Book 7 Chapter 25
1dhṛtarāṣṭra uvāca
1teṣv evaṃ saṃnivṛtteṣu pratyudyāteṣu bhāgaśaḥ
kathaṃ yuyudhire pārthā māmakāś ca tarasvinaḥ
2kim arjunaś cāpy akarot saṃśaptakabalaṃ prati
saṃśaptakā vā pārthasya kim akurvata saṃjaya
3saṃjaya uvāca
3tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ
svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ
4sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ
samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat
5sa yuddhakuśalaḥ pārtho bāhuvīryeṇa cānvitaḥ
abhinat kuñjarānīkam acireṇaiva māriṣa
6te gajā girisaṃkāśāḥ kṣarantaḥ sarvato madam
bhīmasenasya nārācair vimukhā vimadīkṛtāḥ
7vidhamed abhrajālāni yathā vāyuḥ samantataḥ
vyadhamat tāny anīkāni tathaiva pavanātmajaḥ
8sa teṣu visṛjan bāṇān bhīmo nāgeṣv aśobhata
bhuvaneṣv iva sarveṣu gabhastīn udito raviḥ
9te bhīmabāṇaiḥ śataśaḥ saṃsyūtā vibabhur gajāḥ
gabhastibhir ivārkasya vyomni nānābalāhakāḥ
10tathā gajānāṃ kadanaṃ kurvāṇam anilātmajam
kruddho duryodhano 'bhyetya pratyavidhyac chitaiḥ śaraiḥ
11tataḥ kṣaṇena kṣitipaṃ kṣatajapratimekṣaṇaḥ
kṣayaṃ ninīṣur niśitair bhīmo vivyādha patribhiḥ
12sa śarārpitasarvāṅgaḥ kruddho vivyādha pāṇḍavam
nārācair arkaraśmyābhair bhīmasenaṃ smayann iva
13tasya nāgaṃ maṇimayaṃ ratnacitraṃ dhvaje sthitam
bhallābhyāṃ kārmukaṃ caiva kṣipraṃ ciccheda pāṇḍavaḥ
14duryodhanaṃ pīḍyamānaṃ dṛṣṭvā bhīmena māriṣa
cukṣobhayiṣur abhyāgād aṅgo mātaṅgam āsthitaḥ
15tam āpatantaṃ mātaṅgam ambudapratimasvanam
kumbhāntare bhīmaseno nārācenārdayad bhṛśam
16tasya kāyaṃ vinirbhidya mamajja dharaṇītale
tataḥ papāta dvirado vajrāhata ivācalaḥ
17tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ
śiraś ciccheda bhallena kṣiprakārī vṛkodaraḥ
18tasmin nipatite vīre saṃprādravata sā camūḥ
saṃbhrāntāśvadviparathā padātīn avamṛdnatī
19teṣv anīkeṣu sarveṣu vidravatsu samantataḥ
prāgjyotiṣas tato bhīmaṃ kuñjareṇa samādravat
20yena nāgena maghavān ajayad daityadānavān
sa nāgapravaro bhīmaṃ sahasā samupādravat
21śravaṇābhyām atho padbhyāṃ saṃhatena kareṇa ca
vyāvṛttanayanaḥ kruddhaḥ pradahann iva pāṇḍavam
22tataḥ sarvasya sainyasya nādaḥ samabhavan mahān
hā hā vinihato bhīmaḥ kuñjareṇeti māriṣa
23tena nādena vitrastā pāṇḍavānām anīkinī
sahasābhyadravad rājan yatra tasthau vṛkodaraḥ
24tato yudhiṣṭhiro rājā hataṃ matvā vṛkodaram
bhagadattaṃ sapāñcālaḥ sarvataḥ samavārayat
25taṃ rathai rathināṃ śreṣṭhāḥ parivārya samantataḥ
avākirañ śarais tīkṣṇaiḥ śataśo 'tha sahasraśaḥ
26sa vighātaṃ pṛṣatkānām aṅkuśena samācaran
gajena pāṇḍupāñcālān vyadhamat parvateśvaraḥ
27tad adbhutam apaśyāma bhagadattasya saṃyuge
tathā vṛddhasya caritaṃ kuñjareṇa viśāṃ pate
28tato rājā daśārṇānāṃ prāgjyotiṣam upādravat
tiryagyātena nāgena samadenāśugāminā
29tayor yuddhaṃ samabhavan nāgayor bhīmarūpayoḥ
sapakṣayoḥ parvatayor yathā sadrumayoḥ purā
30prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca
pārśve daśārṇādhipater bhittvā nāgam apātayat
31tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ
