Book 7 Chapter 22
1dhṛtarāṣṭra uvāca
1sarveṣām eva me brūhi rathacihnāni saṃjaya
ye droṇam abhyavartanta kruddhā bhīmapurogamāḥ
2saṃjaya uvāca
2ṛśyavarṇair hayair dṛṣṭvā vyāyacchantaṃ vṛkodaram
rajatāśvas tataḥ śūraḥ śaineyaḥ saṃnyavartata
3darśanīyās tu kāmbojāḥ śukapatraparicchadāḥ
vahanto nakulaṃ śīghraṃ tāvakān abhidudruvuḥ
4kṛṣṇās tu meghasaṃkāśāḥ sahadevam udāyudham
bhīmavegā naravyāghram avahan vātaraṃhasaḥ
5hemottamapraticchannair hayair vātasamair jave
abhyavartanta sainyāni sarvāṇy eva yudhiṣṭhiram
6rājñas tv anantaraṃ rājā pāñcālyo drupado 'bhavat
jātarūpamayacchatraḥ sarvaiḥ svair abhirakṣitaḥ
7lalāmair haribhir yuktaiḥ sarvaśabdakṣamair yudhi
rājñāṃ madhye maheṣvāsaḥ śāntabhīr abhyavartata
8taṃ virāṭo 'nvayāt paścāt saha śūrair mahārathaiḥ
kekayāś ca śikhaṇḍī ca dhṛṣṭaketus tathaiva ca
svaiḥ svaiḥ sainyaiḥ parivṛtā matsyarājānam anvayuḥ
9te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ
vahamānā vyarājanta matsyasyāmitraghātinaḥ
10hāridrasamavarṇās tu javanā hemamālinaḥ
putraṃ virāṭarājasya satvarāḥ samudāvahan
11indragopakavarṇais tu bhrātaraḥ pañca kekayāḥ
jātarūpasamābhāsaḥ sarve lohitakadhvajāḥ
12te hemamālinaḥ śūrāḥ sarve yuddhaviśāradāḥ
varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ
13āmapātranibhākārāḥ pāñcālyam amitaujasam
dāntās tāmrāruṇā yuktāḥ śikhaṇḍinam udāvahan
14tathā dvādaśasāhasrāḥ pāñcālānāṃ mahārathāḥ
teṣāṃ tu ṣaṭ sahasrāṇi ye śikhaṇḍinam anvayuḥ
15putraṃ tu śiśupālasya narasiṃhasya māriṣa
ākrīḍanto vahanti sma sāraṅgaśabalā hayāḥ
16dhṛṣṭaketuś ca cedīnām ṛṣabho 'tibaloditaḥ
kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ
17bṛhatkṣatraṃ tu kaikeyaṃ sukumāraṃ hayottamāḥ
palāladhūmavarṇābhāḥ saindhavāḥ śīghram āvahan
18mallikākṣāḥ padmavarṇā bāhlijātāḥ svalaṃkṛtāḥ
śūraṃ śikhaṇḍinaḥ putraṃ kṣatradevam udāvahan
19yuvānam avahan yuddhe krauñcavarṇā hayottamāḥ
kāśyasyābhibhuvaḥ putraṃ sukumāraṃ mahāratham
20śvetās tu prativindhyaṃ taṃ kṛṣṇagrīvā manojavāḥ
yantuḥ preṣyakarā rājan rājaputram udāvahan
21sutasomaṃ tu yaṃ dhaumyāt pārthaḥ putram ayācata
māṣapuṣpasavarṇās tam avahan vājino raṇe
22sahasrasomapratimā babhūvuḥ; pure kurūṇām udayendunāmni
tasmiñ jātaḥ somasaṃkrandamadhye; yasmāt tasmāt sutasomo 'bhavat saḥ
23nākuliṃ tu śatānīkaṃ śālapuṣpanibhā hayāḥ
ādityataruṇaprakhyāḥ ślāghanīyam udāvahan
24kāñcanapratimair yoktrair mayūragrīvasaṃnibhāḥ
draupadeyaṃ naravyāghraṃ śrutakarmāṇam āvahan
25śrutakīrtiṃ śrutanidhiṃ draupadeyaṃ hayottamāḥ
ūhuḥ pārthasamaṃ yuddhe cāṣapatranibhā hayāḥ
26yam āhur adhyardhaguṇaṃ kṛṣṇāt pārthāc ca saṃyuge
abhimanyuṃ piśaṅgās taṃ kumāram avahan raṇe
27ekas tu dhārtarāṣṭrebhyaḥ pāṇḍavān yaḥ samāśritaḥ
taṃ bṛhanto mahākāyā yuyutsum avahan raṇe
28palālakāṇḍavarṇās tu vārdhakṣemiṃ tarasvinam
ūhuḥ sutumule yuddhe hayā hṛṣṭāḥ svalaṃkṛtāḥ
29kumāraṃ śitipādās tu rukmapatrair uraśchadaiḥ
saucittim avahan yuddhe yantuḥ preṣyakarā hayāḥ
30rukmapṛṣṭhāvakīrṇās tu kauśeyasadṛśā hayāḥ
suvarṇamālinaḥ kṣāntāḥ śreṇimantam udāvahan
31rukmamālādharāḥ śūrā hemavarṇāḥ svalaṃkṛtāḥ
kāśirājaṃ hayaśreṣṭhāḥ ślāghanīyam udāvahan
