
5sa cāpi dviradaśreṣṭhaḥ sadāpratigajo yudhi
sarvaśabdātigaḥ saṃkhye kṛtakarmā jitaklamaḥ
6sahaḥ śastranipātānām agnisparśasya cānagha
sa pāṇḍavabalaṃ vyaktam adyaiko nāśayiṣyati
7na cāvābhyām ṛte 'nyo 'sti śaktas taṃ pratibādhitum
tvaramāṇas tato yāhi yataḥ prāgjyotiṣādhipaḥ
8śakrasakhyād dvipabalair vayasā cāpi vismitam
adyainaṃ preṣayiṣyāmi balahantuḥ priyātithim
9vacanād atha kṛṣṇas tu prayayau savyasācinaḥ
dāryate bhagadattena yatra pāṇḍavavāhinī
10taṃ prayāntaṃ tataḥ paścād āhvayanto mahārathāḥ
saṃśaptakāḥ samārohan sahasrāṇi caturdaśa
11daśaiva tu sahasrāṇi trigartānāṃ narādhipa
catvāri tu sahasrāṇi vāsudevasya ye 'nugāḥ
12dāryamāṇāṃ camūṃ dṛṣṭvā bhagadattena māriṣa
āhūyamānasya ca tair abhavad dhṛdayaṃ dvidhā
13kiṃ nu śreyaskaraṃ karma bhaved iti vicintayan
ito vā vinivarteyaṃ gaccheyaṃ vā yudhiṣṭhiram
14tasya buddhyā vicāryaitad arjunasya kurūdvaha
abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā
15sa saṃnivṛttaḥ sahasā kapipravaraketanaḥ
eko rathasahasrāṇi nihantuṃ vāsavī raṇe
16sā hi duryodhanasyāsīn matiḥ karṇasya cobhayoḥ
arjunasya vadhopāye tena dvaidham akalpayat
17sa tu saṃvartayām āsa dvaidhībhāvena pāṇḍavaḥ
rathena tu rathāgryāṇām akarot tāṃ mṛṣā tadā
18tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
vyasṛjann arjune rājan saṃśaptakamahārathāḥ
19naiva kuntīsutaḥ pārtho naiva kṛṣṇo janārdanaḥ
na hayā na ratho rājan dṛśyante sma śaraiś citāḥ
20yadā moham anuprāptaḥ sasvedaś ca janārdanaḥ
tatas tān prāyaśaḥ pārtho vajrāstreṇa nijaghnivān
21śataśaḥ pāṇayaś chinnāḥ seṣujyātalakārmukāḥ
ketavo vājinaḥ sūtā rathinaś cāpatan kṣitau
22drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ
hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ
23vipraviddhakuthāvalgāś chinnabhāṇḍāḥ parāsavaḥ
sārohās turagāḥ petur mathitāḥ pārthamārgaṇaiḥ
24sarṣṭicarmāsinakharāḥ samudgaraparaśvadhāḥ
saṃchinnā bāhavaḥ petur nṛṇāṃ bhallaiḥ kirīṭinā
25bālādityāmbujendūnāṃ tulyarūpāṇi māriṣa
saṃchinnāny arjunaśaraiḥ śirāṃsy urvīṃ prapedire
26jajvālālaṃkṛtaiḥ senā patribhiḥ prāṇabhojanaiḥ
nānāliṅgais tadāmitrān kruddhe nighnati phalgune
27kṣobhayantaṃ tadā senāṃ dviradaṃ nalinīm iva
dhanaṃjayaṃ bhūtagaṇāḥ sādhu sādhv ity apūjayan
28dṛṣṭvā tat karma pārthasya vāsavasyeva mādhavaḥ
vismayaṃ paramaṃ gatvā talam āhatya pūjayat
29tataḥ saṃśaptakān hatvā bhūyiṣṭhaṃ ye vyavasthitāḥ
bhagadattāya yāhīti pārthaḥ kṛṣṇam acodayat