jaghāna dviradasthaṃ taṃ śatruṃ pracalitāsanam
32upasṛtya tu rājānaṃ bhagadattaṃ yudhiṣṭhiraḥ
rathānīkena mahatā sarvataḥ paryavārayat
33sa kuñjarastho rathibhiḥ śuśubhe sarvato vṛtaḥ
parvate vanamadhyastho jvalann iva hutāśanaḥ
34maṇḍalaṃ sarvataḥ śliṣṭaṃ rathinām ugradhanvinām
kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata
35tataḥ prāgjyotiṣo rājā parigṛhya dviparṣabham
preṣayām āsa sahasā yuyudhānarathaṃ prati
36śineḥ pautrasya tu rathaṃ parigṛhya mahādvipaḥ
abhicikṣepa vegena yuyudhānas tv apākramat
37bṛhataḥ saindhavān aśvān samutthāpya tu sārathiḥ
tasthau sātyakim āsādya saṃplutas taṃ rathaṃ punaḥ
38sa tu labdhvāntaraṃ nāgas tvarito rathamaṇḍalāt
niścakrāma tataḥ sarvān paricikṣepa pārthivān
39te tv āśugatinā tena trāsyamānā nararṣabhāḥ
tam ekaṃ dviradaṃ saṃkhye menire śataśo nṛpāḥ
40te gajasthena kālyante bhagadattena pāṇḍavāḥ
airāvatasthena yathā devarājena dānavāḥ
41teṣāṃ pradravatāṃ bhīmaḥ pāñcālānām itas tataḥ
gajavājikṛtaḥ śabdaḥ sumahān samajāyata
42bhagadattena samare kālyamāneṣu pāṇḍuṣu
prāgjyotiṣam abhikruddhaḥ punar bhīmaḥ samabhyayāt
43tasyābhidravato vāhān hastamuktena vāriṇā
siktvā vyatrāsayan nāgas te pārtham aharaṃs tataḥ
44tatas tam abhyayāt tūrṇaṃ ruciparvākṛtīsutaḥ
samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ
45tato ruciraparvāṇaṃ śareṇa nataparvaṇā
suparvā parvatapatir ninye vaivasvatakṣayam
46tasmin nipatite vīre saubhadro draupadīsutāḥ
cekitāno dhṛṣṭaketur yuyutsuś cārdayan dvipam
47ta enaṃ śaradhārābhir dhārābhir iva toyadāḥ
siṣicur bhairavān nādān vinadanto jighāṃsavaḥ
48tataḥ pārṣṇyaṅkuśāṅguṣṭhaiḥ kṛtinā codito dvipaḥ
prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam
49so 'dhiṣṭhāya padā vāhān yuyutsoḥ sūtam ārujat
putras tu tava saṃbhrāntaḥ saubhadrasyāpluto ratham
50sa kuñjarastho visṛjann iṣūn ariṣu pārthivaḥ
babhau raśmīn ivādityo bhuvaneṣu samutsṛjan
51tam ārjunir dvādaśabhir yuyutsur daśabhiḥ śaraiḥ
tribhis tribhir draupadeyā dhṛṣṭaketuś ca vivyadhuḥ
52so 'riyatnārpitair bāṇair ācito dvirado babhau
saṃsyūta iva sūryasya raśmibhir jalado mahān
53niyantuḥ śilpayatnābhyāṃ preṣito 'riśarārditaḥ
paricikṣepa tān nāgaḥ sa ripūn savyadakṣiṇam
54gopāla iva daṇḍena yathā paśugaṇān vane
āveṣṭayata tāṃ senāṃ bhagadattas tathā muhuḥ
55kṣipraṃ śyenābhipannānāṃ vāyasānām iva svanaḥ
babhūva pāṇḍaveyānāṃ bhṛśaṃ vidravatāṃ svanaḥ
56sa nāgarājaḥ pravarāṅkuśāhataḥ; purā sapakṣo 'drivaro yathā nṛpa
bhayaṃ tathā ripuṣu samādadhad bhṛśaṃ; vaṇiggaṇānāṃ kṣubhito yathārṇavaḥ
57tato dhvanir dviradarathāśvapārthivair; bhayād dravadbhir janito 'tibhairavaḥ
kṣitiṃ viyad dyāṃ vidiśo diśas tathā; samāvṛṇot pārthiva saṃyuge tadā
58sa tena nāgapravareṇa pārthivo; bhṛśaṃ jagāhe dviṣatām anīkinīm
purā suguptāṃ vibudhair ivāhave; virocano devavarūthinīm iva
59bhṛśaṃ vavau jvalanasakho viyad rajaḥ; samāvṛṇon muhur api caiva sainikān
tam ekanāgaṃ gaṇaśo yathā gajāḥ; samantato drutam iva menire janāḥ