32astrāṇāṃ ca dhanurvede brāhme vede ca pāragam
taṃ satyadhṛtim āyāntam aruṇāḥ samudāvahan
33yaḥ sa pāñcālasenānīr droṇam aṃśam akalpayat
pārāvatasavarṇāśvā dhṛṣṭadyumnam udāvahan
34tam anvayāt satyadhṛtiḥ saucittir yuddhadurmadaḥ
śreṇimān vasudānaś ca putraḥ kāśyasya cābhibho
35yuktaiḥ paramakāmbojair javanair hemamālibhiḥ
bhīṣayanto dviṣatsainyaṃ yamavaiśravaṇopamāḥ
36prabhadrakās tu pāñcālāḥ ṣaṭ sahasrāṇy udāyudhāḥ
nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ
37śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ
samānamṛtyavo bhūtvā dhṛṣṭadyumnaṃ samanvayuḥ
38babhrukauśeyavarṇās tu suvarṇavaramālinaḥ
ūhur aglānamanasaś cekitānaṃ hayottamāḥ
39indrāyudhasavarṇais tu kuntibhojo hayottamaiḥ
āyāt suvaśyaiḥ purujin mātulaḥ savyasācinaḥ
40antarikṣasavarṇās tu tārakācitritā iva
rājānaṃ rocamānaṃ te hayāḥ saṃkhye samāvahan
41karburāḥ śitipādās tu svarṇajālaparicchadāḥ
jārāsaṃdhiṃ hayaśreṣṭhāḥ sahadevam udāvahan
42ye tu puṣkaranālasya samavarṇā hayottamāḥ
jave śyenasamāś citrāḥ sudāmānam udāvahan
43śaśalohitavarṇās tu pāṇḍurodgatarājayaḥ
pāñcālyaṃ gopateḥ putraṃ siṃhasenam udāvahan
44pāñcālānāṃ naravyāghro yaḥ khyāto janamejayaḥ
tasya sarṣapapuṣpāṇāṃ tulyavarṇā hayottamāḥ
45māṣavarṇās tu javanā bṛhanto hemamālinaḥ
dadhipṛṣṭhāś candramukhāḥ pāñcālyam avahan drutam
46śūrāś ca bhadrakāś caiva śarakāṇḍanibhā hayāḥ
padmakiñjalkavarṇābhā daṇḍadhāram udāvahan
47bibhrato hemamālāś ca cakravākodarā hayāḥ
kosalādhipateḥ putraṃ sukṣatraṃ vājino 'vahan
48śabalās tu bṛhanto 'śvā dāntā jāmbūnadasrajaḥ
yuddhe satyadhṛtiṃ kṣaimim avahan prāṃśavaḥ śubhāḥ
49ekavarṇena sarveṇa dhvajena kavacena ca
aśvaiś ca dhanuṣā caiva śuklaiḥ śuklo nyavartata
50samudrasenaputraṃ tu sāmudrā rudratejasam
aśvāḥ śaśāṅkasadṛśāś candradevam udāvahan
51nīlotpalasavarṇās tu tapanīyavibhūṣitāḥ
śaibyaṃ citrarathaṃ yuddhe citramālyāvahan hayāḥ
52kalāyapuṣpavarṇās tu śvetalohitarājayaḥ
rathasenaṃ hayaśreṣṭhāḥ samūhur yuddhadurmadam
53yaṃ tu sarvamanuṣyebhyaḥ prāhuḥ śūrataraṃ nṛpam
taṃ paṭaccarahantāraṃ śukavarṇāvahan hayāḥ
54citrāyudhaṃ citramālyaṃ citravarmāyudhadhvajam
ūhuḥ kiṃśukapuṣpāṇāṃ tulyavarṇā hayottamāḥ
55ekavarṇena sarveṇa dhvajena kavacena ca
dhanuṣā rathavāhaiś ca nīlair nīlo 'bhyavartata
56nānārūpai ratnacitrair varūthadhvajakārmukaiḥ
vājidhvajapatākābhiś citraiś citro 'bhyavartata
57ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ
te rocamānasya sutaṃ hemavarṇam udāvahan
58yodhāś ca bhadrakārāś ca śaradaṇḍānudaṇḍajāḥ
śvetāṇḍāḥ kukkuṭāṇḍābhā daṇḍaketum udāvahan
59āṭarūṣakapuṣpābhā hayāḥ pāṇḍyānuyāyinām
avahan rathamukhyānām ayutāni caturdaśa
60nānārūpeṇa varṇena nānākṛtimukhā hayāḥ
rathacakradhvajaṃ vīraṃ ghaṭotkacam udāvahan
61suvarṇavarṇā dharmajñam anīkasthaṃ yudhiṣṭhiram
rājaśreṣṭhaṃ hayaśreṣṭhāḥ sarvataḥ pṛṣṭhato 'nvayuḥ
varṇaiś coccāvacair divyaiḥ sadaśvānāṃ prabhadrakāḥ
62te yattā bhīmasenena sahitāḥ kāñcanadhvajāḥ
pratyadṛśyanta rājendra sendrā iva divaukasaḥ
63atyarocata tān sarvān dhṛṣṭadyumnaḥ samāgatān
sarvāṇy api ca sainyāni bhāradvājo 'tyarocata